सम्भलजनसांख्यिक्यां बृहत् परिवर्तनं, हिन्दूजनसंख्या ४५ज्ञ् तः २०ज्ञ् यावत् न्यूनीभूता, अन्वेषणसमित्या मुख्यमंत्री योगी इत्यस्मै प्रतिवेदनं प्रदत्तम्

लखनऊ/वार्ताहर:। राज्यस्य सूचनाविभागस्य अनुसारं सम्भलहिंसाप्रकरणस्य अन्वेषणार्थं नियुक्तेन त्रिसदस्यीयेन प्यानलेन उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथाय स्वप्रतिवेदनं प्रदत्तम्। ४५० पृष्ठीये प्रतिवेदने २०२४ तमस्य वर्षस्य नवम्बरमासे सम्भलहिंसायाः विवरणं दत्तं भवति, नगरे पूर्वदङ्गानां अपि उल्लेखः अस्ति। सम्भले जनसांख्यिकीय परिवर्तनस्य विषये अपि महत्त्वपूर्ण विवरणानि प्रतिवेदने दत्तानि सन्ति, यत्र कदाचित् हिन्दुसमुदायस्य ४५ प्रतिशतं भागः आसीत् किन्तु अधुना तेषां संख्या २० प्रतिशतं यावत् न्यूनीकृता अस्ति। प्रतिवेदनानुसारं स्वातन्त्र्यसमये सम्भलनगरपालिकाक्षेत्रे ५५ज्ञ् मुस्लिमजनसंख्या ४५प्रतिशतं हिन्दुजनसंख्या आसीत्; तथापि वर्तमानकाले हिन्दुजनसंख्या १५ प्रतिशतं यावत् न्यूनीकृता, मुस्लिम समुदायः ८५ प्रतिशतं यावत् वर्धिता अस्ति। स्वातन्त्र्यानन्तरं सम्भले कुलम् १५ दङ्गाः अभवन्। २४ नवम्बर् २०२४ दिनाङ्के भारतस्य पुरातत्त्वसर्वक्षणेन सम्भले शाही जामा मस्जिदस्य न्यायालयेन आदेशेन सर्वेक्षणस्य समये हिंसा प्रारब्धम्। हिंसायाम् चत्वारः जनाः मृताः, अधिकारिणः, स्थानीयजनाः च अन्ये बहवः घातिताः च अभवन्। यथा यथा स्थानीय मुसलमाना: मस्जिदस्य बहिः समागताः तनावाः च वर्धन्ते स्म तथा तथा पुलिसैः बलस्य उपयोगेन आन्दोलनकारिणां उपरि गोलीकाण्डं कृत्वा न्यूनाति न्यूनं चत्वारः जनाः मृताः, अधिकारिणः स्थानीय जनाः च सहितं बहवः घातिताः च अभवन् हिंसायाः परिणामेण छततः पुलिसं प्रति शिलापातं कृत्वा १२ प्राथमिकीः, ८० गिरफ्ताराः च अभवन्। आरोप पत्रानुसारं अस्मिन् प्रकरणे कुलम् १५९ अभियुक्ताः आसन्। हिंसास्थलात् अन्यस्थानात् च प्राप्तानि शस्त्राणि युनाइटेड् किङ्ग्डम्, अमेरिका, जर्मनीदेशेषु निर्मिताः इति अपि उक्तम् उत्तरप्रदेशपुलिसस्य विशेषानुसन्धानदलेन १२ प्रकरणेषु षट् प्रकरणेषु ४००० पृष्ठाधिकं आरोपपत्रं दाखिलम् आसीत्। हिंसायाः अनन्तरं उत्तरप्रदेशसर्वकारेण सम्भल हिंसायाः अन्वेषणार्थं त्रिस्तरीयं न्यायिक जाँच आयोगं स्थापितं। आयोगस्य नेतृत्वं सेवानिवृत्त न्यायाधीशः देवेन्द्र अरोड़ा, पूर्व डीजीपी एके जैन, पूर्व आईएएस अमित मोहन प्रसाद च कुर्वन्ति।

  • editor

    Related Posts

    मुख्यमन्त्री योगी आदित्यनाथः विश्वप्रसिद्ध हॉकीक्रीडकः पद्मभूषण मेजर ध्यानचन्द महाभागस्य जयन्त्यावसरे श्रद्धांजलिम् अर्पितवान्

    लखनऊ/वार्ताहर:। मुख्यमन्त्री योगी आदित्यनाथः विश्वप्रसिद्ध हॉकीक्रीडकः पद्मभूषण मेजर ध्यानचन्द महाभागस्य जयन्त्यावसरे श्रद्धांजलिम् अर्पितवान् लखनऊ नगरे सीएम योगी हॉकी-दण्डेन शॉट् मारितवान्। सीएम-महोदयेन यष्टिं हस्ते गृहीतमात्रेण क्रीडाङ्गणे उपस्थिताः जनाः कोलाहलं कर्तुं आरब्धवन्तः।…

    देहरादूनविश्वविद्यालयस्य छात्राणां जर्मनीदेशे अध्ययनस्य अवसरः प्राप्यते, उच्चपैकेजेन रोजगारः प्राप्स्यति

    देहरादून/वार्ताहर:। उत्तराखण्डस्य कुशलयुवकानां कृते उच्चपैकेजेषु जर्मनीदेशे कार्यं कर्तुं अवसरः प्राप्स्यति। जर्मनीदेशः दूनविश्वविद्यालयस्य १० योग्यान् छात्रान् छात्रान् च जर्मनीदेशे अध्ययनार्थं छात्रवृत्तिम् अपि प्रदास्यति। एषा घोषणा जर्मनी देशस्य प्रतिनिधिमण्डलस्य सदस्यैः इनोवेशन हब्…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    मुख्यमन्त्री योगी आदित्यनाथः विश्वप्रसिद्ध हॉकीक्रीडकः पद्मभूषण मेजर ध्यानचन्द महाभागस्य जयन्त्यावसरे श्रद्धांजलिम् अर्पितवान्

    • By editor
    • August 29, 2025
    • 8 views
    मुख्यमन्त्री योगी आदित्यनाथः विश्वप्रसिद्ध हॉकीक्रीडकः पद्मभूषण मेजर ध्यानचन्द महाभागस्य जयन्त्यावसरे श्रद्धांजलिम् अर्पितवान्

    उत्तराखण्डे मृतसंवर्गस्य अन्तर्गतं नियुक्तानां ८५९ स्वच्छताकर्मचारिणां सेवानिवृत्तेः अनन्तरं अधुना तेषां रिक्तपदेषु नवीननियुक्तिः भविष्यति

    • By editor
    • August 29, 2025
    • 6 views
    उत्तराखण्डे मृतसंवर्गस्य अन्तर्गतं नियुक्तानां ८५९ स्वच्छताकर्मचारिणां सेवानिवृत्तेः अनन्तरं अधुना तेषां रिक्तपदेषु नवीननियुक्तिः भविष्यति

    भारत-जापान-मैत्रीद्वारा नूतनवैश्विकसन्तुलनं निर्मातुं प्रयत्नाः

    • By editor
    • August 29, 2025
    • 5 views
    भारत-जापान-मैत्रीद्वारा नूतनवैश्विकसन्तुलनं निर्मातुं प्रयत्नाः

    संघः समाजेन सह अस्ति किन्तु राजनीतितः दूरः अस्ति, मोहन भागवतस्य त्रिदिवसीयसम्बोधनेन नैका: सन्देशाः प्राप्ताः

    • By editor
    • August 29, 2025
    • 5 views
    संघः समाजेन सह अस्ति किन्तु राजनीतितः दूरः अस्ति, मोहन भागवतस्य त्रिदिवसीयसम्बोधनेन नैका: सन्देशाः प्राप्ताः

    देहरादूनविश्वविद्यालयस्य छात्राणां जर्मनीदेशे अध्ययनस्य अवसरः प्राप्यते, उच्चपैकेजेन रोजगारः प्राप्स्यति

    • By editor
    • August 29, 2025
    • 4 views
    देहरादूनविश्वविद्यालयस्य छात्राणां जर्मनीदेशे अध्ययनस्य अवसरः प्राप्यते, उच्चपैकेजेन रोजगारः प्राप्स्यति

    फाफामऊ जलस्तरः वर्धितः,नैनी इत्यत्र यमुनास्तरः न्यूनः अभवत्-डीएम स्वयमेव स्थिते: निरीक्षणं, बाढ़राहतशिविरेषु ६६८ परिवाराः सुरक्षिताः

    • By editor
    • August 29, 2025
    • 6 views
    फाफामऊ जलस्तरः वर्धितः,नैनी इत्यत्र यमुनास्तरः न्यूनः अभवत्-डीएम स्वयमेव स्थिते: निरीक्षणं, बाढ़राहतशिविरेषु ६६८ परिवाराः सुरक्षिताः

    You cannot copy content of this page