
आनन्द शुक्ल/प्रयागराज
मनुष्यस्य प्रकृत्या सह अखण्डः सम्बन्धः अस्ति। समाजः प्रकृतिव्यवस्थायाः आधारेण भवति। प्रकृतिः मनुष्यश्चपरस्परं पूरकौ स्तः। प्रकृतिं विना मनुष्यः कल्पयितुं न शक्यते। प्रकृतिः शब्दद्वयेन निर्मितः-प्रा च कृतिः च। प्रा इत्यर्थः प्रकृतिः (श्रेष्ठः) कृतिः सृष्टिः इत्यर्थः। ईश्वरस्य उत्तमसृष्टेः अर्थः सृष्टिः। प्रकृतिः सृष्टि इत्यर्थः। प्रकृति इत्यर्थः तत्तत्त्वं यस्य परिणामः जगत्। प्रकृत्या समस्तं जगत् निर्मितमिति भावः। प्रकृतिः द्विविधा भवति-प्राकृतिकस्वभावः मानवस्वभावः च। प्राकृतिकप्रकृते पञ्च तत्त्वानि सन्ति-पृथिवी, जलं, अग्निः, वायुः, आकाशः च। मानवस्वभावे मनः, बुद्धिः, अहज्ररः च अन्तर्भवति। प्रकृतेः मनुष्यस्य च अतीव गहनः सम्बन्धः अस्ति। मनुष्यस्य कृते प्रकृतेः श्रेष्ठः गुरुः नास्ति। पृथिवी मातुः रूपम्। प्रकृतिः जीवनस्य रूपम् अस्ति। पृथिवी माता। प्रकृतिः पौष्टिकः अस्ति। प्रकृतिः एव पृथिवीं पोषयति। यथा मातुः अङ्के पशूनां जीवनं प्रफुल्लितं वर्धते वा तथा प्रकृतेः समीपस्थे जीवनस्य विकासः सुकरः भवति। जीवानां विकासाय पृथिवी मूलतत्त्वम् अस्ति। प्रकृतिं विना मानवजीवनं न सम्भवति। मानवः व्यक्तिः वा समाजस्य एककः अस्ति। अनेक व्यक्ति समूहः समाजः इति कथ्यते। अभिन्न मानवतावादः मानवतायाः एकीकरणम् अस्ति। मानवता एकतायाः प्रतीकम् अस्ति। एकता अखण्डतां दर्शयति। योगः भारतस्य अक्षुण्णैकतायाः प्रतीकः अस्ति। शरीर-आत्मयोः एकीकरणेन मानवतायाः जन्म भवति। योगेन शरीराय आध्यात्मिकः अनुभवः प्राप्यते। आत्मनः सह अनुभवः दर्शनम् इति उच्यते। अभिन्नमानवतावादः दर्शनस्य एकः भागः अस्ति। अभिन्न मानवता राष्ट्रीय स्वयंसेवक संघस्य मार्गदर्शक दर्शनम् अस्ति। योगेन स्वामित्वं विकसितं भवति। स्वामित्वं एकान्ततां दूरीकरोति। स्वामित्वस्य शाब्दिकः अर्थः आत्मीयता एव। आत्मीयता स्वात्मना सह मैत्री इत्यर्थः। भावार्थ-मनुष्यः कदापि एकः न भवति। यदा मनुष्यः नकारात्मकविचारैः पीडितः भवति तदा सः आत्मीयतां न अनुभवति। नकारात्मकता एकान्ततां जनयति। सकारात्मकता आत्मीयतां जनयति। आत्मीयता एकान्ततां दूरीकरोति। जनसमूहेन सह वयं स्वतः पृथक् भवेम। जनसमूहे सम्मिलितस्य अर्थः आत्मनः पृथक्करणम्। वियोगः आत्मीयतायाः लक्षणं न भवति। एकान्तता कदापि स्वतः पृथक् कृत्वा न दूरीकर्तुं शक्यते। अतः स्वस्य आत्मीयतां धारयन्तु। यथा भवन्तः जीवने एकान्ततां न अनुभवन्ति। अस्मिन् पृथिव्यां कोऽपि व्यक्तिः एकः एव नास्ति। प्रत्येकं व्यक्तिः भौतिकरूपेण भौतिकसम्पदां परितः आच्छादितः च भवति। दृष्टं चेत् शारीरिकरूपेण अपि व्यक्तिः एकान्ते न भवति। अतः आध्यात्मिकरूपेण वा शारीरिक रूपेण वा कोऽपि व्यक्तिः एकाकी नास्ति इति वक्तुं शक्नुमः। योगेन रोगप्रतिरोधकशक्तिः विकसिता भवति। योगः रोगं निवारयति। अयोग्यः असन्तुलितः। असन्तुलनं आलस्यस्य लक्षणम् अस्ति। आलस्यः असन्तुलितः भवति। अयोग्यः व्यक्तिः कस्यापि कार्यस्य कृते अनुपयुक्तः भवति। योगः आलस्यं प्रमादं च दूरीकृत्य मनुष्यस्य संतुलनंकरोति। सन्तुलनं परिश्रमस्य लक्षणम् अस्ति। समर्थः व्यक्तिः कस्यापि कार्यस्य कृते उपयुक्तः भवति। योगेन मनुष्यः समर्थः भवति। ऋग्वेदस्य ऐतेरेयब्राह्मणग्रन्थे चरैवेतिशब्दः उल्लिखितः अस्ति। चरैवेति चरन्तीत्यर्थः, न तु निवर्तत इति। जीवनं प्रत्येकं परिस्थितौ, परिस्थितौ च अग्रे गन्तुं भवति। यथा प्रवहते जले शुद्धिः तिष्ठति, तथैव सततं चरन्तरे अपि प्रयत्नः तिष्ठति। अयोग्यता स्थगितसिद्धान्ते आधारिता भवति । अयोग्यः स्थगितजल इव समर्थः तु प्रवाहितोदक इव। योगेन आन्तरिकं शान्तिं वा मनःशान्तिं वा निर्वाह्यते, या मानव जीवनस्य परमं लक्ष्यं भवति। योगेन शान्तिः, सौहार्दः, शालीनता च विकसिता भवति। योगः आत्मनिर्भरतायाः मार्गं प्रशस्तं करोति। आत्मनिर्भरता रामराज्यस्य अवधारणायाः आधारेण भवति। हिन्दुसंस्कृतौ रामेन कृतः आदर्शशासनः रामराज्य इति प्रसिद्धः अस्ति। अन्तर्राष्ट्रीय योगदिवसः प्रतिवर्षं जूनमासस्य २१ दिनाङ्के आचर्यते। २०२५ तमः वर्षः ११तमः अन्तर्राष्ट्रीय योगदिवसः अस्ति। ११ तमे अन्तर्राष्ट्रीय योगदिवसस्य विषयः एकपृथिवी एकस्वास्थ्यम् इति । पृथिव्यां निवसन्तः सर्वे मनुष्याः स्वस्थाः स्युः, तेषां शरीरं रोगरहितं भवेत् इति भावः। योगस्य स्वास्थ्येन सह निकटः सम्बन्धः अस्ति।
योगः शरीरे नवीनशक्तिं प्रविशति। एषा नूतना ऊर्जा अस्माकं शरीरे नूतनानां कोशिकानां निर्माणं करोति। योगस्य कार्यं शरीरस्य पुनर्निर्माणं भवति। योगः अभिन्नमानवतावादस्य विस्तारं करोति। अतः योगेन वसुधैव कुटुम्बकम् (सर्वं जगत् एककुलम्) दर्शनं फलितं भवति। योगेन सर्वं जगत् स्वस्थं भविष्यति। स्वस्थः संसारः विश्वस्य आर्थिकदशां सुदृढं करिष्यति। अतः समग्रस्य जगतः आरोग्यमेव वैश्विक धनस्य आधारः इति वक्तुं अतिशयोक्तिः न भविष्यति। स्वस्थं मनः स्वस्थशरीरे निवसति। स्वस्थं मनः व्यसनादिभ्यः आदतेभ्यः दूरं तिष्ठति। स्वस्थं मनः स्वस्थ समाजस्य मेरुदण्डः भवति। मानवता स्वस्थचित्ते जायते। अभिन्नमानवतावादस्य विचारधारा समग्रं जगत् मानवतायाः पाठं पाठयति। यदि समग्रस्य जगतः मानवता एकस्मिन् मञ्चे एकत्र तिष्ठति तर्हि जगत् स्वर्गः भविष्यति। इजरायल-ईरान-रूस-युक्रेन-युद्धानि अस्वस्थ विचार धाराणां परिणामः अस्ति। मानवता युद्धं कर्तुं न उपदिशति। मानवता मनुष्याणां प्रेम्णः उपदिशति। अभ्िान्नमानवता एकः स्वस्थः विचारधारा अस्ति। अतः योगः अभिन्नमानवतावादस्य दूतः इति वक्तुं शक्नुमः।