सनातन हिन्दुधर्मः भारते उत्पन्नाः सर्वे धर्माः विश्वे शान्तिं इच्छन्ति

आनन्द शुक्ल/प्रयागराज।

सनातनहिन्दुधर्मः भारते अनादिकालात् प्रचलितः अस्ति किन्तु परवर्तीकाले भारते अन्ये बहवः प्रकाराः अपि धर्माः विकसिताः यथा बौद्धधर्मः, जैनधर्मः, सिखधर्मः इत्यादयः भारते विकसिताः विविधाः धर्माः मूलतः सनातनहिन्दुसंस्कृतेः अनुसरणं कुर्वन्तः दृश्यन्ते तथा च एते सर्वे धर्माः सनातन हिन्दुधर्मस्य भिन्नाः धाराः इति कथ्यते। भारते विकसिताः धर्माः सामान्यतया स्वदर्शनस्य, संस्कारस्य, सामाजिक वस्त्रस्य च व्याप्तेः अन्तः स्वधर्मस्य अनुसरणं कुर्वन्ति। भारते हिन्दुधर्मस्य सिद्धान्तान् अनुसृत्य नागरिकानां संख्या सर्वाधिका अस्ति तथा च भारतस्य बृहत्तमः धर्मः अस्ति, यस्मिन् विविधदेवतानां विस्तृतव्यवस्था, पूजाप्रथाः च सन्ति।
भारते विकसितधर्मेषु बौद्धधर्मस्य उत्पत्तिः भगवतः बुद्धस्य शिक्षायाः आधारेण अभवत्। एताः शिक्षाः मानवजीवनात् दुःखस्य तस्य कारणानां च दूरीकरणेन सह सम्बद्धाः सन्ति बौद्धधर्मे ध्यानं, प्रेम, करुणा च इति विषये अधिकं बलं दत्तं भवति।बौद्धधर्मेअपिसंस्कारस्य महत्त्वं रेखांकितम् अस्तिपरन्तु तस्य उद्देश्यं ईश्वरस्य पूजां न अपितु मोक्षप्राप्तिः एव। भारते विकसितः द्वितीयः महत्त्वपूर्णः धर्मः जैनधर्मः अहिंसा, आत्म संयम, सत्यं, प्रामाणिकता च अधिकं बलं ददाति। जैनधर्मे स्वप्रयत्नेन एव मोक्षप्राप्तिः सम्भवतीति मन्यते। भारते विकसितः तृतीयः महत्त्वपूर्णः धर्मः सिक्खधर्मः अस्ति, यस्य स्थापना श्री गुरुनानकदेवजी इत्यनेन कृता। सिक्खधर्मः ईश्वर विश्वासः, सेवा, समानता, सत्यता च इति आधारेण भवति। सिक्खधर्मे ईश्वरः पूज्यते, परन्तु एषा पूजा संस्कारात् परा अस्ति। भारतस्य सनातनहिन्दुसंस्कृतिः सम्पूर्णे विश्वे अतीव प्राचीन संस्कृतेः रूपेण दृश्यते। मूलतः भारतीय सनातनहिन्दुसंस्कृतौ अध्यात्मस्य विशेषं महत्त्वं वर्तते, यस्य अन्तर्गतं ‘वसुधैव कुतुम्बकं’, ‘सर्वजन हिताय सर्वजन सुखाय’, ‘विश्वस्य कल्याणं भवितुमर्हति’, ‘किमपि जीवस्य कोऽपि हानिः न भवेत’ इत्यादीनां भावनानां कार्यान्वयनार्थं प्रयत्नाः क्रियन्ते भारते यतो हि मनुष्यैः सह ईश्वरः पशुषु, नदीषु, पर्वतेषु, वृक्षेषु, वनस्पतिषु, वनेषु इत्यादिषु अपि निवसति इति विश्वासः अस्ति, अतः कस्यापि जीवस्य हानिः न कर्तव्या इति भावः न केवलं प्रवर्धितः अपितु एषः सिद्धान्तः अपि कार्यान्वितः भवति। अत एव भारतं मूलतः शान्तिप्रेमी देशः इति मन्यते भारते हिंसायाः स्थानं नास्ति। भारतस्य धर्मग्रन्थेषु ज्ञात्वा अज्ञानापि कस्यचित् जीवस्य वधः पापं मन्यते। सनातन हिन्दू संस्कृति, उपनिषद इत्यादीनां शास्त्राणि धर्मेण सह संयोजयित्वा कार्य, कर्म, धनं च पूर्णं कर्तुं उपदेशं कुर्वन्ति। यथा-महाभारते वेद व्यास जी इत्यनेन धर्मस्य अष्टौ मार्गाः वर्णिताः-यज्ञः-यस्य अर्थः तादृशं कार्यं यत् समाजस्य हिताय क्रियते। तपः -आत्मनः उन्नतिं कुर्वन् एव, स्वस्य मूल्याज्र्नं कृत्वा नकारात्मकगुणान् दूरीकर्तुं सकारात्मकगुणानां विस्तारं च कर्तुं अर्थः। सत्यम्-सत्यस्य मार्गे चलन्। क्षमा – दोषेषु परेषां आत्मनः च क्षमाकरणम्। दम्भ-इन्द्रियाणि नियन्त्रयन्। आलोभ -न लुब्धः न लोभः। अध्यायन-आत्मनः संसारस्य च अध्ययनम्। सनातनहिन्दुधर्मस्य अनुयायिनः भारते उत्पन्नाः धर्माः च सामान्यतया उपर्युक्ताष्टधर्मस्य अनुसरणं कर्तुं प्रयतन्ते इति दृश्यन्ते। एतस्य धर्ममार्गस्य अनुसरणं कृत्वा ते समाजे शान्तिपूर्वकं जीवितुं प्रेरणाम् प्राप्नुवन्ति अन्ते च मोक्षं प्राप्नुवन्ति। एतेन सह विश्वस्य अन्येषु देशेषु विकसितधर्मानुयायिनः नागरिकाः अपि भारते पर्याप्त संख्यायां निवसन्ति यथा यहूदीधर्मस्य, ईसाईधर्मस्य, इस्लाम धर्मस्य च अनुयायिनः इत्यादयः।विश्वस्य अन्येषु भागेषु विकसिताः उपर्युक्ताः धर्माः सेमिटिकधर्मवर्गे स्थापिताः यतः तेषां साधारणोत्पत्तिः अस्ति तथा च केचन सामान्याः अवधारणाः, यथा एकस्मिन् ईश्वरे विश्वासः, नैतिकता, संस्कारः च। यहूदीधर्मः धार्मिकग्रन्थे (ताल्मुद्) आधारितः अस्ति। अस्मिन् शास्त्रे यहूदीजनानाम् धार्मिकसास्कृतिक विरासतां चित्रिता अस्ति। यहूदीधर्मः सेमिटिकधर्मानाम् वर्गे पतति यतोहि अस्मिन् एकस्मिन् ईश्वरे (याहवेह) विश्वासः, संस्कारः, नैतिकनियमानाम् अनुसरणं च अन्तर्भवति। मसीही धर्मः येशुमसीहस्य शिक्षासु आधारितः अस्ति, यत् एकस्मिन् ईश्वरे विश्वासं येशुमसीहेन मोक्षं च केवलं तस्य माध्यमेन मोक्षं च बोधयति। तथैव इस्लामधर्मः अपि पैगम्बर मुहम्मदस्य शिक्षायाः आधारेण अस्ति, यस्मिन् एकस्मिन् ईश्वरे (अल्लाह) विश्वासः, कुरानस्य अनुसरणं च भवति।
भारते उत्पन्नेषु विभिन्नेषु धर्मेषु सम्प्रदायेषु च ईश्वरस्य अवधारणा विविधा अस्ति, परन्तु सेमिटिक धर्मेषु केवलम् एकः एव ईश्वरः विश्वासः भवति। भारतीय सम्प्रदायेषु संस्कारस्य महत्त्वं न्यूनं भवति, यदा तु सेमिटिकधर्मेषु संस्कारस्य महत्त्वपूर्णा भूमिका भवति। भारतीयधर्मेषु मोक्षप्राप्त्यर्थं भिन्नाः मार्गाः सन्ति, येषां अनुसरणं कृत्वा मोक्षं प्राप्तुं शक्यते, परन्तु सेमिटिकधर्मेषु मोक्षप्राप्तिः केवलं ईश्वरस्य अनुग्रहेण एव सम्भवति। भारतीय धर्मेषु विविध सामाजिक संरचना भवति, यदा तु सेमिटिकधर्मेषु एकरूपसामाजिक संरचना भवति, विविधतायाः अभावः च भवति। भारते ये धर्माः धर्माः च उत्पन्नाः, तेषां सेमिटिकधर्मानाञ्च सामाजिकसंरचना, दर्शनं च भिन्नम् अस्ति अत्र नानात्वे एकता वर्तते इति भारतस्य विषये कथ्यते यतोहि अद्य भारते न केवलं भिन्नधर्मप्रत्ययानां भिन्न धर्मानाञ्च उपस्थितिः उत्पत्तिश्च दृश्यन्ते, अपितु, व्यापारिभिः, यात्रिवâैः, प्रवासीभिः, आक्रमणकारिभिः अपि अत्र आनयितानां धर्मानां आत्मसातीकरणेन तेषां सामाजिक समायोजनं दृश्यते। हिन्दुधर्मस्य सर्वेषां धर्मानां प्रति आतिथ्यस्य विषये जॉन् हार्डेन् लिखति यत्, ‘किन्तु वर्तमान कालस्य हिन्दुधर्मस्य महत्त्वपूर्णं वैशिष्ट्यं तस्य अहिन्दुराज्यस्य स्थापना अस्ति यत्र सर्वे धर्माः समानाः सन्ति सम्भवतः भारतं विश्वे एकमात्रः देशः यत्र धार्मिकवैविध्यं धार्मिकसहिष्णुतां च समाजेन स्वीकृतम् अस्ति। सनातन हिन्दुसंस्कृतौ धर्मस्य महत्त्वपूर्णं स्थानं दत्तम् अस्ति। भारतीयनागरिकाः अवश्यमेव स्वं कस्यचित् धर्मस्य वा अन्यस्य वा सम्बन्धिनः मन्यन्ते। अस्य कारणात् भारतीयनागरिकाः विश्वस्य कस्मिन् अपि कोणे गन्तुं शक्नुवन्ति परन्तु स्वसंस्कृतेः परित्यागं न कुर्वन्ति । अत एव कथ्यते यत् वैश्विकस्तरस्य अद्यतनपरिस्थितेः मध्ये भारतीयसनातनसंस्कृत्या एव सम्पूर्णे विश्वे पुनः एकवारं शान्तिः स्थापयितुं शक्यते।

  • editor

    Related Posts

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    लखनऊ/वार्ताहर:। भारतीयसंस्कृतौ गुरुशिष्ययोः सम्बन्धः आदर्शः इति मन्यते। गुरुकुलस्य परम्परायां गुरुशिष्ययोः परस्परं प्रति विश्वासः, आदरः, समर्पणं च अस्य सम्बन्धस्य आधारः अभवत्। एषः सम्बन्धः केवलं शिक्षायां ज्ञाने च सीमितः नासीत्, अपितु शिष्यस्य…

    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    यदा इतिहासेन कश्चन कालः कृष्णाध्यायः इति स्वीकृतः तदा तस्मिन् काले कृताः निर्णयाः कथं वैधानिकाः इति मन्तव्याः स्वतन्त्रभारतस्य इतिहासे आपत्कालः अन्धकारकालः अस्ति। तस्मिन् काले संविधान संशोधनद्वारा ‘धर्मनिरपेक्ष’, ‘समाजवादी’ इति शब्दाः संविधानस्य…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    • By editor
    • July 5, 2025
    • 4 views
    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    • By editor
    • July 5, 2025
    • 4 views
    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    • By editor
    • July 5, 2025
    • 3 views
    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    • By editor
    • July 5, 2025
    • 3 views
    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    • By editor
    • July 5, 2025
    • 4 views
    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    ठाकरे भ्रातरः स्वस्य ‘संयोग’ कृते भाषायाः नामधेयेन महाराष्ट्रे समाजस्य विभाजनं कृतवन्तः

    • By editor
    • July 5, 2025
    • 4 views

    You cannot copy content of this page