सदने जनसम्बद्धेषु विषयेषु सकारात्मक चर्चायै सज्जः सर्वकारः-योगी

मुख्यमन्त्री योगी आदित्यनाथः राज्यविधायिकायाः मानसूनसत्रे राज्यस्य विकासस्य जनसमस्यानां च विषये विधायकैः उत्थापितानां विषयेषु सकारात्मक चर्चायै सर्वकारः सज्जः इति उक्तवान्। सत्रस्य आरम्भात् पूर्वं मुख्यमन्त्री विधानभवन सङ्कुलस्य पत्रकारैः सह उक्तवान् यत् राज्यस्य बजटंफरवरीमासे पारितम् अस्त्ति थाच मान सूनसत्रे राज्यस्य आवश्यकताः मनसि कृत्वा सर्वकारः सदनस्य पूरकमागधाः प्रस्तुतं करिष्यति। सः अवदत्, उत्तरप्रदेशः देशे उदयमानस्य अर्थव्यवस्थायाः रूपेण स्वस्थानं कृतवान् अस्ति। प्रधानमन्त्री नरेन्द्रमोदी इत्यस्य मार्गदर्शनेन विगतसप्तवर्षेषु राज्येन प्रचण्डा ऊर्ध्वता प्राप्त सदनं सुचारुरूपेण चालयितुं विपक्षेभ्यः सहकार्यं याचन् आदित्यनाथः राज्यस्य विकासाय सर्वेषां सहकार्यं इच्छति इति उक्तवान्। सः अवदत्, आशासे यत् विपक्षस्य सदस्याः सदनस्य रचनात्मक विषयान् उत्थापयिष्यन्ति, राज्यस्य विकासेन सम्बद्धेषु विषयेषु, जनानां समस्यासु च सर्वकारस्य ध्यानं आकर्षयिष्यन्ति। तेषां समस्यानां समाधानार्थं सर्वकारः प्रतिबद्धः अस्ति। मुख्यमन्त्री उक्तवान्, सदनंएतादृशानांचर्चानां मञ्चं भवेत्, तस्य प्रतिक्रियायै सर्वकारः तत्र उपस्थितः भविष्यति। अहं सर्वेभ्यः सदस्येभ्यः आह्वानं करोमि यत् ते सत्रे रचनात्मकं योगदानं दद्युः, सर्वेषां स्वागतं च कुर्वन्तु सदनस्य रचनात्मक विमर्शाय सर्वकारः सज्जः अस्ति। सः अवदत् यत् सावनमासे यदा शिवभक्ताः काँवरयात्राम् आकर्षयन्ति तदा जनप्रतिनिधिः स्वविषयान् उत्थापयितुं अत्र उपस्थिताः भवन्ति।

  • editor

    Related Posts

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    लखनऊ/वार्ताहर:। भारतीयसंस्कृतौ गुरुशिष्ययोः सम्बन्धः आदर्शः इति मन्यते। गुरुकुलस्य परम्परायां गुरुशिष्ययोः परस्परं प्रति विश्वासः, आदरः, समर्पणं च अस्य सम्बन्धस्य आधारः अभवत्। एषः सम्बन्धः केवलं शिक्षायां ज्ञाने च सीमितः नासीत्, अपितु शिष्यस्य…

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    देहरादून/वार्ताहर:। शनिवासरे प्रथमः समूहः उत्तराखण्डात् कैलाशमान सरोवर यात्रायाः कृते प्रस्थितवान्। मुख्यमन्त्री पुष्करसिंहधामीः तनकपुर पर्यटन विश्राम गृहात् प्रथम समूहस्य ध्वजप्रहारं कृतवान्। अस्मिन् अवसरे मुख्यमन्त्री तीर्थयात्रिकाणां परम्परागत रूपेण स्वागतं कृत्वा उत्तराखण्डस्य सांस्कृतिक…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    • By editor
    • July 5, 2025
    • 10 views
    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    • By editor
    • July 5, 2025
    • 7 views
    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    • By editor
    • July 5, 2025
    • 8 views
    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    • By editor
    • July 5, 2025
    • 4 views
    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    • By editor
    • July 5, 2025
    • 8 views
    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    ठाकरे भ्रातरः स्वस्य ‘संयोग’ कृते भाषायाः नामधेयेन महाराष्ट्रे समाजस्य विभाजनं कृतवन्तः

    • By editor
    • July 5, 2025
    • 8 views

    You cannot copy content of this page