संस्कृतम् अस्माकम् आनुवंशिकसूत्रेषु निहितम् अस्ति-गौरवशास्त्री

धीरज मैथानी/देहरादूनम्। संस्कृतभारती देहरादूनम् इत्यनेन ‘गेहे-गेहे संस्कृतम्’ इत्यभियानान्तर्गते जनकल्याणन्यासे, सुमननगरे, धर्मपुरे, देहरादूनमहानगरे अद्य सायं ४:३० तः ७:०० पर्यन्तं महता वैभवेन संस्कृतसप्ताहसमारोपः सम्पादितः। कार्यक्रमस्य शुभारम्भः अतिथिभिः दीप प्रज्वलनेन, आयुर्वेद महाविद्यालयस्य हर्रावाला देहरादून स्थितस्य छात्रच्छात्राभिः-प्रीति, आयुषी, सृष्टि, सिमरन, खुशी, शैलजा-इत्येताभिः प्रस्तुतया सरस्वतीवन्दनया च अभवत्। ध्येयमन्त्रपाठं डॉ बीना पुरोहितः कृतवती। कार्यक्रमस्य द्रष्टा, प्रष्टा, स्रष्टा च संस्कृतभारतीदेहरादूनस्य जनपदमन्त्री डॉ. प्रदीपः सेमवालः आसीत्, येन अतिथिपरिचयः स्वागतभाषणं च प्रस्तुतम्। तेन उक्तं यत् ‘संस्कृतस्य जन-जन-पर्यन्तं प्रसारः अत्यावश्यकः, एषा भाषा अस्माकं संस्कृतेः जीवनप्रवाहः, अनया विना राष्ट्रियास्मिता अपूर्णा भवति।’ विशिष्टः अतिथिः समाजसेवी एल्. एल्. पाल् इत्येषो भाषायाः सामाजिक चेतनायां भूमिकां प्रकाशयन् उक्तवान् यत् ‘संस्कृतं केवलं भाषा नास्ति, अपितु जीवनं नैतिकमूल्यैः समृद्धीकर्तुं साधनम्। एतेषु आयोजनेषु नूतन संततिमध्ये भाषां प्रति आत्मीयभावना जागर्ति।’
सारस्वतातिथिः डॉ. नवीनः जोशी (प्राचार्यः, श्रीमहादेव गिरिः संस्कृत महाविद्यालयः, हल्द्वानी, पूर्वः शिक्षक संघप्रबोधन प्रमुखः) अवदत् यत् ‘संस्कृत साहित्ये निहितं ज्ञानं विज्ञानं च अद्यापि आधुनिक समाजाय पथप्रदर्शनं करोति। विद्यार्थिषु मम आग्रहः यत् ते संस्कृतं केवलं विषयत्वेन न स्वीकुर्वन्तु, अपि तु जीवनशैलीत्वेन चिन्वन्तु। मुख्यः अतिथिः श्री गौरवः शास्त्री (प्रान्त संघटन मन्त्री, उत्तराञ्चलम्) संस्कृतस्य पुनरुत्थानं राष्ट्रस्य सांस्कृतिक पुनरुत्थानेन सम्बद्धम् अकरोत्। सः अवदत् यद् ‘गेहे-गेहे संस्कृतम्’ अभियानस्य उद्देश्यं प्रत्येकं गृहं संस्कृत संवादस्य केन्द्रं कर्तुम् अस्ति, येन सामाजिकैक्यं सांस्कृतिक गौरवञ्च उभयं सुदृढी भवेत्, यतः संस्कृतम् अस्माकम् आनुवंशिक सूत्रेषु निहितम् अस्ति।
अतिविशिष्टः अतिथिः आचार्यः विजयेन्द्र प्रसादः ममगाईं (अध्यक्षः, उत्तराखण्डविद्वत्सभा) अवदत् यत् ‘संस्कृतं केवलं भारतस्य न, अपि तु सम्पूर्णमानव जातेःनिक्षेपः अस्ति। अस्याः माध्यमेन विश्वबन्धुत्वस्य वैचारिकैक्यस्य चसन्देशःप्रसारितुंशक्यते। उत्तराखण्ड विद्वत्सभायाः ध्येयवाक्यमपि ‘वसुधैव कुटुम्बकम’ इति अस्ति। ’अध्यक्षीय भाषणंडॉ. रामभूषण विजल्वाणः (जिलाध्यक्षः, संस्कृतभारती देहरादूनम्) दत्तवान्। तेन विदुषा भाषितं यद् एतत् आयोजनं संस्कृत भाषायाः संरक्षणाय संवर्धनाय प्रचाराय च समाजम् एकत्र समाहर्तुं प्रयासः अस्ति।’ सः सर्वान् आगृहीतवान् यत् ते स्वगृहे प्रतिदिनं संस्कृत भाषणस्य परम्परां प्रारभन्ताम्। मञ्चस्य कुशलं सञ्चालनं पूर्वः पूर्ण कालिकः विशालः प्रसादः भट्टः अकार्षीत्। संस्कृत सप्ताहस्यआयोजनाय तस्य अनुपमा भूमिका अवर्तत। धन्यवादज्ञापनं डॉ. नवीनः जसोला (सहविभाग संयोजकः),मार्गदर्शनं योगेशः कुकरेती (गीता शिक्षण प्रमुखः), चित्रांकनं डॉ. आनन्द मोहनः जोशी (खण्ड संयोजकः, डोईवाला) च कृतवन्तः। सांस्कृतिक कार्यक्रमाणां शृङ्खला अपि सह प्रवहिता। वैद्यकीय विद्यार्थिभिः अक्षय, भूमिका, प्रेरणा, दीक्षा, सृष्टि च इत्येभिः स्वागतगीतं प्रस्तुतम्। श्रद्धा नाम्नी भावपूर्णं नृत्यम् अकरोत्। वैष्णव्याः (डॉ. बीना पुरोहितस्य पुत्री)नृत्यं दर्शकेषु अतीव प्रियम् अवर्तत। हिमालयीय चिकित्सा महाविद्यालयस्यफतेहपुर-डोईवाला देहरादूनस्य च विद्यार्थिभिः चंचल, आदर्श, आदित्य, वासुदेव इत्येतैः आकर्षकं नाट्यप्रदर्शनं कृतम्।
सर्वेभ्यः प्रतिभागिभ्यः कार्यकर्त्रा आचार्येण विकास भट्टेन उत्साहवर्धनार्थं लेखनी प्रदत्ता। धराली आपदायां दिवङ्गतेभ्यश्श्रद्धाञ्जलिं दत्त्वा शान्तिमन्त्रपाठं धीरजः मैठाणी (संपर्कप्रमुखः) विहितवान्। कार्यक्रमे व्यवस्थायां रायपुरखंड संयोजको नीतीश मैठाणी, पूर्वः सहसपुर खंड संयोजकः धीरजविष्टः, कार्यकर्ता अजय नौटियालः च सक्रियाः आसन्। अस्मिन् अवसरे विशेष रूपेण उपस्थिताः आसन् तत्र डॉ. सतीशः नौटियालः, प्रशान्तः कैडियालः, अमेरिका वास्तवः (सॉफ्टवेयर अभियन्ता), हरिदत्तः व्यासः (प्रधानाचार्यः), डॉ. महेशदत्तः उनियालः, राजप्रिन्सः पुण्डीरः (वायुसैन्य निवृत्तः), सीमा कुकरेती, वन्दना सेमवालः, जीवनलता कैडियालः, सोनाली मैठाणी, मोनिका मैठाणी, आद्विकः मैठाणी, नव्या, नव्यांशः मैठाणी, डॉ. रिंकु च। अयं समारोहः संस्कृतभाषायाः प्रचारप्रसारे एकः महत्वपूर्णः पादः सिद्धः, यस्मिन् सर्वे सक्रियतया सहभागिनोऽभवन्।

  • editor

    Related Posts

    सेमीकॉन इण्डिया-‘भारतीय अर्थव्यवस्था अपेक्षितापेक्षया उत्तमं प्रदर्शनं कृतवती’; प्रधानमन्त्री मोदी सेमीकॉन इण्डिया शुभारम्भं कृतवान्

    नवदेहली/वार्ताहर:। प्रधानमन्त्री नरेन्द्रमोदी नवदेहल्यां यशोभूमिस्थे सेमीकॉन् इण्डिया-२०२५ इत्यस्य उद्घाटनं कृतवान्। अयं भारतस्य बृहत्तमः अर्धचालक-इलेक्ट्रॉनिक्स-प्रदर्शनम् अस्ति। प्रधानमन्त्री नरेन्द्रमोदी इत्यनेन उक्तं यत् वैश्विक-अनिश्चिततायाः मध्यं एप्रिल-जून-मासेषु ७.८ प्रतिशतं वृद्धिः अभवत् इति कारणेन भारतीय-अर्थव्यवस्था…

    योगी मन्त्रिमण्डलस्य बृहत् निर्णयः, उत्तरप्रदेशस्य आउटसोर्ससेवानिगमस्य गठनस्य अनुमोदनम्

    नवदेहली/वार्ताहर:। उत्तरप्रदेशसर्वकारेण राज्ये आउटसोर्सिंगसेवाः अधिका पारदर्शी, सुरक्षिता, उत्तरदायी च कर्तुं महत्त्वपूर्णानि पदानि स्वीकृतानि सन्ति। मुख्यमन्त्री योगी आदित्यनाथस्य नेतृत्वे मंगलवासरे आयोजितायां मन्त्रिमण्डलसभायां कुलम् १५ प्रस्तावानां अनुमोदनं कृतम्, यस्मिन् कम्पनीकानून-२०१३ इत्यस्य धारा…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    सेमीकॉन इण्डिया-‘भारतीय अर्थव्यवस्था अपेक्षितापेक्षया उत्तमं प्रदर्शनं कृतवती’; प्रधानमन्त्री मोदी सेमीकॉन इण्डिया शुभारम्भं कृतवान्

    • By editor
    • September 2, 2025
    • 4 views
    सेमीकॉन इण्डिया-‘भारतीय अर्थव्यवस्था अपेक्षितापेक्षया उत्तमं प्रदर्शनं कृतवती’; प्रधानमन्त्री मोदी सेमीकॉन इण्डिया शुभारम्भं कृतवान्

    योगी मन्त्रिमण्डलस्य बृहत् निर्णयः, उत्तरप्रदेशस्य आउटसोर्ससेवानिगमस्य गठनस्य अनुमोदनम्

    • By editor
    • September 2, 2025
    • 4 views
    योगी मन्त्रिमण्डलस्य बृहत् निर्णयः, उत्तरप्रदेशस्य आउटसोर्ससेवानिगमस्य गठनस्य अनुमोदनम्

    मुख्यमन्त्री समाजपञ्जीकरणकानूनम् १८६० इत्यस्य स्थाने उत्तरप्रदेशे नूतनकानूनस्य कार्यान्वयनस्य आवश्यकतायाः उपरि बलं दत्तवान्

    • By editor
    • September 2, 2025
    • 5 views
    मुख्यमन्त्री समाजपञ्जीकरणकानूनम् १८६० इत्यस्य स्थाने उत्तरप्रदेशे नूतनकानूनस्य कार्यान्वयनस्य आवश्यकतायाः उपरि बलं दत्तवान्

    अमेरिकन-उत्पीडनस्य विरुद्धं मोदी-महोदयस्य दृढं स्थापनं दृष्ट्वा अन्ये बहवः देशाः अपि प्रोत्साहिताः भवन्ति

    • By editor
    • September 2, 2025
    • 5 views
    अमेरिकन-उत्पीडनस्य विरुद्धं मोदी-महोदयस्य दृढं स्थापनं दृष्ट्वा अन्ये बहवः देशाः अपि प्रोत्साहिताः भवन्ति

    जापान-भारत-मैत्री नूतनयुगे भारतं वैश्विकं निर्माणकेन्द्रं भविष्यति

    • By editor
    • September 2, 2025
    • 5 views
    जापान-भारत-मैत्री नूतनयुगे भारतं वैश्विकं निर्माणकेन्द्रं भविष्यति

    विद्वान् एव विद्वांसम् अग्रे नेतुं शक्नोति, अन्यः कश्चित् न-डॉ. रमेशचन्द्रपाण्डेयः’

    • By editor
    • September 2, 2025
    • 5 views
    विद्वान् एव विद्वांसम् अग्रे नेतुं शक्नोति, अन्यः कश्चित् न-डॉ. रमेशचन्द्रपाण्डेयः’

    You cannot copy content of this page