
लखनऊ/ वार्ताहर:। सोमवासरे मानसूनसत्रस्य प्रथमदिने पीएम नरेन्द्रमोदी संसदपरिसरस्य माध्यमान् सम्बोधितवान्। सः अवदत्’सिन्दूर-कार्यक्रमः सफलः अभवत्। वयं २२ निमेषेषु ऑपरेशन सिन्दूर इत्यस्य अन्तर्गतं आतज्र्वादीनां निगूढस्थानानि ध्वस्तं कृतवन्तः, भारतस्य सैन्यशक्तिं विश्वं दृष्टवान्।’ प्रधानमन्त्री उक्तवान् यत्, ‘अप्रेशन सिन्दूर इत्यस्य अन्तर्गतं भारतीयसेनाया: लक्ष्यं शतप्रतिशतम् प्राप्तम्।’ वयं तत् सिद्धवन्तः। एतत् मेड इन इण्डिया सैन्यशक्तिं नूतनं रूपं दर्शयति। पीएम इत्यस्य भाषणात् ५ बृहत् वस्तूनि; उक्तम्- भारतं तृतीयं वैश्विक अर्थव्यवस्थां भवितुं गच्छति आतज्र्वादीनां निगूढ स्थानानि २२ निमेषेषु भूमौ ध्वस्तानि अभवन् ‘भारतीयसेनायाः ऑपरेशन सिन्दूरस्य अन्तर्गतं यत् लक्ष्यं निर्धारितं तत् शतप्रतिशतम् अभवत्।’ आतज्र्वादीनां स्वामिनः गृहाणि २२ निमेषेषु एव सिन्दूर-कार्यक्रमस्य अन्तर्गतं ध्वस्तं जातम् । वयं तत् सिद्धवन्तः। अस्मिन् मेड इन इण्डिया सैन्यशक्तिः नूतनरूपं दृश्यते। मया मिलितानां विश्वस्य जनानां मध्ये मेड इन इण्डिया इत्यस्य प्रति आकर्षणं वर्धमानं वर्तते। यदि संसदः एकस्वरेण स्वविजयं प्रकटयति तर्हि देशवासिनः प्रेरणाम् प्राप्नुयुः। अपि च, यत् संशोधनं, नवीनता च भवति, यत् रक्षासाधनं क्रियते, तत् सुदृढं भविष्यति।’नक्सलवाद-माओवादः- ‘देशः अनेकप्रकारस्य हिंसकघटनानां शिकारः अभवत्।’ आतज्र्वादः वा नक्सलवादः वा। केचन आरम्भे एव अभवन्, केचन पश्चात्, अद्य नक्सलवाद-माओवादस्य व्याप्तिः तीव्र गत्या संकुचति। तस्य उत्थापनस्य संकल्पेन वयं नूतनेन आत्मविश्वासेन द्रुतगत्या सफलतां प्रति गच्छामः। अद्यत्वे देशस्य शतशः मण्डलानि स्वतन्त्रतायाः वायुं श्वसन्ति इति अहं गर्वेण वक्तुं शक्नोमि।’ ‘बम्ब-बन्दूक-पिस्तौलयोः पुरतः देशस्य संविधानं विजयी उद्भवति इति वयं गर्विताः स्मः।’ देशस्य उज्ज्वलं भविष्यं दर्शयति यत् श्वः यावत् रक्तगलियाराः आसन् अद्यत्वे हरितगलियारेषु परिणमन्ति।’अन्तरिक्षयात्री शुभंशुः अभिनन्दनम्-अन्तरिक्ष यात्री शुभंशुः अभिनन्दनम्, सः अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानके प्रथमवारं तिरङ्गं लहरितवान्। याने भारतीय ध्वजस्य उत्थापनं देशवासिनां कृते गौरवस्य क्षणः अस्ति तृतीयक्रमाज्र्स्य अर्थव्यवस्था ‘२०१४ तः पूर्वं वयं वैश्विक-अर्थव्यवस्थायां १० क्रमाङ्के आसन्, अद्य वयं तृतीयक्रमाज्र्स्य अर्थव्यवस्थायाः द्वारं ठोकन्तः स्मः।’ अद्यकाले २५ कोटि निर्धनजनाः दारिद्र्यात् बहिः आगमनस्य प्रशंसा क्रियन्ते। एकः समयः आसीत् यदा महङ्गानि द्विगुणाङ्के आसीत्, अद्यत्वे २ प्रतिशतं समीपे अस्ति, एतेन सामान्य जनस्य जीवने राहतं प्राप्यते। न्यूनमहङ्गानि सह उच्चवृद्धिः उत्तमविकासयात्रायाः दिशा अस्ति।’ मानसूनसत्रं गौरवस्य प्रतीकम् -‘इदं मानसूनसूत्रं देशस्य कृते गौरवस्य एकं रूपम् अस्ति।’ विजयोत्सवस्य एकं रूपम् अस्ति। यदा अहं वदामि यत् सत्रं राष्ट्रगौरवस्य विजयोत्सवस्य च रूपम् अस्ति तदा अन्तरिक्षस्थाने त्रिवर्णस्य उत्थापनं गौरवस्य क्षणः भवति। एषा यात्रा विज्ञानस्य प्रौद्योगिक्याः च कृते नूतनः उत्साहः अभवत्। लोकसभायाः, राज्यसभायाः च सदनद्वयं एकस्वरेण एकीकृतं भविष्यति। एकस्मिन् स्वरेण स्तुतिः भविष्यति।’
राज्यसभा-‘राज्येषु सहमतिः निर्मातुं सर्वाधिकं चुनौती अस्ति’
भारते इन्टरलिज्र्ङ्ग् िआफ् रिवर्स परियोजनानि अग्रे सारयितुं सर्वाधिकं बाधकं राज्येषु सहमतिः निर्मातुं इति केन्द्रसर्वकारेण स्वीकृतम्। अस्य पृष्ठतः बृहत्तमं कारणं जलसाझेदारीविषये राज्यानां आशज्र एव। राज्यसभायां लिखितं उत्तरं दत्त्वा जलशक्ति मन्त्रालयस्य राज्यमन्त्री राजभूषणचौधरी उक्तवान् यत् नदीसंयोजक परियोजनानां सफलता पूर्णतया सम्बन्धितराज्यानां परस्परं सहमतिः अस्ति वा न वा इति विषये निर्भरं भवति। मन्त्री अवदत् यत्, ‘राज्येषु सहमतिः निर्मातुं सर्वाधिकं आव्हानं यतः तेषां जलस्य साझेदारीविषये आक्षेपाः सन्ति।’ ३० परियोजनासु पञ्च प्रमुखाः परियोजनाः प्राधान्यं ददति राष्ट्रीय दृष्टिकोण योजनायाः अन्तर्गतं ३० नदी सम्बद्ध योजनाः प्रस्ताविताः सन्ति, येषु ५ परियोजनासु प्राथमिकता दत्ता अस्ति। एतेषु प्रमुखेषु योजनासु अग्रभागे केन्-बेटवा लिज्र्् परियोजना अस्ति, या सम्प्रति कार्यान्वयनपदे अस्ति। केन्-बेटवा लिज्र्् परियोजना किम् अस्य अनुमानितव्ययः ?४४,६०५ कोटिरूप्यकाणि अस्ति, येन मध्यप्रदेशे उत्तरप्रदेशे च प्रायः १०.६ लक्षहेक्टेर् भूमिः सिञ्चनस्य सुविधा भविष्यति। तस्य साहाय्येन प्रायः ६२ लक्षं जनाः पेयजलस्य लाभं प्राप्तुं शक्नुवन्ति। ऊर्जा-उत्पादनस्य विषये वदन् १०३ मेगावाट् जलविद्युत्, २७ मेगावाट् सौर-ऊर्जा च उत्पादयिष्यति। अस्याः परियोजनायाः समाप्तेः लक्ष्यं मार्च २०३० तमे वर्षे निर्धारितम् अस्ति।
प्रधानमन्त्री मोदी वरिष्ठ मन्त्रिभिः सह समागमं कृतवान्
संसदभवने प्रधानमन्त्रिणा सह उच्चस्तरीय समागमः अभवत्। संसदसत्र सम्बद्धाः चर्चाः निर्णयाः च सभायां करणीयाः इति अपेक्षा अस्ति। ऑपरेशन सिन्दूर विषये राज्य सभायां ९ घण्टा पर्यन्तं चर्चा भविष्यति। एतदतिरिक्तं शुभंशु शुक्लस्य मिशन-अक्षयम्४ इत्यस्य विषये अपि लोकसभायां चर्चा भविष्यति। एयर इण्डिया-दुर्घटनायाः विषये एएआइबी-रिपोर्ट् अर्धरात्रेः अनन्तरं किमर्थं प्रकाशितम् इति केन्द्रेण प्रकाशितम्। सांसद प्रियज्र चतुर्वेदी इत्यनेन पृष्टस्य प्रश्नस्य उत्तरं दत्त्वा केन्द्रीयमन्त्री के.राममोहन नायडुः एयर इण्डिया-दुर्घटनायाः विषये एएआइबी-प्रतिवेदनं अर्धरात्रे अनन्तरं किमर्थं प्रकाशितम् इति प्रकटितवान् सः अवदत् यत्, पूर्णतया एएआइबी इत्यस्य विषयः आसीत्… अहं न मन्ये यत् रात्रौ वा प्रातःकाले वा एतत् विमोचयितुं विशेष कारणम् आसीत्। एतत् प्रतिवेदनं मुक्तं कर्तव्यम् आसीत्, समये एव विमोचितम्। ऑपरेशन सिन्दूर विषये चर्चां कृत्वा लोकसभायां विपक्षः निरन्तरं कोलाहलं जनयति।रक्षामन्त्री राजनाथसिंहः उक्तवान् यत् सर्वकारः ऑपरेशन सिन्दूरविषये चर्चां कर्तुं सज्जः अस्ति। एतेन सह सः उक्तवान् यत् सर्वकारः किमपि प्रकारस्य चर्चायै सज्जः अस्ति।राजनाथसिंहः अवदत् यत्, ‘चर्चा कियत् अपि विस्तृता भवतु, कियत् अपि घण्टाः यावत् समयः भवति’ इति ।