
नवदेहली। संसदस्य मानसूनसत्रं २१ जुलैतः आरभ्य २१ अगस्त पर्यन्तं प्रचलति।संसदकार्यमन्त्री किरेन् रिजिजुः बुधवासरे एतां सूचनां दत्तवान्। राष्ट्रपति द्रौपदी मुर्मू इत्यनेन २०२५ तमस्य वर्षस्य जुलै-मासस्य २१ दिनाज्रत् अगस्त-मासस्य २१ दिनाज्र्पर्यन्तं संसदस्य मानसून-सत्रस्य आयोजनस्य सर्वकारस्य प्रस्तावस्य अनुमोदनं कृतम्। स्वातन्त्र्य-दिवसस्य उत्सवस्य दृष्ट्या १३, १४ अगस्त-दिनाङ्केषु संसदस्य कोऽपि सभा न भविष्यति।” इति। पूर्वं अगस्तमासस्य १२ दिनाङ्के अयं सत्रः समाप्तः भवितुम् अर्हति स्म, परन्तु अधुना सप्ताहं यावत् विस्तारितः अस्ति। आगामिः मानसूनसत्रः ऑपरेशन सिन्दूरस्य अनन्तरं संसदस्य प्रथमं सत्रं भविष्यति। पहलगाम-नगरे आतज्र्वादीनां आक्रमणस्य प्रतिक्रियारूपेण भारतेन सिन्दूर-आक्रमणं कृत्वा पाकिस्ताने आतज्र्वादीनां निगूढस्थानानि ध्वस्तं कृतम्। भवद्भ्यः वदामः यत् संसदस्य अन्तिमः अर्थात् बजट सत्रः ३१ जनवरी दिनाङ्के आरब्धः।बजटसत्रे वक्फ संशोधन विधेयकसहिताः महत्त्वपूर्णाः कानूनाः पारिताः।