
नवदेहली। प्रधानमन्त्री नरेन्द्रमोदी जुलाई २ तः १० जुलैपर्यन्तं पञ्चदेशानां भ्रमणं करिष्यति।एतेषु पञ्चसु देशेषु त्रयेषु देशेषु घाना, त्रिनिदाद एण्ड् टोबैगो, नामिबिया च प्रथमवारं पीएम मोदी भ्रमणं करिष्यति।
एतत् भ्रमणं घानादेशात् आरभ्यते। तदनन्तरं सः त्रिनिदाद्-टोबैगो-देशं, अर्जेन्टिना-देशं, ब्राजील्-देशं च गमिष्यति। ब्राजील्देशे ब्रिक्स-शिखरसम्मेलने भागं गृहीत्वा मोदी नामिबियादेशं प्राप्स्यति।पीएम-महोदयस्य घाना-देशस्य यात्रायां भारतं टीका-केन्द्रस्य निर्माणे साहाय्यं करिष्यति येन तत्रत्याः स्वास्थ्य-अन्तर्गत-संरचना सुदृढाः भवितुम् अर्हन्ति। घानादेशः सम्प्रति आर्थिकसंकटस्य सामनां कुर्वन् अस्ति, सङ्घस्य परिस्थितौ सुधारं कुर्वन् अस्ति। पीएम मोदी घाना देशस्य संसदं तत्रत्यानां प्रायः १५,००० भारतीय मूलजनानाम् अपि सम्बोधनं करिष्यति। द्वयोः देशयोः मध्ये प्रायः २४ सहस्रकोटिरूप्यकाणां व्यापारः अस्ति। भारतेन एतावता घानादेशे प्रायः १६ सहस्रकोटिरूप्यकाणां निवेशः कृतः। भारतीयः पीएम २५ वर्षाणाम् अनन्तरं त्रिनिदादस्य भ्रमणं करिष्यति
घानादेशस्य अनन्तरं प्रधानमन्त्री त्रिनिदाद् टोबैगोदेशं गमिष्यति। तत्र प्रधानमन्त्रिणः प्रथमा यात्रा भविष्यति तथा च १९९९ तमे वर्षस्य अनन्तरं भारतीय प्रधान मन्त्रिणःप्रथमा द्विपक्षीययात्रा भविष्यति।अस्य अनन्तरं प्रधानमन्त्री अर्जेन्टिनादेशं गत्वा राष्ट्रपतिं जेवियर माइले इत्यनेन सह मिलति। ब्राजील्-देशे प्रधानमन्त्री ५ जुलैतः ८ जुलैपर्यन्तं ब्रिक्स-शिखरसम्मेलने भागं गृह्णीयात्। एतत् शिखर सम्मेलनं भारतस्य कृते महत्त्वपूर्णं यतः एतत् विकासशील देशानां परस्परसहकार्यस्य वैश्विक विषयाणां च विषये चर्चां करोति । भ्रमणस्य अन्तिमपदे प्रधानमन्त्री मोदी नामिबिया देशं गमिष्यति। पीएम मोदी प्रथमवारं नामिबिया देशं गमिष्यति प्रधानमन्त्रिणः नामिबियादेशस्य एषा प्रथमा यात्रा भविष्यति, २७ वर्षाणाम् अनन्तरं भारतीय प्रधानमन्त्री तत्र भ्रमणं कुर्वन् अस्ति। अस्मिन् काले प्रधानमन्त्री नामिबियादेशस्य राष्ट्रपतिः नेतुम्बो नन्दी-नडैत्व इत्यनेन सह मिलित्वा संसदं सम्बोधयिष्यति। नामिबियादेशे प्रधानमन्त्री भारतस्य एकीकृत भुगतानान्तर फलकं कार्यान्वितुं सम्झौतां अग्रे गृह्णीयात्, येन डिजिटल भुगतान क्षेत्रे द्वयोः देशयोः सहकार्यं वर्धते। नामिबिया खनिजैः समृद्धः देशः अस्ति, अतः द्वयोः देशयोः मध्ये महत्त्वपूर्ण खनिजानां व्यापारस्य निवेशस्य च विषये चर्चा अपि भविष्यति। अस्य भ्रमणस्य उद्देश्यं राजनैतिक-आर्थिक-सम्बन्धानां सुदृढीकरणम् अस्ति अस्य सम्पूर्णस्य भ्रमणस्य उद्देश्यं भारतस्य एतैः देशैः सह राजनैतिक-आर्थिक-तकनीकी-सम्बन्धं सुदृढं कर्तुं वर्तते, येन भारतस्य वैश्विक-दक्षिण-नीतेः अन्तर्गतं आप्रिâका-लैटिन-अमेरिका-देशैः सह सहकार्यं वर्धयितुं शक्यते। विदेश मन्त्रालयेन उक्तं यत् प्रधानमन्त्रिणः एषा यात्रा द्विपक्षीय साझेदारीम् अधिकं सुदृढां करिष्यति तथा च भारत-आप्रिâका-योः सम्बन्धं नूतन-उच्चतां प्रति नेष्यति।