शुभंशुः हृदयस्पर्शी प्रथमः सन्देशः अन्तरिक्षतः आगतः, प्रधानमंत्री मोदी अवदत्-१४० कोटि भारतीयानां आशां सः स्वीयेन सह नीतवान्

नवदेहली। भारतीयः अन्तरिक्षयात्री शुभंशुशुक्लः बुधवासरे एक्सियोम स्पेस इत्यनेन संचालितस्य व्यावसायिक मिशनस्य अन्तर्गतं अन्यत्रिभिः अन्तरिक्ष यात्रिकैः सह अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानकस्य यात्रायै उड्डीय इतिहासं रचितवान्। भारतीयस्य एषा यात्रा भारतीयस्य अन्तरिक्षयात्री राकेश शर्मा इत्यस्य रूसी-अन्तरिक्षयान द्वारा अन्तरिक्ष यात्रायाः ४१ वर्षाणाम् अनन्तरं भवति। ४१ वर्षपूर्वं भारतस्य राकेश शर्मा १९८४ तमे वर्षे तत्कालीनस्य सोवियत सङ्घस्य सल्युत-७ अन्तरिक्ष स्थानकस्य अधः अष्ट दिनानि कक्षायां स्थितवान्।
बहुविलम्बानां अनन्तरं सफलता मौसमस्य स्थितिः, तान्त्रिक समस्या च कारणेन एक्जिओम्-४ इत्यस्य प्रक्षेपणं बहुवारं विलम्बितम्। २५ जून दिनाङ्के सफलं प्रक्षेपणं नासा-संस्थायाः घोषितं षष्ठं निर्धारित प्रयासम् अस्ति। शुक्ला इत्यनेन सह अस्मिन् अभियाने नासा-संस्थायाः पूर्व-अन्तरिक्ष यात्री पेग्गी व्हिट्सन्-महोदयः अस्ति, यः सेनापति रूपेण कार्यं करोति, तथैव पोलैण्ड्-देशस्यमिशन-विशेषज्ञाः स्लावोज् उज्नान्स्की-विस्नीव्स्की, हङ्गरी-देशस्य टिबोर् कापुः च सन्ति एक्जिओम्-४ मिशनं न केवलं भारतस्य अपितु पोलैण्ड्-हङ्गरी-देशयोः कृते अपि अन्तरिक्षं प्रति पुनरागमनं चिह्नयति। एषा यात्रा नूतनपीढीं प्रेरयिष्यति शुक्लः स्वसन्देशे अवदत् यत्, ‘नमस्कार, मम प्रियाः देशवासिनः; ४१ वर्षेभ्यः परं वयं अन्तरिक्षं प्राप्तवन्तः, अद्भुतः सवारी आसीत्। सः अवदत् यत् अस्मिन् समये वयं प्रतिसेकण्ड् सार्धसप्तकिलोमीटर् वेगेन पृथिव्यां परिभ्रमन्तः स्मः तथा च मम स्कन्धे मम त्रिवर्णः अस्ति यः मां वदति यत् अहम् एकः नास्मि, (किन्तु) अहं भवद्भिः सर्वैः सह अस्मि। शुक्लः अवदत् यत् एषः मम आईएसएस-यात्रायाः आरम्भः नास्ति, (किन्तु) एषः भारतस्य मानव-अन्तरिक्ष-कार्यक्रमस्य आरम्भः अस्ति तथा च अहं इच्छामि यत् भवान् सर्वः देशवासिनः अस्याः यात्रायाः भागः भवेयुः। आवाम्, वयं सर्वे मिलित्वा भारतस्य एतां मानवीयं अन्तरिक्षयात्राम् आरभामः। शुभंशु शुक्लस्य मातुः नेत्रेषु आनन्दस्य अश्रुपातः दृष्टः तस्य माता आशाशुक्ला अश्रुपूर्ण नेत्रेषु स्वपुत्रस्य सफलतायाः विषये सुखं विश्वासं च प्रकटितवती, सफल मिशनस्य अनन्तरं तस्य पुनरागमनं प्रतीक्षे इति स्वीकृतवती, अपि च स्वपुत्रस्य तया सह मिलितुं किञ्चित् समयः भवितुं शक्नोति इति अपि स्वीकृतवती सीएमएस कानपुरमार्गे विश्वैकतासम्मेलनकेन्द्रस्य सभा गारस्य विशालजनसमूहस्य मध्ये गर्विता मातापितरः अपि आसन्, यत्र ते प्रक्षेपणं लाइव् दृष्टवन्तः। समागमे तेषां भगिन्यः, वरिष्ठाः रक्षाकर्मचारिणः, सीएमएस-संकायः, नगरस्य प्रख्यातव्यक्तित्वं, उत्साहिताः छात्राः च आसन्। रॉकेटस्य उड्डयन समये प्रेक्षकाः उच्चैः तालीवादनेन, जयजयकारेन, आकस्मिक भङ्गरेण च प्रतिक्रियां दत्तवन्तः।
१४० कोटि भारतीयानां आशाः आकांक्षां च वहति स्म-मोदी-पीएम मोदी इत्यनेन अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानके एक्सियम-४-मिशनस्य सफल-प्रक्षेपणस्य स्वागतं कृत्वा उक्तं यत् अस्मिन् मिशन-मध्ये भारतीय-अन्तरिक्षयात्री शुभंशु शुक्लः १४० कोटि-भारतीयानां इच्छाः, आशाः, आकांक्षाः च स्वेन सह नीतवन्तः। मोदी इत्यत्र एकस्मिन् पोस्ट् मध्ये उक्तवान् यत् भारत, हङ्गरी, पोलैण्ड्, अमेरिका देशेभ्यः अन्तरिक्ष यात्रिकान् वहन् अन्तरिक्ष यानस्य सफल प्रक्षेपणस्य स्वागतं कुर्मः। सः अवदत् यत् समूहकप्तानः शुक्लः अन्तर्राष्ट्रीयः अन्तरिक्षस्थानकं गन्तुं प्रथमः भारतीयः भवितुम् गच्छन् अस्ति। मोदी उक्तवान् यत् सः १.४ अर्ब भारतीयानां शुभकामनाः, आशाः, आकांक्षा च स्वेन सह वहति। तस्य अन्येषां च अन्तरिक्ष यात्रिकाणां सफलतां कामना।

अन्तरिक्षं प्राप्य अन्तरिक्षयात्री शुभंशुः अवदत्-किं सवारी: उक्तवान्-स्कन्धे तिरङ्गः तं देशेन सह सम्बध्दयति

नवदेहली। भारतीयः अन्तरिक्षयात्री शुभंशुशुक्लः अद्य अर्थात् २५ जून दिनाङ्के एक्सियम मिशन ४ इत्यस्य अन्तर्गतं अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानकं प्रति प्रस्थितवान् । तस्य मिशनं पूर्वं तकनीकी-कठिनतायाः कारणात् ६ वारं स्थगितम् आसीत् अन्ये त्रयः अपि अन्तरिक्षयात्रिकाः तेन सह अन्तरिक्षस्थानकं प्रति प्रस्थिताः। अन्तरिक्षं प्राप्य शुभंशुः अवदत्-किं सवारी। मम स्कन्धे त्रिवर्णः कथयति यत् अहं भवद्भिः सर्वैः सह अस्मि। तस्मिन् एव काले शुभंशुस्य मातापितरौ आशाशुक्लः शम्भुदयालशुक्लः च यदा प्रक्षेपणं सफलं जातम् तदा भावुकौ अभवताम्। पुत्रस्य सफलतां ताडयित्वा सुखं प्रकटयन्ति स्म। नासा-संस्थायाः केनेडी-अन्तरिक्षकेन्द्रात् फ्लोरिडा-नगरस्य केनेडी-अन्तरिक्षकेन्द्रात् भारतीयसमये प्रायः १२:०० वादने एतत् अभियानं प्रक्षेपितम्। सर्वे अन्तरिक्षयात्रिकाः स्पेसएक्स् इत्यस्य फाल्कन्-९ रॉकेट् इत्यनेन सह संलग्नेन ड्रैगन-कैप्सूलेन उड्डीयन्तेस्म। इदं अन्तरिक्षयानं २६ जून दिनाङ्के सायं ०४:३० वादने प्रायः २८.५ घण्टानां अनन्तरं घ्एए इत्यनेन सह सम्बद्धं भविष्यति । अमेरिकी-अन्तरिक्ष-संस्थायाःनासा-इत्यस्यभारतीय-एजेन्सी इस्रो-इत्यस्य च सम्झौतेन अस्य कार्यस्य कृते भारतीय वायुसेनायाः समूह कप्तानः शुभंशु शुक्लः चयनितः अस्ति। शुभंशुः प्रथमः भारतीयः यः अन्तर्राष्ट्रीयः अन्तरिक्ष स्थानकं गतः, द्वितीयः भारतीयः यः अन्तरिक्षं गतः। ४१ वर्षपूर्वं राकेशशर्मा १९८४ तमे वर्षे सोवियत सङ्घस्य अन्तरिक्षयानात् अन्तरिक्ष यात्राम् अकरोत्। शुभंशुस्य एषः अनुभवः भारतस्य गगन्यान-मिशनस्य उपयोगी भविष्यति। एतत् भारतस्य प्रथमं मानव-अन्तरिक्ष-यानम् अस्ति, यस्य उद्देश्यं भारतीय-अन्तरिक्ष यात्रिकान् पृथिव्याः अधः कक्षायां प्रेषयित्वा सुरक्षिततया पुनः आनयितुं वर्तते। २०२७ तमे वर्षे अस्य प्रक्षेपणस्य सम्भावना अस्ति। भारते अन्तरिक्षयात्रिकाः गगन्यात्रिः इति उच्यन्ते। तथैव रूसदेशे ब्रह्माण्डयात्री इति चीनदेशे ताइको नौट् इति कथ्यते। २९ दिनाङ्के ड्रैगन-अन्तरिक्ष यानस्य सज्जतायाः कारणात् प्रक्षेपणं स्थगितम्। जूनमासस्य ८ दिनाङ्के तस्य कार्यक्रमः निर्धारितः आसीत् । फाल्कन-९ रॉकेट् प्रक्षेपणार्थं सज्जः नासीत्। नूतना तिथिः जूनमासस्य १० दिनाज्र्ः आसीत् पुनः दुर्गन्ध कारणात् स्थगितम्। चतुर्थवारं जूनमासस्य ११ दिनाङ्के एतत् अभियानं निर्धारितम् आसीत्। अस्मिन् समये प्राणवायुः लीकं जातः। नूतना तिथिः जूनमासस्य १९ दिनाज्र्ः आसीत्। मौसमस्य अनिश्चित तायाः, चालक दलस्य सदस्यानां स्वास्थ्यस्य च कारणेन स्थगितम् आसीत् षष्ठवारं जूनमासस्य २२ दिनाङ्के अस्य मिशनस्य कार्यक्रमः निर्धारितः आसीत् ।घ्एए इत्यस्यइत्यस्यमूल्याज्र्नार्थं अतिरिक्तसमयस्य आवश्यकता आसीत्। अतः मिशनं स्थगितम् अभवत् अन्तरिक्षे शोधं कृत्वा नूतनप्रौद्योगिक्याः परीक्षणं अस्य मिशनस्य मुख्यं उद्देश्यम् अस्ति। इदं मिशनं निजी-अन्तरिक्षयात्रायाः प्रवर्धनार्थम् अपि अस्ति तथा च एक्सियम-अन्तरिक्ष-योजनायाःभागःअस्ति,यत् भविष्ये वाणिज्यिक-अन्तरिक्ष-स्थानकं निर्मातुं योजनां करोति।अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानकं पृथिव्यां परिभ्रमणं विशालं अन्तरिक्षयानम् अस्ति । अन्तरिक्षयात्रिकाः तस्मिन् निवसन्ति, सूक्ष्म गुरुत्वाकर्षणस्य प्रयोगं च कुर्वन्ति। प्रतिघण्टां २८,००० किलोमीटर् वेगेन गच्छति। प्रत्येकं ९० निमेषेषु पृथिव्याः परितः एकां कक्षां सम्पन्नं करोति। ५ अन्तरिक्षसंस्थाभिः मिलित्वा अस्य निर्माणं कृतम् अस्ति। अस्य स्टेशनस्य प्रथमः भागः १९९८ तमे वर्षे नवम्बरमासे प्रक्षेपितः।

  • editor

    Related Posts

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    लखनऊ/वार्ताहर:। भारतीयसंस्कृतौ गुरुशिष्ययोः सम्बन्धः आदर्शः इति मन्यते। गुरुकुलस्य परम्परायां गुरुशिष्ययोः परस्परं प्रति विश्वासः, आदरः, समर्पणं च अस्य सम्बन्धस्य आधारः अभवत्। एषः सम्बन्धः केवलं शिक्षायां ज्ञाने च सीमितः नासीत्, अपितु शिष्यस्य…

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    देहरादून/वार्ताहर:। शनिवासरे प्रथमः समूहः उत्तराखण्डात् कैलाशमान सरोवर यात्रायाः कृते प्रस्थितवान्। मुख्यमन्त्री पुष्करसिंहधामीः तनकपुर पर्यटन विश्राम गृहात् प्रथम समूहस्य ध्वजप्रहारं कृतवान्। अस्मिन् अवसरे मुख्यमन्त्री तीर्थयात्रिकाणां परम्परागत रूपेण स्वागतं कृत्वा उत्तराखण्डस्य सांस्कृतिक…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    • By editor
    • July 5, 2025
    • 19 views
    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    • By editor
    • July 5, 2025
    • 18 views
    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    • By editor
    • July 5, 2025
    • 20 views
    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    • By editor
    • July 5, 2025
    • 12 views
    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    • By editor
    • July 5, 2025
    • 14 views
    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    ठाकरे भ्रातरः स्वस्य ‘संयोग’ कृते भाषायाः नामधेयेन महाराष्ट्रे समाजस्य विभाजनं कृतवन्तः

    • By editor
    • July 5, 2025
    • 12 views

    You cannot copy content of this page