
अभय शुक्ल/लखनऊ। इरान् विरुद्धं इजरायलस्य सैन्य कार्याणि ऑपरेशन राइजिंग् लायन् इत्यनेन अस्मान् ऑपरेशन सिन्दूर् इत्यस्य स्मरणं जातम्। भारतस्य परिचालनं स्थगितम् अस्ति, इजरायलस्य कार्यं निरन्तरं वर्तते। शतघण्टाभ्यः न्यूनं यावत् चलितस्य भारतस्य पाकिस्तानस्य च सैन्यसङ्घर्षस्य समाप्त्यर्थमपि चर्चाः प्रचलन्ति। सिन्दूर-कार्यक्रमस्य अन्तर्गतं मे-मासस्य ६ दिनाङ्के रात्रौ प्रथमे आक्रमणे अस्माकं वायुसेना पाकिस्तानस्य अनेकस्थानानि लक्ष्यं कृतवती, यत्र नव प्रमुखाः आतज्र्वादीनां अड्डाः अपि सन्ति, येषु दर्जनशः जिहादी-जनाः मारिताः। पाकिस्तानस्य अन्धविवेकपूर्णस्य किन्तु व्यर्थस्य क्षेपणास्त्र-ड्रोन्-आक्रमणस्य प्रतिक्रियारूपेण भारतेन लाहौर-सियालकोट्-नगरयोः ११ वायुसेना स्थानकानि वायु रक्षा-व्यवस्थानि च नष्टानि, अनेकानि युद्ध विमानानि च नष्टानि सिन्दूर-कार्यक्रमस्य अन्तर्गतं निर्णयः कृतः यत् वयं केवलं आतज्र्वादीनां आधारान् लक्ष्यं करिष्यामः तथा च तत् अत्यन्तं सावधानी पूर्वकं उत्तरदायित्व पूर्वकं च, तस्य सेनायाः लक्ष्यं न कृत्वा, येन विषयः न वर्धते। अस्माकं मनःस्थितेः विषये एतत् किं वदति, एतेन वयं शत्रुभ्यः किं सन्देशं प्रेषयामः किं वयं पाकिस्तानदेशः अस्माकं सद्भावनाम् अवगमिष्यति इति भ्रमस्य अधीनाः आसन्? किं वयं न जानीमः यत् वयं कियत् अपि निरोधं कर्तुं प्रयत्नशीलाः स्मः तथापि सः प्रतिकारं करिष्यति इति किं वयं चिन्तितवन्तः यत् यदि वयं तस्य सेनाम् न उत्तेजयामः तर्हि सः अस्माकं सेनाम् लक्ष्यं नकरिष्यति इति यदा वयं बालाकोट्-नगरे आक्रमणं कृतवन्तः तदा पाकिस्तानस्य वायुरक्षा-व्यवस्था मुखं दर्शयितुं योग्या नासीत्। अस्मिन् समये शत्रुः जानाति स्म यत् इदानीं भारतस्य सीमाप्रवेशस्य बाध्यता नास्ति अस्माकं सैनिकाः शतशः किलोमीटर्-दूरात् दृष्ट्या परं लक्ष्यं लक्ष्यं कर्तुं समर्थाः सन्ति। पाकिस्तान देशेन एतादृशी क्षमता प्राप्ता यत् अस्माकं कृते आव्हानं भवितुम् अर्हति इति अपि वयं जानीमः। युद्धस्य सर्वसम्मतिनियमः प्रथमं शत्रुस्य रक्षा-प्रति-आक्रमण-व्यवस्थां मन्दं करणीयम्। इजरायल्-देशः एतत् कृत्वा प्रथमे आक्रमणे अनेके ईरानी-सेनापतयः मारितवान्, परन्तु सम्भवतः अस्माभिः एतस्य सर्व सम्मत्या नियमस्य अनुसरणं आवश्यकं न मन्यते स्म। १९४७ तमे वर्षे यदा पाकिस्तानीसेना कश्मीरे आदिवासीरूपेण आक्रमणं कृतवती तदा नेहरूजी तस्य आक्रमणस्य बहु महत्त्वं न दातुं उत्तरदायी इति भासितुं च सेनायाः हस्तान् बद्धवान् सीमापारं यस्मात् स्थानात् पाकिस्तानदेशः आपूर्तिं, गोलाबारूदं,सैनिकाः, निर्देशाः च प्रेषयति स्म, तेषु सेनायाः किमपि कार्यं कर्तुं न अनुमतिः आसीत् प्रायः १५ मासान् यावत् चलितस्य तस्मिन् युद्धे वयं न केवलं वीरसैनिकान् नष्टवन्तः अपितु अकालं युद्धविरामस्य घोषणां कृत्वा भूमिं अपि नष्टवन्तः। १९६२ तमे वर्षे अपि चीनदेशस्य आक्रमणं न दातुं नेहरूजी वायुसेनायाः उपयोगं रक्षायै न कृतवान्। एतत् महत् कारणम् आसीत् यत् भारतेन बहुसंख्याकाः सैनिकाः नष्टाः, भूमिः नष्टाः, आत्मविश्वासः च नष्टः अभवत् । १९९९ तमे वर्षे कारगिलयुद्धे अपि अटलजी-सर्वकारेण सेनायाः कृते नियन्त्रणरेखां लक्ष्मणरेखा रूपेण परिणमयितवती। वायुसेनायाः विमानाः न केवलं अतीव संकीर्णगलियारे उड्डीयन्ते स्म, अपितु सीमापारं यत्र शत्रुणां महती हानिः भविष्यति तत्र आक्रमणं कर्तुं निषिद्धम् आसीत् अनेन विग्रहः दीर्घः अभवत्, शहीदसैनिकानाम् संख्या अपि वर्धिता।
न तु यदा कदापि वयं प्राकृतिकं रणनीतिकबुद्धिं प्रयुक्तवन्तः तदा तदा अस्माकं लाभः न अभवत्, परन्तु वयं पुरातनानुभवात् न शिक्षेम, न वा स्मरामः १९६५ तमे वर्षे पाकिस्तानदेशः घुसपैठिनः प्रेषयित्वा काश्मीरं ग्रहीतुं प्रयतितवान्। तस्य विश्वासः आसीत् यत् वयं केवलं कश्मीरे एव रक्षात्मकं युद्धं करिष्यामः, परन्तु जनरल् हरबख्शसिंहः सेनायाः सह लाहौरनगरं प्राप्तवान्। केवलं१७दिवसेषुपाकिस्तानस्य होशं प्राप्तम्, युद्धविरामः च घोषितः। १९६५ तमे वर्षे पाकिस्तानस्य आक्रमणस्य लाभं ग्रहीतुं यदा चीनदेशः अस्मान् सिक्किमनगरे नाथुला, जेलेप् ला च रिक्तं कर्तुं धमकीम् अयच्छत् तदा तत्र नियोजितयोः बटालियनयोः पुनरागमनस्य आदेशः प्राप्तःजेलेप् ला इत्यत्र आदेशः पालितः, परन्तु वीरः जनरल् सगतसिंहः नाथुला-मोर्चाद् बहिः गन्तुं न अस्वीकृतवान् । पश्चात् १९६७ तमे वर्षे सङ्घर्षे सः चीनदेशं प्रति एतादृशं आघातं कृतवान् यत् १९६२ तमे वर्षे तस्य सर्वः लङ्गः अन्तर्धानं जातः । जेलेप् ला अद्यापि चीनदेशस्य कब्जे अस्ति, परन्तु अद्यापि नाथुला इत्यत्र तिरङ्गः उड्डीयते ।१९७१ तमे वर्षे अपि जनरल् सगतसिंहः त्रिपुरातः पूर्वपाकिस्तानदेशं प्रविष्टुं आदेशंप्राप्तवान्,परन्तु मेघनानदीं न लङ्घयितुं आदेशः दत्तः स्थितिं दृष्ट्वा सः विस्तृतां नदीं लङ्घितवान्, तस्य दलं प्रथमं ढाकानगरं प्राप्तवान्। पाकिस्तानस्य ९३,००० सशस्त्रसैनिकाः भूमौ नासिका मर्दयित्वा १३ दिवसेषु आत्मसमर्पणं कर्तुं बाध्यं कर्तुं सः प्रमुखा भूमिकां निर्वहति स्म। यदि वस्तुनां व्याप्तिम् अददात् इति मानसिकता प्रबलं स्यात् तर्हि एतादृशं परिणामं प्राप्नुयात् वा ? मे ६ दिनाङ्के यदा वयं शत्रुस्य वायुसेनायाः लक्ष्यं विना आकाशे अस्माकं वीरसैनिकान् उड्डीय तान् जोखिमे स्थापयामः तदा पाकिस्तानसेनायाः आदर्शवाक्यं ‘तक्वा इमान जिहाद फी सबिल्लाह’ इति किमर्थं विस्मृतवन्तः। एषः एव तस्य जिहादस्य स्रोतः, यस्य दण्डं दातुं वयं प्रस्थिताः आसन्, परन्तु वयं जिहादीस्ोनायाः विरुद्धं किमपि कार्यं न करिष्यामः, शत्रुं सीमितसमीचीनप्रमाणेन च दण्डयिष्यामः इति वयं निश्चयं कृतवन्तः अस्माकं गुरुद्वारे,मन्दिरं,ईसाईविद्यालयंच निःशस्त्राः नागरिकाः च उपरि ड्रोन्-क्षेपणास्त्र-प्रहारं कृतवन्तः शत्रुः कृते अस्माभिः एतत् निर्णयः कृतः किन्तु एतादृशस्य शत्रुस्य प्रति एतावत् उदारतां नम्रतां च दर्शयितुं किं आवश्यकता आसीत् तदपि एतावता जोखिमान् स्वीकृत्य? एतत्सर्वं कृत्वा अपि अस्माकं वीरसैनिकाः भयं न संकोचं युद्धे क्षिप्तवन्तः। तेषां साहसं नमस्कारः। यदा पाकिस्तान देशः मासस्य ६ दिनाज्र्स्य अनन्तरं बकवासस्य गर्वं कुर्वन् आसीत् तदा वयं तस्मै मिथ्या-कथां निर्मातुं अवसरं दत्तवन्तः। तत् अमूर्तं आख्यानं पुनः नियन्त्रणे आनेतुं शक्यते स्म यदि अस्माकं सेना शत्रुं ग्रहीतुं ४८ तः ७२ घण्टाः अधिकं प्राप्तवती स्यात्। तदा अस्माभिः अस्माकं दावानां सिद्ध्यर्थं परिश्रमः न करणीयः स्यात् न च बहुदेशेषु प्रतिनिधिमण्डलानि प्रेषितव्यानिस्यात्।किं आकस्मिकं ऑपरेशन सिन्दूरस्य स्थगनेन वीरतायाः माध्यमेन अर्जितं महत् अवसरं मुक्तम एतत् विचारणीयं यतः एतत् प्रथमवारं न अभवत्।