विश्वासेन, सन्तुलनेन, संवादेन च मोदी ब्रिक्स् विकासशीलदेशानां कृते आशायाः मञ्चं कृतवान्

आनन्द शुक्ल/प्रयागराज।

ब्रिक्स-शिखर सम्मेलनेन २०२५ पुनः सिद्धं जातं यत् अयं समूहः न केवलं वैश्विक-आर्थिक-व्यवस्थायां संतुलनं आनेतुं प्रतिबद्धः अस्ति, अपितु बहुपक्षीय-संस्थानां सुधारणे अपि सक्रिय-भूमिकां निर्वहति। अस्मिन् सत्रे प्रधानमन्त्री नरेन्द्रमोदी इत्यस्य सम्बोधनेन भारतस्य नीति प्राथमिकतानां च अन्तर्राष्ट्रीय राजनीत्यां भारतस्य स्थायि भूमिका रेखांकितवती अस्ति। अस्मिन् सत्रे एकतः भारतेन वैश्विक दक्षिणस्य स्वरं सुदृढंकृतम्, अपरतः चीन,रूस,ब्राजीलइत्यादिभिः महत्त्वपूर्णैः मित्रराष्ट्रैः सह स्वस्य द्विपक्षीयसम्बन्धाय नूतना दिशां दातुं अपि उपक्रमः कृतः ब्रिक्स-समागमे प्रधानमन्त्रिणः मोदी-नेतृत्वस्य विषये वदन्तः भवद्भ्यः वदामः यत् तस्य विश्वासः, सन्तुलनं, संवादः च दर्शनीयः आसीत्।

अस्मिन् सत्रे प्रधानमन्त्री मोदी भारतस्य दृष्टिकोणं त्रयः स्तराः प्रस्तुतवान्।
१. वैश्विकदक्षिणस्य नेतृत्वम्-विकासशीलदेशानां समस्याः आकांक्षाः च केन्द्रे स्थापयित्वा भारतेन ‘वैश्विक दक्षिणवाणी’ भवितुं भूमिका निर्वहति स्म।
२. संवादद्वारा मतभेदानाम् समाधानम्-सम्मुखीकरणं विना, संवादस्य संतुलनस्य च नीतिं स्वीकृत्य भारतेन चीन-रूसयोः सह स्वहितं स्पष्टतया स्थापितं।
३. सततविकासः समावेशी वैश्वीकरणं च-भारतेन डिजिटल सार्वजनिक मूलसंरचना, हरितऊर्जा, खाद्यसुरक्षा इत्यादिषु विषयेषु दीर्घकालीन दृष्टिः साझा कृता प्रधानमन्त्री मोदी इत्यस्य नेतृत्वे भारतेन ब्रिक्स् न केवलं आर्थिकमञ्चः, अपितु सामरिकं, वैचारिकं, नैतिकं च मञ्चं कृतम् यत् पाश्चात्य प्रभुत्वस्य विकल्परूपेण उद्भवति इति न संशयः। भारतं केवलं भागीदारं न भवति, अपितु नीतिनिर्मातृणां संतुलनस्य च भूमिकां निर्वहति इति स्पष्टं भवति–तदपि आत्मविश्वासेन, गौरवेण, स्थिरतायाः च सह। तस्मिन् एव काले प्रधानमन्त्री भारतस्य डिजिटल सार्वजनिक मूलसंरचना प्रतिरूपस्य प्रशंसाम् अकरोत् तथा च ब्रिक्सदेशेभ्यः अस्मात् अनुभवात् शिक्षितुं सल्लाहं दत्त्वा आत्मानिर्भरभारतस्य नीतिं वैश्विकस्वाश्रयस्य अवधारणायाः सह सम्बद्धं कृत्वा परस्परं आश्रित्य अपि आत्मनिर्भरराष्ट्राणां निर्माणं कर्तुं शक्यते इति उक्तवान्। यदि दृश्यते तर्हि ब्रिक्स-शिखर-सम्मेलनेन २०२५ सिद्धं जातं यत् एतत् मञ्चं केवलं प्रतीकात्मकं न भवति, अपितु सामरिकं व्यावहारिकं च महत्त्वं जातम्। प्रधानमन्त्री नरेन्द्रमोदी इत्यस्य स्पष्टाः, दूरदर्शीः, समावेशी च विचाराः भारतस्य वैश्विकनेतृत्वक्षमतां प्रकाशयन्ति स्म। आगामिषु वर्षेषु भारतं सशक्तं, आत्मनिर्भरं, अन्तर्राष्ट्रीयनीतिनिर्मातृत्वेन च स्थापनार्थं ब्रिक्स्-संस्थायाः माध्यमं निरन्तरं भविष्यति।
एतदतिरिक्तं ब्रिक्स-समूहस्य पहलगाम-आतज्र्वादी-आक्रमणस्य प्रबल-निन्दा, आतज्र्वादस्य विषये ‘शून्य सहिष्णुता’-पद्धतिं स्वीकृत्य तस्य निवारणे द्वि-मानक-परित्या गस्य भारतस्य वृत्तेः पुनः पुनरावृत्तिः च भारतीय-विदेश-नीतेः कृते एकः प्रमुखः विजयः अस्ति इदमपि वदामः यत् गतसप्ताहे अमेरिकादेशे आयोजिते क्वाड्-समागमे पहलगम-आतज्र्वादी-आक्रमणस्य अपि घोर-निन्दा कृता आसीत्। पहलगाम-नगरे आतज्र्वादी-आक्रमणस्य दृढविरोधं कुर्वन्तः क्वाड्-सदस्य-देशैः जारीकृतस्य संयुक्त-वक्तव्यस्य प्रत्येकं वचनं दर्शयति स्म यत् भारतस्य उच्चैः स्वरस्य विश्वे कियत् प्रभावः अभवत् अपरपक्षे यदि वयं २०२५ तमस्य वर्षस्य ब्रिक्स-समागमस्य प्रमुख निष्कर्षान् पश्यामः तर्हि भवद्भ्यः वदामः यत् अस्मिन् वर्षे सभायां गृहीतानाम् प्रमुखनिर्णयानां अन्तर्गतंसदस्यदेशैः अमेरिकी-डॉलरस्य वर्चस्वस्य सन्तुलनार्थं वैकल्पिक-मुद्रा-व्यवस्थायाः विकासस्य चर्चा कृता। अपि च, इति नाम्ना अनेकाः नूतनाः विकासशील देशाः योजयितुं सहमतिः आसीत्, येन समूहस्य वैश्विक प्रभावस्य विस्तारः अधिकः भविष्यति। एतदतिरिक्तं संयुक्त राष्ट्रसङ्घः, विश्वबैज्र्ः, घ्श्इ इत्यादिषु संस्थासु विकासशीलदेशानां भागं वर्धयितुं बलं दत्तम्।सततविकासे,हरितऊर्जे,डिजिटल सार्वजनिक संरचनायां च सहकार्यं वर्धयितुं निर्णयः कृतः। एतदतिरिक्तं वैश्विकदक्षिणे आतज्र्वादस्य, साइबर सुरक्षायाः, द्वन्द्व निराकरणस्य च विषये संयुक्तदृष्टिकोणं स्वीकुर्वितुं संकल्पः कृतः।
भारतस्य दृष्ट्या ब्रिक्स्-महत्त्वस्य विषये वदन् भवद्भ्यः वदामः यत् ब्रिक्स् भारतं पाश्चात्य-दबावेभ्यः स्वतन्त्रतया स्वविदेश नीतिं निर्धारयितुं स्वतन्त्रतां ददाति। भारतं रूस-चीन इत्यादिभिः समीपस्थैः राष्ट्रैः सह मञ्चं साझां कृत्वा स्वस्य सामरिकहितस्य रक्षणं करोति।तदतिरिक्तं भारतं ब्रिक्स्-माध्यमेन वैश्विकदक्षिणस्य नेतृत्वं करोति, यत् आप्रिâका-लैटिन-अमेरिका इत्यादिषु क्षेत्रेषु सामरिक-आर्थिक-प्रभावं वर्धयितुं साहाय्यं करोति। एतस्य अतिरिक्तं भारतं ब्रिक्स-नवविकासबैज्र्स्य माध्यमेन आधारभूत संरचना विकासाय वैकल्पिक वित्तीयसहायतां प्राप्नोति, यत् इत्यादिषु पाश्चात्य संस्थासु निर्भरतां न्यूनीकरोति एतस्य अतिरिक्तं भारतस्य जलवायु प्रतिबद्धताः डिजिटल इण्डिया कार्यक्रमः च ब्रिक्स देशानां समर्थनस्य कारणेन वैश्विकस्वीकृतिं समर्थनं च प्राप्नोति। ब्रिक्स-सदस्यैः सह भारतस्य सम्बन्धस्य विषये वदामः भवद्भ्यः वदामः यत् भारत-चीन-देशयोः अस्मिन् मञ्चे यदा सीमाविवादानाम् विषये द्वयोः देशयोः सम्बन्धेषु तनावः वर्तते तदा एव अस्मिन् मञ्चे सम्मुखीभूय आगताः।. वस्तुतः ब्रिक्स् भारत-चीन-सम्बन्धेषु सामरिकस्य ‘संवाद-बफरस्य’ भूमिकां निर्वहति–यत्र सहकार्यं सम्भवति, परन्तु सावधानी अपि आवश्यकी अस्ति।तदतिरिक्तं भारत-रूस-सम्बन्धेषु उष्णता ब्रिक्स-मञ्चे स्पष्टतया दृश्यते स्म। युक्रेन-युद्धस्य अभावेऽपि भारतेन रूस-देशेन सह ऐतिहासिकं सामरिकं साझेदारी निर्वाहितम् अस्ति। भारतेन रूसदेशात् तैल-आयातं, रक्षा-आपूर्तिं,परमाणु-ऊर्जा-सहकार्यं च प्रति स्वस्य प्रतिबद्धतां पुनः उक्तवती अस्ति। तस्मिन् एव काले भारतं ब्रिक्स-मञ्चे किमपि पक्षं न गृहीतवान्, अपितु रूस-देशेन सह सम्बन्धान् सामरिक-सन्तुलनरूपेण प्रस्तुतवान्। वस्तुतः भारत-रूस-सम्बन्धः ब्रिक्स-अन्तर्गतं भारतस्य ‘अ-पाश्चात्य-मैत्री-नीतेः’ स्तम्भः एव अस्ति। यावत् ब्राजील-देशेन सह सम्बन्धः अस्ति, तावत् भारतं ब्राजील् च वैश्विकदक्षिणस्य अग्रणीः इति न संशयः। ब्रिक्स-समागमे एतयोः देशयोः सहभागिता सुदृढा अभवत्,विशेषतः कृषि-जलवायु-अज्र्ीय-समावेश-क्षेत्रे। एतदतिरिक्तं ब्राजील्-देशे जैव-इन्धनस्य प्रचुरता वर्तते, भारतं च हरित-ऊर्जा-क्षेत्रे अग्रणी भवितुम् इच्छति–एतत् साधारणं लक्ष्यं स्पष्टतया उद्भूतम्। भारतेन ब्राजील्-देशेन सह खाद्य-आपूर्ति-शृङ्खलायाः सुदृढीकरणे अपि बलं दत्तम्। एतदतिरिक्तं वैश्विकसंस्थासु सुधारं कर्तुं वैश्विकदक्षिणस्य भूमिकां वर्धयितुं च द्वयोः देशयोः सहमतिः अभवत्। यदि दृश्यते तर्हि भारत-ब्राजील-साझेदारीब्रिक्स-सङ्घस्यकृते’ग्लोबल-साउथ्-रणनीतिक-इञ्जिन’ इति रूपं दातुं शक्नोति। वयं भवद्भ्यः वदामःयत् ब्रिक्स्एकःप्रभावशालीसमूहःइति रूपेण उद्भूतःयतः सः विश्वस्य ११ प्रमुखाः उदयमानाः अर्थव्यवस्थाः एकत्र आनयति, ये वैश्विक जनसंख्यायाः प्रायः ४९.५ प्रतिशतं, वैश्विकजीडीपीयाः प्रायः ४० प्रतिशतं, वैश्विकव्यापारस्य प्रायः २६ प्रतिशतं च प्रतिनिधित्वं कुर्वन्ति ब्राजील-रूस-भारत-चीन-दक्षिण-आप्रिâका-देशयोः सदस्यतायुक्तः ब्रिक्स्-संस्था एकः अन्तर्राष्ट्रीय-मञ्चः अस्ति यः वैश्विक-मञ्चे विकासशील-उदयमान-अर्थव्यवस्थानां स्वरं उत्थापयति इति न संशयः।
परन्तु प्रधानमन्त्री नरेन्द्रमोदी इत्यस्य सम्बोधनेन ब्रिक्स-समागमस्य अतिरिक्तं तस्य द्विपक्षीय समागमाः च स्पष्टं कृतवन्तः यत् भारतं केवलं क्षेत्रीय शक्तिः एव नास्ति, अपितु निर्णायकः वैश्विकः भागीदारः अभवत्। भारतं अधुना पश्चिमस्य वैश्विक दक्षिणस्य च मध्ये ‘सेतुस्य’ भूमिकां निर्वहति। एतदतिरिक्तं प्रधानमन्त्रिणः नरेन्द्रमोदीयाः पञ्चराष्ट्र यात्रायाः वैश्विक मञ्चेषु भारतस्य ‘वसुधैव कुतुम्बकम’ इति दृष्टिः पुनः बलं दत्तम् अस्ति। ब्राजील् इत्यादिभिः देशैः सह सम्बन्धं नूतनं आयामं दत्त्वा भारतेन सिद्धं कृतं यत् सा न केवलं आर्थिकशक्तिः अपितु सांस्कृतिक नैतिक दृष्ट्या विश्व नेतृत्वस्य समर्थः दावेदारः अपि अस्ति।

  • editor

    Related Posts

    बुण्देलखण्डक्षेत्रस्य विकासः सर्वकारस्य सर्वोच्चप्राथमिकता-योगी

    अभय शुक्ल/लखनऊ। मुख्यमन्त्रीयोगी आदित्य नाथः राज्यस्य सर्वतोमुखी विकासाय आरब्धस्य मण्डल-वार-जनप्रतिनिधि संवाद-श्रृङ्खलायाः अन्तर्गतं अद्य स्व-आधिकारिक-निवास स्थाने आहूतायां उच्चस्तरीय सभायां झाँसी-चित्रकूट धाम मण्डलस्य जनप्रतिनिधिभिः सह विकासकार्यस्य प्रगतेः समीक्षां कृतवान्। अस्मिन् अवसरे सः…

    उत्तरप्रदेशस्य स्थायि-सन्तुलित-विकासे कानपुर-मण्डलस्य भूमिका अतीव महत्त्वपूर्णा अस्ति- मुख्यमन्त्री

    नवदेहली। मुख्यमन्त्री योगी आदित्यनाथः अद्य स्वस्य आधिकारिक निवासस्थाने कानपुर मण्डलस्य जनप्रतिनिधिभिः सह विशेषसंवादसभां कृतवान्। अस्मिन् अवसरे मुख्यमन्त्री उक्तवान् यत् लोकनिर्माण विभागेन सम्बन्धित जनप्रतिनिधिभिः सह परामर्शं कृत्वा प्रस्तावितानां कार्याणां प्राथमिकता निर्णयेन…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    बुण्देलखण्डक्षेत्रस्य विकासः सर्वकारस्य सर्वोच्चप्राथमिकता-योगी

    • By editor
    • July 28, 2025
    • 17 views
    बुण्देलखण्डक्षेत्रस्य विकासः सर्वकारस्य सर्वोच्चप्राथमिकता-योगी

    उत्तरप्रदेशस्य स्थायि-सन्तुलित-विकासे कानपुर-मण्डलस्य भूमिका अतीव महत्त्वपूर्णा अस्ति- मुख्यमन्त्री

    • By editor
    • July 28, 2025
    • 10 views
    उत्तरप्रदेशस्य स्थायि-सन्तुलित-विकासे कानपुर-मण्डलस्य भूमिका अतीव महत्त्वपूर्णा अस्ति- मुख्यमन्त्री

    उत्तराखण्डे संस्कृतविकासाय संस्कृतशिक्षामन्त्रिणा शिष्टमण्डलै: सह मत्तुरुग्रामस्य कृतं दर्शनं

    • By editor
    • July 28, 2025
    • 10 views
    उत्तराखण्डे संस्कृतविकासाय संस्कृतशिक्षामन्त्रिणा शिष्टमण्डलै: सह मत्तुरुग्रामस्य कृतं दर्शनं

    सीएम धामी सावन सोमवासरे राज्यस्य जनानां कृते शुभकामनाम् अयच्छत्, सः स्वपत्न्या गीता इत्यनया सह पूजां कृतवान्

    • By editor
    • July 28, 2025
    • 10 views
    सीएम धामी सावन सोमवासरे राज्यस्य जनानां कृते शुभकामनाम् अयच्छत्, सः स्वपत्न्या गीता इत्यनया सह पूजां कृतवान्

    तीर्थस्थलेषु आकस्मिकं ‘भगदड़ं’स्पष्टानि उत्तराणि आग्रहयन्तः प्रबन्धनस्य भूमिकायाः विषये ज्वलन्तः प्रश्नाः उत्पद्यन्ते

    • By editor
    • July 28, 2025
    • 9 views
    तीर्थस्थलेषु आकस्मिकं ‘भगदड़ं’स्पष्टानि उत्तराणि आग्रहयन्तः प्रबन्धनस्य भूमिकायाः विषये ज्वलन्तः प्रश्नाः उत्पद्यन्ते

    उत्तरप्रदेशसंस्कृतसंस्थाने संस्कृत-संभाषण-कक्षयो: समापनसत्रम्

    • By editor
    • July 28, 2025
    • 8 views
    उत्तरप्रदेशसंस्कृतसंस्थाने संस्कृत-संभाषण-कक्षयो: समापनसत्रम्

    You cannot copy content of this page