विधेयकवसूलीयां लापरवाहीविषये यूपीपीसीएल-अध्यक्षः कार्यान्वयनं अकरोत्-लुप्त अधीक्षक-इञ्जिनीयरस्य वेतनं कर्तनम्, कनिष्ठ-इञ्जिनीयरस्य न्यूनवसूलीयाः कारणात् निलम्बितम्

प्रयागराज:। उत्तरप्रदेश पावर कार्पोरेशन लिमिटेड (यूपीपीसीएल) अध्यक्ष डॉ. आशीष गोयल इत्यनेन अमेठी इत्यस्य अधीक्षक अभियंता इत्यस्य एकदिवसीय वेतनं विना सूचनां ड्यूटी अनुपस्थितस्य आदेशः दत्तः। तस्मिन् एव काले सुल्तानपुरमण्डलस्य गंगापुरभूराया उपकेन्द्रस्य कनिष्ठ अभियंता अत्यन्तं न्यूनविलवसूलीयाः कारणात् निलम्बितः। यदा अन्येषां उत्तरदायीनां निष्कासनार्थं निर्देशाः दत्ताः सन्ति। मंगलवासरे डिस्कोमस्य समीक्षासभायां डॉ. गोयलः सुल्तानपुरस्य गंगापुर भूराया उपकेन्द्रे विद्युत्बिलवसूलीयां शतप्रतिशतम् बकायायां च महतीं न्यूनतां कृत्वा सख्तकार्यवाही कृत्वा कनिष्ठाभियंतारं निलम्ब्य अन्येषां उत्तरदायीकर्मचारिणां स्थानान्तरणस्य आदेशं दत्तवान्। डॉ. गोयलः अवदत् यत् यत्र विद्युत्बिलानि न निक्षेप्यन्ते, बकाया शत प्रतिशतम् अस्ति तथा च विद्युत्चोरीयाः शिकायतां भवति तत्र आपूर्तिव्यवस्था कथं सुचारुरूपेण तिष्ठति? सः उत्तरदायी अधिकारिणां विरुद्धं तत्कालं कार्यवाही कर्तुं निर्देशं दत्तवान्। सः स्पष्टतया अवदत् यत् सूचनां विना अनुपस्थितिः गम्भीरः प्रमादः अस्ति, यत् न सह्यतेतत्क्षण मेव मीडियायां मिथ्यावार्तानां खण्डनं कुर्वन्तु अध्यक्षः निर्देशं दत्तवान् यत् यदि माध्यमेषु भ्रामकवार्ता वा मिथ्यावार्ता वा प्रसारिता भवति तर्हि तत्क्षणमेव सम्यक् तथ्यैः सह खण्डनं प्रेषयितव्यम् इति। अस्मिन् यत्किमपि प्रकारस्य प्रमादः न सह्यते। विधेयकपुनरीक्षणशिबिराणां सज्जता त्वरिता अभवत् प्रस्तावितानां विधेयक पुनरीक्षण शिबिराणां सफलतायै व्यापकप्रचारार्थं १७, १८, १९ जुलैदिनाङ्केषु निर्देशाः दत्ताः। उपभोक्तृणां सुविधायै शिबिरेषु पेयजलं, आसनव्यवस्था इत्यादयः सुविधाः सुनिश्चिताः कर्तुं कथिताः आसन्। न्यूनराजस्व पुन र्प्राप्तिः तथा ट्रांसफार्मरक्षतिः इति विषये प्रश्नाः अल्प राजस्व पुनर्प्राप्ति युक्तेषु क्षेत्रेषु एसडीओ-कनिष्ठ-इञ्जिनीयर्-विरुद्धं कार्यवाही कर्तुं आदेशाः दत्ताः। पश्चिमञ्चाले ट्रांस फार्मर क्षतिवृद्धेः विषये निदेशकात् स्पष्टीकरणं प्राप्तम् अस्ति। अपि च न्यूनतम समये स्थानीयदोषान् निवारयितुं उपभोक्तृभ्यः विद्युत प्रदायस्य विषये सटीक सूचनाः दातुं च निर्देशाः दत्ताः। डॉ. गोयलः विद्युत्चोरीं निवारयितुं बिलपुनर्प्राप्त्यर्थं च द्रुतप्रयत्नाः कर्तुं पृष्टवान्। समये सम्यक् बिलानि प्रदातुं, गलत् बिलानां शिकायतां तत्क्षणमेव निराकरणं कर्तुं च निर्देशं दत्तवान्। तापं दृष्ट्वा सर्वेषु क्षेत्रेषु पर्याप्तं नियमितं च विद्युत्प्रदायं सुनिश्चितं कर्तुं प्रार्थितम्। अपि च जुलाईमासात् सर्वेषां कर्मचारिणां बायोमेट्रिक-उपस्थितिः शतप्रतिशतम् अनिवार्यं कर्तुं कथितम् अस्ति। एलएमवी-१० वर्गे मीटर् स्थापनार्थं निर्देशाः दत्ताः, यस्मिन् अनुपालनं न कुर्वन्ति तेषां विरुद्धं कठोरकार्यवाही भविष्यति। अधीक्षकाणां कार्यकारी अभियंतानां च क्षेत्राणां भ्रमणार्थं निर्देशः दत्त अध्यक्षः सर्वेभ्यः अधीक्षकेभ्यः कार्यकारी अभियंतेभ्यः च स्वक्षेत्रेषु गहन समीक्षां भ्रमणं च कर्तुं निर्देशं दत्तवान्, येन राजस्वस्य पुनर्प्राप्तिः अन्यकार्यं च शीघ्रं कर्तुं शक्यते। सभायां विद्युत् आपूर्तिः, राजस्व पुनर्प्राप्तिः, ट्रांसफार्मर क्षतिः, आरडीएसएस, व्यापारयोजना च विस्तृतसमीक्षा कृता।

  • editor

    Related Posts

    बुण्देलखण्डक्षेत्रस्य विकासः सर्वकारस्य सर्वोच्चप्राथमिकता-योगी

    अभय शुक्ल/लखनऊ। मुख्यमन्त्रीयोगी आदित्य नाथः राज्यस्य सर्वतोमुखी विकासाय आरब्धस्य मण्डल-वार-जनप्रतिनिधि संवाद-श्रृङ्खलायाः अन्तर्गतं अद्य स्व-आधिकारिक-निवास स्थाने आहूतायां उच्चस्तरीय सभायां झाँसी-चित्रकूट धाम मण्डलस्य जनप्रतिनिधिभिः सह विकासकार्यस्य प्रगतेः समीक्षां कृतवान्। अस्मिन् अवसरे सः…

    उत्तरप्रदेशस्य स्थायि-सन्तुलित-विकासे कानपुर-मण्डलस्य भूमिका अतीव महत्त्वपूर्णा अस्ति- मुख्यमन्त्री

    नवदेहली। मुख्यमन्त्री योगी आदित्यनाथः अद्य स्वस्य आधिकारिक निवासस्थाने कानपुर मण्डलस्य जनप्रतिनिधिभिः सह विशेषसंवादसभां कृतवान्। अस्मिन् अवसरे मुख्यमन्त्री उक्तवान् यत् लोकनिर्माण विभागेन सम्बन्धित जनप्रतिनिधिभिः सह परामर्शं कृत्वा प्रस्तावितानां कार्याणां प्राथमिकता निर्णयेन…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    बुण्देलखण्डक्षेत्रस्य विकासः सर्वकारस्य सर्वोच्चप्राथमिकता-योगी

    • By editor
    • July 28, 2025
    • 17 views
    बुण्देलखण्डक्षेत्रस्य विकासः सर्वकारस्य सर्वोच्चप्राथमिकता-योगी

    उत्तरप्रदेशस्य स्थायि-सन्तुलित-विकासे कानपुर-मण्डलस्य भूमिका अतीव महत्त्वपूर्णा अस्ति- मुख्यमन्त्री

    • By editor
    • July 28, 2025
    • 10 views
    उत्तरप्रदेशस्य स्थायि-सन्तुलित-विकासे कानपुर-मण्डलस्य भूमिका अतीव महत्त्वपूर्णा अस्ति- मुख्यमन्त्री

    उत्तराखण्डे संस्कृतविकासाय संस्कृतशिक्षामन्त्रिणा शिष्टमण्डलै: सह मत्तुरुग्रामस्य कृतं दर्शनं

    • By editor
    • July 28, 2025
    • 10 views
    उत्तराखण्डे संस्कृतविकासाय संस्कृतशिक्षामन्त्रिणा शिष्टमण्डलै: सह मत्तुरुग्रामस्य कृतं दर्शनं

    सीएम धामी सावन सोमवासरे राज्यस्य जनानां कृते शुभकामनाम् अयच्छत्, सः स्वपत्न्या गीता इत्यनया सह पूजां कृतवान्

    • By editor
    • July 28, 2025
    • 10 views
    सीएम धामी सावन सोमवासरे राज्यस्य जनानां कृते शुभकामनाम् अयच्छत्, सः स्वपत्न्या गीता इत्यनया सह पूजां कृतवान्

    तीर्थस्थलेषु आकस्मिकं ‘भगदड़ं’स्पष्टानि उत्तराणि आग्रहयन्तः प्रबन्धनस्य भूमिकायाः विषये ज्वलन्तः प्रश्नाः उत्पद्यन्ते

    • By editor
    • July 28, 2025
    • 9 views
    तीर्थस्थलेषु आकस्मिकं ‘भगदड़ं’स्पष्टानि उत्तराणि आग्रहयन्तः प्रबन्धनस्य भूमिकायाः विषये ज्वलन्तः प्रश्नाः उत्पद्यन्ते

    उत्तरप्रदेशसंस्कृतसंस्थाने संस्कृत-संभाषण-कक्षयो: समापनसत्रम्

    • By editor
    • July 28, 2025
    • 8 views
    उत्तरप्रदेशसंस्कृतसंस्थाने संस्कृत-संभाषण-कक्षयो: समापनसत्रम्

    You cannot copy content of this page