
अभय शुक्ल/लखनऊ। स्वच्छजलस्य, वर्धमानस्य प्रदूषणस्य च समस्या देशस्य विश्वस्य च सम्मुखे अधिकाधिकं गम्भीरा भवति। स्वच्छवायुस्य स्वच्छस्य पेयजलस्य च परिमाणस्य निरन्तरं न्यूनतायाः कारणेन महतीः संकटाः सन्ति। पृथिव्यां जीवनाय जलं वायुः च अत्यन्तं आवश्यकाः पदार्थाः सन्ति। यदि जलं वायुः च अस्ति तर्हि जीवनम् अस्ति। जलवायुः च यत्किमपि प्रकारस्य जीवनं तस्य अस्तित्वं च सम्भवं करोति। जीवनस्य मूलभूताः त्रीणि तत्त्वानि सन्ति – वायुः, जलं, पृथिवी च। तेषां रक्षणं न केवलं अस्माकं अस्तित्वेन सह सम्बद्धम्, अपितु मानवतायाः नैतिकदायित्वम् अपि अस्ति। तीव्रगत्या विकसितः अद्यतनः युगः अपि तस्मिन् एव त्वरया वायुजलयोः परमस्वतन्त्रतां वंचयति। रूस-युक्रेन-युद्धं, दिल्ली-नगरस्य उच्च-प्रदूषण-सूचकाज्र्ः, अमेरिका-देशस्य वनानां धूम-कारणात् प्रदूषित-वायुः, वर्धमानं वाहन-प्रदूषणम्-एतानि सर्वाणि सूचयन्ति यत् वायु-स्वतन्त्रतायाः अर्थः ‘स्वस्थ-वायुः’ प्राप्तुं भवति। यदि अस्माकं ‘स्वतन्त्रतायाः’ नूतनार्थस्य आवश्यकता वर्तते तर्हि प्राकृतिकसंसाधनानाम् अर्थात् वायुजलयोः स्वतन्त्रतायाः अपि निर्भरं भवति, ये मनुष्याणां पर्यावरणस्य च कृते जीवनप्रदाः सन्ति स्वतन्त्रतायाः अर्थः न केवलं राजनैतिकबन्धनात् मुक्तिः, अपितु जीवनस्य प्रत्येकस्मिन् पक्षे सुरक्षितस्य, स्वस्थस्य, गरिमामयस्य च अस्तित्वस्य अधिकारः। यदा वयं ७८ तमे स्वातन्त्र्यदिने स्वातन्त्र्यस्य उत्सवं कुर्मः तदा अस्माकं कृते वायुजलस्य यथार्थस्वतन्त्रता प्राप्ता वा इति प्रश्नः अपि उत्थापयितुं महत्त्वपूर्णः? स्वातन्त्र्यं न केवलं तिथिः, निरन्तरसङ्घर्षः एव। न केवलं ध्वजस्य उत्थापनस्य अधिकारः, अपितु प्रत्येकं नागरिकाय मूलभूतसुविधाः, समानावकाशाः,सम्मानः च प्रदातुं दायित्वम् अस्ति। वायुः, जलं च पृथिवी च – तेषां विना जीवनं न सम्भवति। परन्तु दुर्भाग्येन अद्य एते मूलभूतसंसाधनाः गहनसंकटे सन्ति।
शुद्धवायुः श्वसनं शुद्धजलपानं च अधुना विलासः भवति। ‘वायु जलस्वतन्त्रता’ इत्यस्य अर्थः अस्ति यत् प्रत्येकस्य व्यक्तिस्य स्वच्छवायुः शुद्धजलं च सुलभतया प्राप्यते। एषः न केवलं स्वास्थ्यस्य अधिकारः, अपितु मानवतायाः मूलभूतः अधिकारः अपि अस्ति। परन्तु नगरीकरणं, औद्योगिकीकरणं, संसाधनानाम् दुरुपयोगः च वायुजलयोः विषाक्ततां प्राप्तवन्तः। विश्वे २.२ कोटिजनाः सुरक्षितं पेयजलं न प्राप्नुवन्ति। भारते अद्यापि कोटिशः जनाः दूषित जलस्य अपर्याप्त जलस्य वा आश्रिताः सन्ति। रासायनिक कृषिः, औद्योगिककचराणि, प्लास्टिक प्रदूषणं, भूजलस्य अविवेकी शोषणं च जलस्य गुणवत्तां निरन्तरं न्यूनी कृतवन्तः। जलसंकटः भविष्ये युद्धस्य बृहत्तमं कारणं भवितुम् अर्हति। भारत-पाकिस्तानयोः युद्धस्य सम्भावना वर्धमानस्य कारणं जलं दृश्यते। सिन्धुर-कार्यक्रमस्य अनन्तरं भारतेन पाकिस्तानेन सह सिन्धु जल सन्धिः रद्दीकृता, येन पाकिस्ताने जलसंकटः उत्पन्नः अस्ति। पाकिस्तानदेशः परमाणुबम्बस्य धमकी ददाति, भारतमपि युद्धस्य सम्भावनाम् अवलोक्य सज्जतां आरब्धवान् अस्ति। जलसंकटः न केवलं भारते पाकिस्ताने च, अपितु सम्पूर्णे विश्वे महती समस्या अस्ति। यतः हिमशैलाः द्रुतगत्या द्रवन्ति, नद्यः प्रवाहः न्यूनः भवति, भूजलस्य स्तरः पतति। जलवायु परिवर्तनस्य कारणेन जलप्लावनस्य, अनावृष्टेः, भूस्खलनस्य च घटनाः वर्धिताः सन्ति। सांख्यिकी दर्शयति यत् २००० तः अधुना यावत् जलप्रलयस्य घटनाः १३४ प्रतिशतं वर्धिताः, अनावृष्ट्याः २९ प्रतिशतं च वर्धिताः। पृथिव्याः ७० प्रतिशतं भागं जलेन आच्छादितम् अस्ति, परन्तु केवलं ३ प्रतिशतं पेयम् अस्ति, यस्मात् १ प्रतिशतात् न्यूनं उपयोगी नवजलं भवति। वर्धमानजनसंख्या, अपव्ययः च एतत् अमूल्यं संसाधनं गम्भीरसंकटे स्थापयति। दिल्ली इत्यादिषु मेट्रोषु वायुगुणवत्ता सूचकाज्र्ः निरन्तरं ‘अतिदरिद्र’ अथवा ‘खतरनाक’ वर्गं प्राप्नोति। प्रदूषितवायुः श्वसनरोगान्, हृदयरोगान्, कर्करोगान् अपि जनयति। बालाः वृद्धाः च अस्य अधिकतया प्रभाविताः भवन्ति। शोधं दर्शयति यत् दिल्लीनगरस्य ७५ प्रतिशताधिकानां बालकानां श्वसनं कष्टं भवति, नेत्रेषु दाहः, कासः च इति शिकायतुं शक्यते। वाहनप्रदूषणं, औद्योगिक धूमः, निर्माण कार्याणांधूलिः, सस्यावशेषाणां दहनं च-सर्वं मिलित्वा वायुविषं करोति।भारते जलप्रबन्धनस्य प्राचीन परम्परा अस्ति-तडागाः, कूपाः, सोपान कूपाः, जोहाडाः, सरोवराः च जलसंरक्षणस्य अद्भुतानि उदाहरणानि सन्ति। राजस्थानस्य दुर्गेषु, ग्रामेषु च जल सञ्चय व्यवस्था अद्यापि विश्वस्य प्रेरणादायिनी अस्ति। पर्यावरण विदः अनुपममिश्रः वदति स्म-‘तालाबाः अद्यापि ताजाः सन्ति।’ अद्यत्वे जल संकटस्य समाधानार्थं एतासां परम्पराणां आधुनिक प्रौद्योगिक्या सह संयोजनस्य आवश्यकता वर्तते।
‘अटल भुजल योजना’, ‘नल से जल’,’नदी कायाकल्प’ इत्यादीनां योजनानां आरम्भः सर्वकारेण कृतः अस्ति। परन्तु केवलं सर्वकारीय प्रयत्नाः एव पर्याप्ताः न सन्ति, जन सहभागिता आवश्यकी अस्ति। प्रत्येकं ग्रामे वर्षाजल संग्रहणं, नद्यःस्वच्छता, औद्योगिक कचराणां प्रबन्धनं, भूजलस्य भण्डारणं च अनिवार्यं करणीयम्। वायुशुद्धतायै सार्वजनिक यानं विश्वसनीयं सुलभं च करणीयम्, विद्युत्वाहनानां प्रचारः, औद्योगिक उत्सर्जनस्य सख्तं नियन्त्रणं, हरितक्षेत्रं वर्धयितुं, वृक्षारोपणं च अतीव महत्त्वपूर्णानि पदानि सन्ति स्वतन्त्रतायाः वास्तविकः अर्थः अस्ति यत् नागरिकः सत्तायाः केन्द्रं भवेत्, तस्य मूलभूतसुविधाः भवेयुः, तस्य स्वरः न केवलं निर्वाचनभाषणेषु अपितु नीतिनिर्णयेषु अपि श्रूयते।ा! स्वातन्त्र्यस्य अमृतकाले ७८तमं स्वातन्त्र्यदिवसम् आचरन्अस्माभिःवायुजलस्वतन्त्रतायै प्रतिज्ञा कर्तव्या। वायुजलसंसाधनयोः गहनसंकटस्य समाप्त्यर्थं अस्माभिः स्वजीवनशैल्याः परिवर्तनं कर्तव्यम्। एतदर्थं सर्वेषां,बालकाः,वृद्धाः,स्त्रीपुरुषाः,कृषकाः, उद्यमिनः, सर्वेषां कृते उपक्रमः करणीयः। जलस्य रक्षणस्य, वायुशुद्धीकरणस्य च आदतिः व्यवहारे स्वीक्रियताम् अस्ति। वायुप्रदूषणमपि भयज्र्रं भवति। भूविज्ञान मन्त्रालयस्य शोधस्य अनुसारं वायुनिर्माणे वाहनानां ४१प्रतिशतंभागःअस्ति।भवननिर्माणादिभ्यः उड्डीयमानं धूलं २१.५ प्रतिशतं द्वितीयस्थाने अस्ति। दिल्ली परिवहन विभागस्य आँकडानुसारं विगत ३० वर्षेषु वाहनानां प्रदूषणस्य च त्रिगुणं वृद्धिः अभवत्। अद्यापि सार्वजनिकयानव्यवस्थां उत्तमं विश्वसनीयं च कर्तुं किमपि विशेषं न कृतम्। एतस्याः जटिलायाः, ज्वलन्तस्यच समस्यायाः मुक्तिं प्राप्तुं प्रत्येकंराजनैतिक दलं,सर्वकारं च संवेदनशीलं,अन्वेषणशीलं च भवितुम्अर्हति।कृषिक्षेत्रेप्रदूषकाणांनिवारणेन जलसम्पदां संकटं पारिस्थितिकीतन्त्रे परिवर्तनं च न्यूनीकर्तुं शक्यते। नद्यः प्राकृतिकप्रवाहस्य नियमनेन समस्यायाः समाधानं बहुधा कर्तुं शक्यते। उपलब्ध जलसंसाधनानाम् उपभोगं सीमितं कृत्वा संसाधनानाम् उपरि दबावः न्यूनीकर्तुं शक्यते।
अद्य वयं विश्वस्य बृहत्तमः लोकतन्त्रः अस्मत्, अस्माकं अर्थव्यवस्था तीव्रगत्या वर्धमाना अस्ति, विज्ञान प्रौद्योगिक्यां नूतनाः ऊर्ध्वताः प्राप्यन्ते। मेट्रो रेलयानानि, डिजिटल भुगतानानि,उपग्रहमिशनं, वैश्विकमञ्चे वर्धमानः प्रभावः च अस्मान् गौरवेण पूरयति। परन्तु अस्य प्रकाशस्य पृष्ठतः एकं सत्यं निगूढम् अस्ति-अस्माकं स्वातन्त्र्यं अद्यापि अपूर्णम् अस्ति। इयं अपूर्णता न केवलं दारिद्र्यस्य बेरोजगारीया वा, अपितु स्वच्छवायु जलादि मूलभूतानाम् आवश्यकताभिः सम्बद्धेषु चिन्तनव्यवस्थायां, व्यवहारेषु च गहनविषमता अस्ति आङ्ग्लशासनात् अस्माकं स्वतन्त्रता प्राप्ता, परन्तु यदिअस्माकं बालकाः प्रदूषितवायुः श्वसन्ति, विषजलं च पिबन्तितर्हि एतत् कीदृशं स्वतन्त्रता? स्वतन्त्रतायाः वास्तविकः अर्थः तदा एव भविष्यति यदा प्रत्येकं नागरिकं स्वच्छवायुः शुद्धजलं च प्राप्स्यति। ७८ तमः स्वातन्त्र्यदिवसः न केवलं ध्वजस्य उत्थापनस्य, भाषणस्य चअवसरः, अपितु जीवनदायी संसाधनानाम् रक्षणस्य प्रतिज्ञां ग्रहीतुं अवसरः अस्ति। गृहे, आसपासं, कार्यस्थले च जलस्य रक्षणस्य आदतं कुरुत। प्लास्टिकस्य उपयोगं न्यूनीकरोतु। वर्षाजलं कटयन्तु। प्रदूषणकार ककार्यस्य विरोधं कुर्वन्तु। वृक्षारोपणं जीवनस्य भागं कुर्वन्तु। यतः वायुजलयोः स्वतन्त्रता एव जीवनस्य यथार्थ स्वतन्त्रता।