
आनन्द शुक्ल:। संसदस्य २१ दिवसीयं मानसूनसत्रं समाप्तं कृत्वा गुरुवासरे संसदस्य द्वयोः सदनयोः कार्यवाही अनिश्चित कालं यावत् स्थगितवती। अन्तिमदिने अपि कार्यवाही अनेकवारं स्थगितवती, विपक्षदलाः बिहारस्य एसआईआर-विरुद्धं मतचोरी-कथितस्य च विरोधं निरन्तरं कृतवन्तः। अयं सत्रः आरम्भादेव कोलाहलपूर्णः आसीत्। प्रथमदिनात् एव अस्य एघ्R इत्यस्य विषये विपक्षेण महत् कोलाहलः आरब्धः, यः अन्तिमदिनपर्यन्तं अपि अचलत्। उभयोः सदनयोः कार्यवाही नित्यं बाधिता आसीत्। परन्तु ऑपरेशन सिन्दूर इत्यस्य विषये चर्चायाः समये द्वयोः सदनयोः कोलाहलः न्यूनः आसीत्। गुरुवासरे लोकसभायाः समागमः अनिश्चितकालं यावत् स्थगितः यस्मिन् १२ विधेयकाः चर्चां विना संक्षिप्तविमर्शेन वा पारिताः। लोकसभा अध्यक्षः मानसूनसत्रे कार्यवाहीयां गतिरोधं स्थापयित्वा विपक्षदलानां प्रति निराशां प्रकटितवान् तथा च सदनस्य कार्यकरणे योजनाबद्धरूपेण व्यवधानाः सृज्यन्ते, यत् लोकतन्त्रस्य सदनस्य च गौरवस्य अनुरूपं नास्ति इति उक्तवान्। अष्टादशस्य लोकसभायाः पञ्चमं अधिवेशनं जुलाई मासस्य २१ दिनाङ्के आरब्धम् यस्मिन् १४ सर्वकारीय विधेयकाः प्रस्ताविताः, १२ विधेयकाः च पारिताः ।
एतेषु अनुसूचित जनजातीनां विधानसभा क्षेत्राणां पुनर्समा योजन सम्बद्धं गोवाविधेयकं २०२५, व्यापारिकं जहाज रानी विधेयकं २०२५, मणिपुर वस्तूनाम् सेवाकरं (संशोधनं) विधेयकं, २०२५, मणिपुर विनियोग (संख्या २) विधेयकं २०२५, राष्ट्रिय क्रीडाप्रशासन विधेयकं २०२५ तथा राष्ट्रिय-डोपिंग विरोधी (संशोधन)विधेयकं च अन्तर्भवति २०२५. एतेषां अतिरिक्तं लोकसभायां आयकरविधेयकं २०२५, करकानून (संशोधन) विधेयकं २०२५, भारतीयबन्दरगाहविधेयकं २०२५, खनिजं खनिजविकास (विनियमन तथा संशोधन) विधेयकं २०२५, भारतीय प्रबन्धन संस्थान (संशोधन) विधेयकं २०२५ तथा ऑनलाइन क्रीडाप्रवर्धन विनियमन विधेयकं २०२५ इत्यादीनि अपि लोकसभामध्ये पारितानि कोलाहलः। लोकसभायां ‘संविधान (१३०तम संशोधन) विधेयक, २०२५’, ‘केन्द्रीय क्षेत्र सरकार (संशोधन) विधेयक, २०२५’ तथा ‘जम्मू कश्मीर पुनर्गठन (संशोधन) विधेयक, २०२५’ इत्येतयोः सन्दर्भं दातुं निर्णयः कृतः, येषु प्रधान मन्त्रिणः, मुख्यमन्त्रिणः, मन्त्रिणः च गम्भीर-आपराधिक-आरोपेषु गृहीतुं, यदि ते कार्ये एव तिष्ठन्ति तर्हि पदात् निष्कासयितुं च प्रावधानं कृतम् अस्ति ३० दिवसान् यावत् अनुरक्षणं, संसदस्य संयुक्तसमित्याः कृते। सदनस्य २८, २९ जुलै दिनाङ्केषु ऑपरेशन सिन्दूर विषये विशेष चर्चा विना किमपि व्यत्ययेन सम्पन्नम्, यस्य प्रतिक्रियां प्रधान मन्त्री नरेन्द्रमोदीदत्तवान्। गुरुवासरेराज्यसभायाः२६८तमं अधिवेशनं अनिश्चित कालं यावत् स्थगितम् अभवत् तथा च बिहारे मतदाता सूचिकायाः विशेष सघन सत्यापनस्य विषये चर्चायाः विषये विपक्षस्य विशालस्य कोलाहलस्य कारणेन सत्रस्य कालखण्डे यदा निरन्तरं गतिरोधः आसीत्, तदा कोलाहलस्य मध्यं संक्षिप्तविमर्शानन्तरं बहवः महत्त्वपूर्णाः विधेयकाः पारिताः। सत्रे केवलं ३८ प्रतिशतं कार्यं कृतम्। उपाध्यक्षः हरिवंशः सत्रस्य अन्ते स्वभाषणे अवदत् यत् कोलाहलस्य कारणात् सदने केवलं ४१ घण्टाः १५ निमेषाः च कार्यं कर्तुं शक्यते तथा च सदनस्य कार्यं केवलं ३८.८८ प्रतिशतं भवति, यत् अतीव निराशा जनकम् अस्ति। सत्रस्य प्रथमदिने एवनिवर्तमानःउपराष्ट्रपतिः जगदीपधनखरः स्वास्थ्य कारणानि उद्धृत्य सायंकाले विलम्बेन राष्ट्रपतिं प्रति राजीनामा प्रस्तौति स्म, यत् पश्चात् स्वीकृतम्। सम्पूर्णे सत्रे एसआई आर-विषये विपक्षस्य निरन्तर-कोलाहलस्य, कुर्सी-पुरतः नारा-प्रहारस्य च कारणात् एकमपि दिवसं शून्य घण्टा, प्रश्न घण्टा च सामान्यरूपेण न चालयितुं शक्नुवन्ति स्म अपि च अस्मिन् काले कोऽपि अनधिकृत व्यापारः न कृतः। संसदः गुरुवासरे ऑनलाइन गेमिंग् इत्यस्य नियमनार्थं शैक्षिक सामाजिकस्य च ऑनलाइन गेम्स् इत्यस्य प्रचारार्थं महत्त्वपूर्णं विधेयकं अनुमोदितवान् तथा च इलेक्ट्रॉनिक्स तथा सूचना प्रौद्योगिकी मन्त्री अश्विनी वैष्णवः अवदत् यत् समाजे अतीव महती दुष्टताआगच्छति,यस्मात्परिहारायएतत्विधेयकम् आनयितम्।
इदानीं जेलतः सर्वकारः न धावति, मोदी इत्यस्य नूतनः कानूनः सर्वान् मन्त्रिणः भयभीताः भवन्ति-
भारतीय संविधाननिर्मातारः कदापि न कल्पितवन्तः यत् अस्य देशस्य संसदीयप्रजातन्त्रस्य जीवने एकः क्षणः आगमिष्यति यदा घृणित-जघन्य-अपराधेषु कारागारं गच्छन्तः मन्त्रिणः मुख्यमन्त्रिणः च जेलतः एव सर्वकारं चालयितुं अभिमानेन आग्रहं करिष्यन्ति, स्वपदात् त्यागपत्रं दातुं न अङ्गीकुर्वन्ति, कारागारात् एव सर्वकारं चालयिष्यामः इति वदिष्यन्ति च। ते जेलमध्ये एव सञ्चिकासु हस्ताक्षरं करिष्यन्ति। ते कारागारे एव मन्त्रिमण्डलसभाः आह्वयिष्यन्ति। संविधाननिर्मातारः सर्वदा एव अवगताः आसन् यत् एषः भारतः अस्ति तथा च अत्र सामाजिक जीवनेजनलज्जायाः महत्त्वम् अस्ति। भारते लोकतन्त्रम् अपि जनलज्जया नियन्त्रितम् अस्ति। अतः तेषां मनसि एतत् अवश्यं चिन्तितम् आसीत् यत् एतादृशी स्थितिः कदापि न भविष्यति यत् राजनेतारः सत्तायाः कृते एतावत् स्तरं यावत् नमन्ति यत् ते जेलतः सर्वकारस्य संचालनस्य आग्रहं करिष्यन्ति इति। अधुना यदि आपराधिकप्रकरणेषु पीएम, सीएम वा कोऽपि मन्त्री गृहीतः भवति तर्हि मोदीसर्वकारेण तस्य निष्कासनार्थं विधेयकम् आनयत्, यस्मिन् काङ्ग्रेसपक्षः क्रुद्धःअस्ति। गम्भीरापराधेषु गृहीतस्य प्रधानमन्त्री, मुख्यमन्त्री अथवा केन्द्रीय मन्त्री अपसारयितुं लोकसभायां विधेयकं प्रस्तावितं। प्रस्ताविताः त्रयः विधेयकाः सन्ति संविधान विधेयकं, केन्द्रीय क्षेत्र सर्वकारस्य (संशोधनं) विधेयकं तथा जम्मू-कश्मीर पुनर्गठन (संशोधन) विधेयकं २०२५. संविधानस्य (१३०तमं संशोधनं) विधेयकं प्रावधानं करोति यत् यदि कश्चन प्रधानमन्त्री, मुख्यमन्त्री वा मन्त्री वा ३० दिवसान् यावत् न्यायिकनिग्रहे तिष्ठति तर्हि सः स्वयमेव निष्कासितः भविष्यति। परन्तु यस्य अपराधस्य कारणेन ते निरुद्धाः सन्ति तस्य दण्डः पञ्चवर्षेभ्यः अधिकं वा कारावासः भवितुमर्हति। एवं दोषी न भवन्ति चेदपि तेषां पदात् निष्कासनं कर्तुं शक्यते। अयं नियमः तान् गृहीतसमये निलम्बितानां सर्वकारीयसेवकानां समं करोति। एतेन धनशोधन निवारण कानूनम् ध्यानं प्राप्तम्, यस्य उपयोगः ईडी-द्वारा अद्यतन काले अनेके विपक्षनेतृणां गृहीतुं कृतम् अस्ति।
पीएमएलए-अन्तर्गतं ईडी-द्वारा गृहीतं कृत्वा ३० दिवसपर्यन्तं जमानतस्य अङ्गीकारः कर्तुं शक्यते । एतादृशे सति प्रस्ताविते कानूनानुसारं गृहीतस्य कस्यचित् मुख्यमन्त्रिणः मन्त्रिणः वा कार्यकालः ३० दिवसस्य अवधिः व्यतीतः ततः परं समाप्तः भविष्यति । एतेन विपक्षेषु चिन्ता उत्पन्ना। परन्तु प्रधानमन्त्रिणः, मुख्यमन्त्रिणः, मन्त्रिणः वा निरोधात् मुक्ताः भूत्वा राष्ट्रपतिना राज्यपालेन वा पुनः नियुक्ताः कर्तुं शक्यन्ते । जम्मू-कश्मीर-केन्द्रीयक्षेत्रेषु अपि एतादृशाः प्रावधानाः प्रवर्तन्ते, ये भिन्न-विधायक-रूपरेखायाः माध्यमेन नियन्त्रिताः सन्ति । सम्प्रति गृहीतस्य अपि मन्त्रिणः स्वपदेषु निरन्तरं भवितुं कोऽपि प्रतिबन्धः नास्ति। जनप्रतिनिधित्वकायदे विधायकानाम् सांसदानां च अयोग्यतायाः व्यवस्था अस्ति यदि ते वर्षद्वयं वा अधिकं वा दण्डनीयस्य अपराधस्य दोषी भवन्ति। गतवर्षे तत्कालीनमुख्यमन्त्री अरविन्द केजरीवालस्य तमिलनाडुमन्त्री वी.सेन्थिलबालाजी च गृहीतौ नेतारः सत्तायां तिष्ठन्ति इति विषयः केन्द्रस्य विपक्षस्य च मध्ये विवादस्य अस्थि अभवत् धनशोधनप्रकरणे गृहीतस्य बालाजी इत्यस्य प्रकरणे मुख्यमन्त्री एम.के. स्टालिनः तं मन्त्रिमण्डले विना किमपि विभागं धारितवान् । अस्य कारणात् राज्यपालेन सह तस्य उष्णः विवादः अभवत् । झारखण्डस्य मुख्यमन्त्री हेमन्तसोरेन् भूमिघोटाले प्रकरणे ईडी-द्वारा गृहीतस्य एकदिनपूर्वं २०२४ तमस्य वर्षस्य जनवरीमासे राजीनामा दत्तवान् ।
संवैधानिकविश्वासं वर्धयिष्यति
सम्प्रति निर्वाचितप्रतिनिधिनां अयोग्यतायाः सम्बद्धाः कानूनाः विद्यन्ते । १९५१ तमे वर्षे जनप्रतिनिधित्वकानूनानुसारं राज्यसभानां संसदस्य च सदस्याः यदि वर्षद्वयं वा अधिकं वा दण्डं प्राप्नुवन्ति तर्हि अयोग्यतां प्राप्तुं शक्यन्ते । भ्रष्टाचारः, मादकद्रव्यव्यापारः इत्यादिषु गम्भीरेषु अपराधेषु दोषी भवति चेत् दण्डस्य अवधिं न कृत्वा अयोग्यता कर्तुं शक्यते । केन्द्रम् अधुना एतादृशानि कानूनानि आनेतुं गच्छति येषां अन्तर्गतं प्रधानमन्त्री मुख्यमन्त्री च सहितः कोऽपि मन्त्री ३० दिवसान् वा अधिकं वा गृहीतः चेत् पदात् निष्कासयितुं शक्नोति। प्रस्ताविते विधेयकस्य विषय-कारण-वक्तव्यस्य अनुसारं गम्भीर-आपराधिक-अपराध-आरोपाणां सम्मुखीभूतः मन्त्री, गृहीतः, निरुद्धः च, संवैधानिक-नैतिकतायाः, सुशासनस्य च सिद्धान्तान् विफलं वा बाधितुं वा शक्नोति, अन्ते च जनानां तस्य उपरि स्थापितं संवैधानिकं विश्वासं क्षीणं कर्तुं शक्नोति केजरीवालस्य प्रकरणं मोक्षबिन्दुः भवति
राजनैतिकविश्लेषकाः वदन्ति यत् एषः प्रकरणः सर्वकारस्य कृते एकः ट्रिगर-बिन्दुः आसीत् । यदि इदानीं सर्वकारः यत् विधेयकं प्रवर्तयितुं गच्छति तस्य नियमः तदा एतादृशे परिस्थितौ अस्तित्वं प्राप्तवान् स्यात् तर्हि गृहीतस्य मुख्यमन्त्री गृहीतस्य ३१ दिवसेभ्यः अनन्तरं स्वयमेव कुर्सी नष्टा स्यात्। अरविन्द केजरीवालस्य अतिरिक्तं सत्येन्द्रजैनः अपि कतिपयान् मासान् यावत् जेलं गत्वा अपि स्वपदे एव स्थितवान् । एतदतिरिक्तं तमिलनाडुमन्त्री सेन्थिलबालाजी इत्यस्य प्रकरणमपि तथैव आसीत् । यदा तस्य विरुद्धं आरोपाः कृताः आसन् तदा तत्रत्याः राज्यपालः तस्य निवृत्तिम् अनुशंसितवान् आसीत् । परन्तु विधिविमर्शानन्तरं सः पदात् न निष्कासितः इति निर्णयः अभवत् ।
प्रधानमन्त्री अपि निष्कासयितुं शक्यते
प्रधानमन्त्रिणः निष्कासनसम्बद्धस्य प्रावधानस्य विधेयकस्य प्रावधानं भवति यत् यदि कश्चन प्रधानमन्त्री, यः स्वकार्यकाले कस्यचित् कानूनस्य अन्तर्गतं अपराधं कृतवान् इति आरोपेण गृहीतः निरुद्धः च भवति, तर्हि पञ्चवर्षपर्यन्तं कारावासस्य दण्डनीयस्य कस्यचित् कानूनस्य अन्तर्गतं अपराधं कृतवान् इति आरोपेण गृहीतः, निरोधः च भवति अथवा अधिकं, सः तादृशस्य गृहीतस्य निरोधस्य च अनन्तरं एकत्रिंशत् दिवसपर्यन्तं राजीनामा करिष्यति तथा च यदि सः राजीनामा न ददाति तर्हि सः परदिने प्रधानमन्त्री भविष्यति।