
नवदेहली/वार्ताहर:। मुख्यमन्त्री योगी आदित्यनाथः अवदत् यत् अद्य वयं नूतने भारते जीवामः। प्रधानमन्त्रिणः नेतृत्वे नूतनः भारतः विकासेन सह स्वस्य धरोहरस्य विषये गर्वं अनुभवति । अद्यत्वे विकासस्य धरोहरस्य च अद्भुतसङ्गमः अस्माकं देशस्य मान्यतां ददाति। किमपि नूतनं कर्तुं सर्वकारः निरन्तरं कार्यं कुर्वन् अस्ति। भाजपासर्वकारात् पूर्वं कार्याणि नीलामानि भवन्ति स्म, लुण्ठनम् आसीत्। एकस्य कुटुम्बस्य उपरि उपरि हस्तः आसीत्। योग्यतायाः आधारेण राज्यस्य सर्वे युवानः कार्याधिकारं प्राप्नुवन्ति। ६०२४४ युवानः राज्यपुलिसस्य भागः भवन्ति इति अस्य प्रत्यक्षं प्रमाणम्। मुख्यमन्त्री योगी आदित्यनाथः सोमवासरे अम्बेडकर नगरस्य शिवबाबाधाम तपोस्तलीतः कृषकदुर्घटना बीमा योजनायां राज्यस्य ११६९० लाभार्थिभ्यः ५६१ कोटिरूप्यकाणां आवंटनं आरब्धवान्।
२०२५-२६ तमवर्षस्य कृते १०५० कोटिरूप्यकाणां प्रावधानं कृतम् अस्ति, येन ये कृषकाः अन्नं प्रदास्यन्ति तेषां संकटस्य सामना न भवति इति मुख्यमन्त्री अवदत्। प्रत्येकं खण्डं हवलदारभर्ताै विना किमपि लुण्ठनं लाभं प्राप्तवान्, १२०४५ कन्याः अपि नियुक्ताः सन्ति। २०१७ तः पूर्वं एतत् सम्भवं नासीत्। सर्वकारः उत्तम सुरक्षा प्रदानार्थं कार्यं कुर्वन् अस्ति। राजस्वविवादस्य निराकरणार्थं सर्वकारेण कृतानां पदानां परिणामः अस्ति यत् यत्किमपि प्रकरणं भवेत् तदर्थं समयसीमा निर्धारिता अस्ति। प्रत्येकं कन्या सुरक्षितं भवेत्, प्रत्येकं व्यापारी सुरक्षितं भवेत्। अस्मिन् दिशि सर्वकारः कार्यं कुर्वन् अस्ति। यदि कोऽपि कस्यापि कन्यायाः व्यापारिणः वा सुरक्षायाः कृते त्रासं जनयति तर्हि तस्य विरुद्धं विधिः कार्यवाही करिष्यति। तस्य अग्रिमाः सप्तपुस्तकाः नियमेन सह क्रीडनस्य, दरिद्रस्य उपद्रवस्य च मूल्यं स्मरिष्यन्ति। पूर्वं राज्यं दङ्गानां गुण्डानां च कृते प्रसिद्धम् इति मुख्यमन्त्री अवदत्। आर्थिक मोर्चे एतत् रोगी राज्यं मन्यते स्म। गत अष्टवर्षेषु राज्यं दङ्गामुक्तं जातम्। रोगी राज्यात् अग्रणी आर्थिक राज्यं यावत् गत्वा देशस्य विकासस्य इञ्जिनरूपेण स्वपरिचयं कृतवान्। केषाञ्चन जनानां कृते कुलविकासः एव सर्वः, ते जातिनाम्ना सत्तां प्राप्य नग्ननृत्यं कुर्वन्ति। अस्मिन् अवसरे सीएम इत्यनेन नियुक्तिपत्रैः सह विभिन्न विभागानाम् लाभार्थिभ्यः डेमो चेक प्रमाणपत्राणि दत्तानि। अपि च १,१८४ कोटिरूप्यकाणां १९४ परियोजनानां उद्घाटनं कृत्वा शिलान्यासः कृतः।
उत्तरप्रदेशः अधुना विकासाय धरोहरेण च प्रसिद्धः अस्ति-योगी आदित्यनाथ:
नवदेहली। शिवबाबा धाम मैदाने आयोजितां जनसभां सम्बोधयन् मुख्यमन्त्री योगी आदित्यनाथः अवदत् यत् अधुना विकासः धरोहरः च उत्तरप्रदेशस्य परिचयः अभवत्। २०१७ तमे वर्षात् पूर्वं उत्तरप्रदेशः दङ्गानां, गुण्डागडानां च कृते प्रसिद्धः आसीत्। एकः परिवारः पूर्वं नियुक्तौ बोलीं ददाति स्म, अधुना युवानां योग्यतानुसारं कार्याणि प्रदत्तानि सन्ति। व्यक्तिः स्वस्य योग्यतानुसारं कार्यं प्राप्नोति। अधुना उत्तरप्रदेशस्य नागरिकानां देशस्य कस्मिन् अपि कोणे तादात्म्यस्य आवश्यकता नास्ति। मुख्यमन्त्री योगी आदित्यनाथः अवदत् यत् उत्तरप्रदेशः अधुना रोगी राज्यं न अपितु अग्रणीराज्यम् अस्ति। पूर्वं अत्र सर्वकारीयकार्येषु लुण्ठनं भवति स्म, परन्तु अधुना सर्वेभ्यः समर्थजनेभ्यः पारदर्शितायाः कार्याणि प्रदत्तानि सन्ति। अधुना उत्तरप्रदेशः सर्वथा दङ्गामुक्तः अपराधमुक्तः च अस्ति। उत्तरप्रदेशेविकासकार्यं तीव्रगत्या प्रचलति। योजनानां लाभः प्रत्येकं खण्डे प्राप्यते। भाजपा सर्वकारस्य कार्यकाले कृषकाणां विषये विशेषं ध्यानं दीयते। कृषकाणां विकासाय सर्वकारः कार्यं कुर्वन्अस्ति। प्रधानमन्त्री नरेन्द्रमोदी इत्यस्य निर्देशानुसारं खाद्यप्रदातासुखाभवतु इति सर्वप्रयत्नाः क्रियन्ते। कार्यक्रमे सीएम योगी आदित्यनाथः कृषकाणां कृते ५६१.८६ कोटिरूप्यकाणां सहायतां दत्तवान् तथा च लाभार्थिभ्यः चेकं वितरितवान्। पूर्वं केवलं कृषकाः एव अस्मिन् व्यवस्थायां समाविष्टाः आसन्, भागसस्यानां कृषिम जदूराणां च समावेशः नासीत्। वयं कृषकाणां, भागिनां, मजदूराणां च कृते ५ लक्षरूप्यकाणां यावत् सहायतां दास्यामः। वयं कृषकाणां उपरि किमपि प्रकारस्य संकटं न आगमिष्यामः। धनस्य अभावः नास्ति। कृषकाणां कृते सर्वासु योजनासु लाभः दीयते। परन्तु मण्डलस्य ४३१ परिवारेभ्यः चेकं दत्तम्। सः अवदत् यत् भाजपासर्वकारः कृषकाणां कल्याणाय प्रतिबद्धः अस्ति तथा च केन्द्रीय-राज्ययोजनानां लाभः अधुना प्रत्यक्षतया योग्यजनानाम् कृते प्राप्यतेमुख्यमधिपतिः अवदत् यत् केचन जनाः अस्मान् जातिनाम्ना विभजन्ति। ते मिथ्या आश्वासनानि ददति। उत्तरप्रदेशः अधुना विकासं प्रति गच्छति। एतत् भाजपायाः डबलइञ्जिनसर्वकारः अस्ति। शिवबाबा धाम इत्यत्र पर्यटनविकासकार्यं प्रचलति। श्रावणधामः त्रेतायुगस्य पूर्वादेव अम्बेडकर्णनगरस्य धरोहरेण सह सम्बद्धः अस्ति। अद्य वयं नूतने भारते स्मः प्रधानमन्त्री मोदी इत्यस्य नेतृत्वे नूतनभारतस्य विकासः भवति, स्वस्य धरोहरस्य अपि गर्वः भवति। अत्र मार्गाणां, विद्युत्, शुद्धपानजलस्य नामधेयेन, पर्यटने अयोध्यायाः नाम्ना, काशीनगरे काशीविश्वनाथस्य च शिवबाबास्य श्रावण धामस्य च नाम्ना विकासः भवति। सर्वे एतत् पश्यन्ति। २०१७ तः पूर्वं एषः स्वप्नः आसीत् अद्यत्वे देशाय अपि मान्यतां ददाति। उत्तरप्रदेशस्य, देशस्य च नाम विश्वे स्थापनार्थं कार्यं कृतवान् अस्ति। सर्वकारः सततं किमपि वा अन्यत् वा करोति। उत्तरप्रदेशसर्वकारेण राजस्वविवाद निराकरणाय समयसीमा निर्धारिता अस्ति। यदि निर्धारित समय सीमायाः अन्तः कार्यं न क्रियते तर्हि यस्य व्यक्तिस्य उत्तरदायित्वं कर्तव्यम् आसीत् तस्य उत्तरदायित्वं निर्धारितं भवति। अपरं तु यदि कश्चित् सुरक्षाभङ्गं कर्तुं प्रयतते, कन्यायाः वा व्यापारिणः वा अभयेन सह क्रीडति तर्हि विधिः तं तादृशरीत्या गृह्णीयात् यत् सः कदापि न चिन्तयिष्यति स्म अद्य तस्य परिणामः अस्ति यत् गत अष्टवर्षेषु उत्तरप्रदेशे कोऽपि दङ्गा न अभवत् उत्तरप्रदेशः अपराधमुक्तः अभवत्। विकासः नूतनानि ऊर्ध्वतानि प्राप्नोति। भवन्तः स्मर्यन्ते यत् उत्तरप्रदेशः दङ्गानां कृते प्रसिद्धःआसीत्,पूर्वं गुण्डावादः आसीत्, अर्थ व्यवस्थायाः दृष्ट्या रोगी राज्यं मन्यते स्म। अद्यत्वे एतत् रोगी राज्यं न अपितु देशस्य अग्रणी अर्थव्यवस्था युक्तं राज्यम् अस्ति। भारतस्य वृद्धि-इञ्जिनरूपेण अस्य चिह्नं कृतम् अस्ति। अद्य उत्तरभारतस्य युवानां परिचयसंकटः नास्ति यतोहि उत्तरप्रदेशः बृहत् परियोजनाभिः सह बहिः आगतः। मुख्यमन्त्री उक्तवान् यत् अधुना यूपी-देशे कन्याः व्यापारिणः च सुरक्षिताः सन्ति, अपराध-अपराधिषु च सर्वकारस्य नीतिः शून्यसहिष्णुता अस्ति। पूर्वं कार्येषु लुण्ठनं भवति स्म।
, परन्तु अधुना किमपि भेदभावं विना पारदर्शितायाः सह रोजगारस्य व्यवस्था क्रियते इति अपि सः अवदत्। मुख्यमन्त्री योगी आदित्यनाथः अवदत् यत् अस्माकं सर्वकारे प्रत्येकस्य खण्डस्य समावेशी विकासः भवति तथा च योजनानां लाभं विना किमपि भेदभावं जनसामान्यं प्रति प्रसारितं भवति। उत्तरप्रदेशः अधुना रोगी राज्यं न अपितु विकासशीलं अग्रणीं च राज्यम् अस्ति। अत्र ११८४ कोटिरूप्यकाणां १९४ विकासपरियोजनानां उद्घाटनं कृत्वा शिलान्यासः सी.एम. सीएम योगी ने ११ वैद्य, ६९ पंचायत सहायक, ७० आशा बहु, १८३ आंगनबाड़ी कार्यकर्ताओं को नियुक्ति पत्र वितरित किया। स्व सहायता समूहेभ्यः युवानां उद्यमिनः च ऋणं वितरितम्। श्रमिकों के आश्रितों को सहायता राशि, आयुष्मान कार्ड, गृहों की चाबी प्रदान की। सीएम इत्यनेन उक्तं यत् अद्य मुख्यमन्त्री कृषक दुर्घटना कल्याण योजनायाः अन्तर्गतं सम्पूर्णे उत्तरप्रदेशे राज्यस्य ११,६९० आश्रितपरिवारेभ्यः ५६१ कोटिरूप्यकाणां सहायताराशिः अपि वितरिता अस्ति। उत्तरप्रदेशसर्वकारः तेषां परिवारैः सह पूर्णप्रतिबद्धतायाः सह संलग्नः अस्ति। शिवबाबा धाम इत्यत्र जनसभां सम्बोधयन् सीएम इत्यनेन एमएलसी डा. हरिओम पाण्डेय इत्यस्य प्रस्तावे शिवबाबा धाम इत्यस्य नामधेयेन अकबरपुर बस स्थानकस्य नाम स्वर्गीय जयराम वर्मा इत्यस्य नाम्ाकरणस्य च घोषणा कृता अस्ति। एतदतिरिक्तं भिठीं अग्निशामकस्थानकस्य, नगरपञ्चायतस्य च स्थितिं दातुं प्रक्रियां सम्पन्नं कर्तुं सः चर्चां कृतवान्। सः अवदत् यत् शिवबाबा धामस्य पर्यटन स्थलरूपेण विकासः क्रियते, तस्य धरोहरस्य संरक्षणं च कुर्वन् आधुनिकसुविधाः प्रदत्ताः सन्ति। शिवबाबाधाम् इत्यत्र दलनेतृभिः तस्य हार्दिकं स्वागतं कृतम्।