
लखनऊ। वार्ताहर:। लखनऊ इको गार्डन् मध्ये शिक्षा मित्राः १९ दिवसान् यावत् विरोधं कुर्वन्ति। शनिवासरे आन्दोलनकारिणः अनशनं आरब्धवन्तः। आन्दोलनस्य नेतृत्वं कुर्वन् गुड्डू अवदत्-११ जनाः अनशनं कुर्वन्ति। विभागाधिकारिणां मनमानायाः, सर्वकारस्य प्रमादस्य च कारणेन अन्येषां राजीनामा दातव्यः अस्ति। यदि कस्यचित् सहकारिणः स्वास्थ्यं क्षीणंभवति तहिसर्वकारः उत्तरदायी भविष्यति। २५ वर्षाणि यावत् वेतनं न प्राप्तवन्त शिक्षामित्राः नारा उद्धृत्य स्वमागधानि उत्थापितवन्तः। आन्दोलनकारिणः अवदन्-यूपी-देशे ५०,००० शिक्षामित्राः सन्ति। ते ऊEऊ/ण्ऊEऊ उत्तीर्णाः सन्ति। ते राष्ट्रिय शैक्षिक संशोधन प्रशिक्षण परिषदः मानकानुसारं पूर्णतया योग्याः सन्ति। तथापि ते दीर्घकालं यावत् स्थायिकार्यस्य प्रतीक्षां कुर्वन्ति। ते वदन्ति यत् ते २५ वर्षाणि यावत् शिक्षाक्षेत्रे परिश्रमं कृतवन्तः, परन्तु तेभ्यः स्थायी कार्यं न प्राप्तम्। स्वास्थ्यस्य चिन्तानास्ति
विरोधं कुर्वन् गुड्डुः अवदत्-तापमानं ४० डिग्रीतः अधिकम् अस्ति। सूर्यः उपरि अस्ति। भूमिः कड़ाही इव उष्णः अस्ति। अद्यापि वयं स्वस्वास्थ्यस्य चिन्ता न कृत्वा अन्नस्य, बालकानां, वृद्धानां मातापितृणां च आरोग्यस्य कृते नवतपस्य तप्ततापे धरणं उपविष्टुं बाध्यन्ते। धरनायां संलग्नाः शिक्षामित्राः आग्रहं कुर्वन्ति यत् उत्तराखण्डं हिमाचल प्रदेशं च इव यूपी-देशे अपि टीईटी-उत्तीर्णानां शिक्षामित्राणां स्थायित्वं करणीयम् इति। टीईटी विना शिक्षामित्रेभ्यः पात्रतां सम्पन्नं कर्तुं अवसरः दत्तः, तेभ्यः स्थायी कार्याणि दातव्यानि। शिक्षामित्राः १२ मासानां कृते समुचितं मानदं, चिकित्सा अवकाशं, १४ आकस्मिकपत्राणि इत्यादीनि सुविधानि आग्रहयन्ति। महिला शिक्षा मित्रा: सर्वकारादेशानुसारं अन्तरजिला हस्तांतरणस्य समयसूची निर्गन्तुं आग्रहं कृतवन्तः।