रेलवे सौर ऊर्जायाः १.६ कोटिरूप्यकाणां रक्षणं कृतवान्-४२ लक्ष यूनिट् विद्युत् उत्पादनं जातम्

प्रयागराज:। वार्ताहर:। उत्तरमध्यरेलवेप्रयागराजप्रभागः पर्यावरण संरक्षणे राजस्वबचने च नूतनानि मानकानि निर्धारयति। २०२४-२५ वित्तवर्षे अस्मिन् विभागे ४२.१९ लक्षं सौर ऊर्जायाः उत्पादनं कृतम् अस्ति। अनेन १.६ कोटिरूप्यकाधिकं बचतम् अभवत्। प्रयागराज क्षेत्रे १९०६ किलोवाट् क्षमतायाः पटलेभ्यः २०.९८ लक्षं यूनिट् विद्युत् उत्पादनं जातम्। अनेन ६५.५५ लक्षरूप्यकाणां बचतम् अभवत्।कानपुरक्षेत्रे १२०० किलोवाट् क्षमतया १०.८० लक्षं यूनिट् उत्पादितम्। अत्र ४८.२८ लक्षरूप्यकाणां बचतम् अभवत् । तुण्डला-क्षेत्रे ६१४ किलोवाट्-शक्तितः ४.७९ लक्षं यूनिट्-उत्पादनं कृत्वा २३.४६ लक्षरूप्यकाणां बचतम् अभवत्। अलीगढक्षेत्रे २३६ किलोवाटतः २.३९ लक्षं यूनिट् उत्पादितम्, येन ८.०१ लक्षरूप्यकाणां बचतम् अभवत्। चुनार, मिर्जापुर, नैनी, इटावा, फाफुण्ड,मानिकपुर स्टेशनेषु अपि सौर ऊर्जा परियोजना प्रचलन्ति। २०२५ तमस्य वर्षस्य फेब्रुवरीमासे कानपुरस्य विद्युत् लोकोशेडसहिताः ५ भवनेषु ‘जीरो प्लस’ ऊर्जाप्रमाणपत्रंप्राप्तम्अस्ति।एतत्प्रमाणपत्रं विद्युत्मन्त्रालयस्य ऊर्जादक्षताब्यूरोद्वारा दत्तम् अस्ति। जनसंपर्क पदाधिकारी अमितकुमार सिंहस्य अनुसारं संभागः सौरऊर्जायाः उपयोगंवर्धयितुं कार्यं कुर्वन् अस्ति।

  • editor

    Related Posts

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    लखनऊ/वार्ताहर:। भारतीयसंस्कृतौ गुरुशिष्ययोः सम्बन्धः आदर्शः इति मन्यते। गुरुकुलस्य परम्परायां गुरुशिष्ययोः परस्परं प्रति विश्वासः, आदरः, समर्पणं च अस्य सम्बन्धस्य आधारः अभवत्। एषः सम्बन्धः केवलं शिक्षायां ज्ञाने च सीमितः नासीत्, अपितु शिष्यस्य…

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    देहरादून/वार्ताहर:। शनिवासरे प्रथमः समूहः उत्तराखण्डात् कैलाशमान सरोवर यात्रायाः कृते प्रस्थितवान्। मुख्यमन्त्री पुष्करसिंहधामीः तनकपुर पर्यटन विश्राम गृहात् प्रथम समूहस्य ध्वजप्रहारं कृतवान्। अस्मिन् अवसरे मुख्यमन्त्री तीर्थयात्रिकाणां परम्परागत रूपेण स्वागतं कृत्वा उत्तराखण्डस्य सांस्कृतिक…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    • By editor
    • July 5, 2025
    • 10 views
    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    • By editor
    • July 5, 2025
    • 7 views
    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    • By editor
    • July 5, 2025
    • 8 views
    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    • By editor
    • July 5, 2025
    • 5 views
    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    • By editor
    • July 5, 2025
    • 8 views
    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    ठाकरे भ्रातरः स्वस्य ‘संयोग’ कृते भाषायाः नामधेयेन महाराष्ट्रे समाजस्य विभाजनं कृतवन्तः

    • By editor
    • July 5, 2025
    • 8 views

    You cannot copy content of this page