राष्ट्रियसुरक्षायाः क्षतिः भवति, बाङ्गलादेशस्य आक्रमणकारिणां विरुद्धं प्रमुखं क्रियान्वयनं आवश्यकम्

आनन्द शुक्ल/प्रयागराज।

भारते बहूनां बाङ्गलादेशीयानां भारते प्रवेशेन निर्मितानाम् समस्यानां प्रति भारते दशकशः सुस्तीयाः अनन्तरं अधुना किञ्चित् जागरणं दृश्यते। अनेकेषु राज्येषु ते गृहीताः सन्ति, तेषां पुनः बाङ्गलादेशं प्रेषयितुं प्रयत्नाः क्रियन्ते। दिल्लीनगरे एव गतषड्मासेषु प्रायः ८०० बाङ्गलादेशिनः गृहीताः पुनः बाङ्गलादेशं प्रेषिताः। असमदेशे विशेषतया बाङ्गलादेशिनः विरुद्धं अभियानं प्रचलति। असमदेशेन आदेशः जारीकृतः यत् यावत् जिलादण्डाधिकारी सत्यापनं न करोति तावत् कोऽपि आधारपरिचयपत्रं न प्राप्स्यति।महाराष्ट्र-गुजरात-राजस्थान-हरियाना-देशेभ्यः अपि अवैध-बाङ्गलादेशिनः गृहीताः इति सूचनाः प्राप्ताः, तथापि अस्माभिः अवगन्तुं भवति यत् बाङ्गलादेशीयानां अत्यन्तं बहूनां संख्यां विचार्य क्रियमाणा कार्यवाही शून्या एव। यद्यपि तत्कालीन पूर्व पाकिस्तानस्य केचन जनाः भारते प्रवेशं कुर्वन्ति स्म। १९७१ तमे वर्षे बाङ्गलादेशस्य निर्माणानन्तरं इदानीं घुसपैठः न्यूनीकरिष्यते इति चिन्तितम् आसीत्, परन्तु दुर्भाग्येन एतत् न अभवत्। नवदेशस्य निर्माणानन्तरं अपि अल्पसंख्याकानां उत्पीडनम् अभवत्, तेषां स्थितिः अपि दुर्बलः एव अभवत्।
फलतः हिन्दुः मुसलमानः च भिन्नकारणात् भारतम् आगच्छन्ति स्म। बाङ्गलादेशस्य विकासाध्ययन संस्थायाः अनुसारं १९५१ तः १९६१ पर्यन्तं पूर्वपाकिस्तानतः ३५ लक्षं जनाः ‘अन्तर्धानं’ अभवन्। तथैव १९६१ तः १९७४ पर्यन्तं १५ लक्षं जनाः अपि अदृश्याः आसन्। एते जनाः कृशवायुरूपेण न अन्तर्धानं कृतवन्तः। ते सर्वे भारतम् आगताः। बाङ्गलादेशस्य बुद्धिजीविनः अपि लेबेन्सरौमस्य सिद्धान्तं प्रस्तौति स्म। अस्यानुसारं बहुजनसंख्या युक्तात् क्षेत्रात् न्यूनजन संख्या युक्ते क्षेत्रे जनानां प्रवाहः सामान्य प्रक्रिया अस्ति तथा च बाङ्गलादेशिनः भारतं गमनम् स्वाभाविकम् अस्ति। दुर्भाग्येन भारतस्य कोऽपि सर्वकारः एतां समस्यां गम्भीरता पूर्वकं न गृहीतवान् कारगिल युद्धस्य अनन्तरं भारत सर्वकारेण चत्वारि कार्यदलानि निर्मिताः आसन्। एतेषु कार्यदलेषु एकं सीमा प्रबन्धन सम्बद्धम् आसीत्। अस्य अध्यक्षः माधव गोडबोले आसीत्, यः पश्चात् केन्द्रीयगृह सचिव पदात् निवृत्तः अभवत्। २००० तमस्य वर्षस्य अगस्तमासे भारतसर्वकाराय प्रस्तूयमाणे प्रतिवेदने सः खेदं प्रकटितवान् यत् देशस्य प्रत्येकः पक्षः अस्याः समस्यायाः विषये उदासीनः अस्ति, तस्य दुष्प्रभावस्य विषये कोऽपि राज्यः केन्द्रसर्वकारः वा न चिन्तितवान्। सः स्पष्टतया लिखितवान् यत् अस्याः समस्यायाः विषये सर्वाणि सूचनानि, तस्याः निवारणाय पर्याप्ताः संसाधनाः च सन्ति, परन्तु राजनैतिकवर्गे समस्यायाः निवारणस्य उपायानां विषये ‘सहमतेः’ अभावात् निष्क्रियता अभवत् कार्यदलस्य मूल्याज्र्नानुसारं प्रतिमासं प्रायः २५ सहस्राणि बाङ्गलादेशिनः अर्थात् प्रतिवर्षं त्रयः लक्षाः बाङ्गलादेशिनः अवैधरूपेण भारतं आगच्छन्ति स्म तथा च तावत्पर्यन्तं भारते तेषां कुलसंख्या प्रायः १.५ कोटिः आसीत् बाङ्गला-भारतसीमायां यथा यथा वेष्टनं स्थापितं तथा तथा आक्रमणकारिणां संख्या न्यूना जाता । तदा अपि भारते वर्तमानकाले बाङ्गलादेशीयानां घुसपैठिनां संख्या न्यूनातिन्यूनं कोटिद्वयं स्यात्। २००१ तमे वर्षे राष्ट्रियसुरक्षाविषये मन्त्रिसमूहेन स्पष्टतया उल्लेखः कृतः यत् बाङ्गलादेशात् घुसपैठः देशस्य सुरक्षायाः, सामाजिक सौहार्दस्य, आर्थिक प्रगतेः च कृते गम्भीरः खतरा अस्ति सर्वोच्च न्यायालयेन २००५ तमे वर्षे एकस्मिन् निर्णये अपि उक्तं यत् असम-देशे बाङ्गलादेशीयानां घुसपैठस्य कारणात् आन्तरिक-अशान्ति-विदेश-आक्रमण-सदृशी स्थितिः उत्पन्ना अस्ति तथा च अस्मिन् परिस्थितौ असम-सुरक्षायाः कृते संविधानस्य अनुच्छेद-३५५ इत्यस्य अन्तर्गतं आवश्यकं कार्यवाही कर्तुं भारतसर्वकारस्य कर्तव्यम् अस्ति।
देशस्य दुर्भाग्यं कथयिष्यते यत् कार्यदलस्य प्रतिवेदनस्य, मन्त्रिसमूहस्य चेतावनीयाः, सर्वोच्चन्यायालयस्य च निर्देशस्य अनन्तरम् अपि भारतसर्वकारः न जागरितः, स्थितिः यथावत् एव अभवत्। यूपीए-सर्वकारः वा एनडीए-सर्वकारः वा, कोऽपि किमपि न कृतवान्। इदानीं यदा बाङ्गलादेशे तख्ता पलटं जातम् अस्ति तथा च शेखहसीना ततः पलायितः भारते निर्वासने निवसति तथा च भारतविरोधी मोहम्मदयुनुसस्य नेतृत्वे सर्वकारस्य निर्माणं जातम् तदा सर्वेषां मनसि किमपि कार्यं कर्तव्यमिति मन्यते। यदि वयं समकालीन वैश्विक परिदृश्यं पश्यामः तर्हि अनेके देशाः अवैधरूपेण जीवनं यापयन्ति जनानां विरुद्धं अभियानं प्रारब्धवन्तः। अमेरिकादेशस्य विभिन्नदेशेभ्यः ये जनाः प्रविष्टाः सन्ति ते सर्वे बलात् स्वदेशं प्रति प्रेष्यन्ते। पाकिस्तानदेशः अपि प्रायः १३ लक्षं अफगानिस्तानदेशिनः अफगानिस्तानदेशं प्रति प्रेषितवान् अस्ति। मलेशियादेशात् बाङ्गलादेशीयानां विरुद्धं कार्यवाही इति सूचनाः अपि प्राप्यन्ते। एतादृशे वातावरणे अवैधरूपेण भारतं प्रविष्टानां बाङ्गलादेशिनां, म्यान्मारदेशात् रोहिङ्ग्या-प्रवेशकानां च विरुद्धं बृहत्परिमाणेन कार्यवाही कर्तुं कोऽपि संकोचः न भवेत्। सम्प्रति विभिन्नेषु राज्येषु क्रियमाणा कार्यवाहीतः इदं प्रतीयते यत् वयं सम्भवतः केवलं कतिपयान् सहस्राणि बाङ्गलादेशिनः एव पुनः प्रेषयितुं शक्नुमः। भारते निवसतां बहूनां बाङ्गलादेशिनः परिस्थित्या सह अस्माभिः सम्झौताः करणीयाः भविष्यन्ति। यदि एतत् भवति तर्हि अस्माभिः त्रीणि वस्तूनि सुनिश्चितं कर्तव्यानि भविष्यन्ति। प्रथमं अवैधबाङ्गलादेशीयानां कृते पृथक् पृथक् परिचयपत्राणि दातव्यानि, येषां अन्तर्गतं तेषां देशे निवासः, कार्यं च कर्तुं अनुमतिः अस्ति। द्वितीयं भारते अचलसम्पत्त्याः क्रेतुं न शक्नुयुः तृतीयं च कस्मिन् अपि निर्वाचने मतदानस्य अधिकारः न भवेत् ।भारतसर्वकारेण अपि भारते निवसतां बाङ्गलादेशीयानां संख्यायाः अनुपातेन बाङ्गलादेशात् भूमिं याचयितुम् साहसं संग्रहीतुं भविष्यति। बाङ्गलादेशः एतत् न सहमतः भविष्यति। एतादृशे परिस्थितौ अस्माभिः कठोरता दर्शयितव्या। यदि विषयः अग्रे गच्छति तर्हि रंगपुरमण्डले भूमिंगृहीत्वा सिलिगुड़ीगलियारस्य समस्यायाः महतीं समाधानं भविष्यति। गृहमन्त्री बहुवारं वदति यत् भारतं न धर्मशाला यत्र कोऽपि अत्र प्रविश्य निवसितुं शक्नोति। अस्माकं देशः पूर्वमेव धर्मशाला अभवत्। अस्य धर्मशालायाः स्वच्छतायै सर्वकारः कियत् समर्थः इति द्रष्टव्यम् अस्ति।

  • editor

    Related Posts

    मुख्यमंत्री महोदयस्य अध्यक्षतायां मन्त्रिपरिषदः महत्त्वपूर्णाः निर्णयाः

    लखनऊ/वार्ताहर:। उत्तर प्रदेशस्य मुख्यमंत्री योगी आदित्यनाथ: महाभागस्य अध्यक्षतायां मंत्रीपरिषदा निम्नलिखित महत्वपूर्ण निर्णया: क्रियतेस्म। आगरा-लखनऊ एक्सप्रेसवे त: पूर्वांचल एक्सप्रेसवे पर्यन्तं लिंक एक्सप्रेसवे।आगरा-लखनऊ एक्सप्रेसवे त: पूर्वांचल एक्सप्रेसवे पर्यन्तं लिज्र् एक्सप्रेसवे हेतवे प्रवेश…

    सामाजिक सौहार्दार्थं आरएसएस इति संस्था द्वारा द्वारं-द्वारं सम्पर्कं करिष्यति, स्वयं सेवकाः साहित्येन सह सम्पर्कं करिष्यन्ति

    अयोध्या। राष्ट्रीय स्वयंसेवक संघ (आरएसएस) सामाजिक सौहार्दं वर्धयितुं देशे सर्वत्र द्वारे द्वारे जनानां सम्पर्कं करिष्यति। तदर्थं संघस्य स्वयम्सेवकाः सामाजिकचिन्तायुक्त साहित्य युक्तैः जनानां सह द्वारे द्वारे सम्पर्कं स्थापयिष्यन्ति। अस्य उद्देश्यं समाजस्य…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    मुख्यमंत्री महोदयस्य अध्यक्षतायां मन्त्रिपरिषदः महत्त्वपूर्णाः निर्णयाः

    • By editor
    • July 3, 2025
    • 5 views
    मुख्यमंत्री महोदयस्य अध्यक्षतायां मन्त्रिपरिषदः महत्त्वपूर्णाः निर्णयाः

    सामाजिक सौहार्दार्थं आरएसएस इति संस्था द्वारा द्वारं-द्वारं सम्पर्कं करिष्यति, स्वयं सेवकाः साहित्येन सह सम्पर्कं करिष्यन्ति

    • By editor
    • July 3, 2025
    • 5 views
    सामाजिक सौहार्दार्थं आरएसएस इति संस्था द्वारा द्वारं-द्वारं सम्पर्कं करिष्यति, स्वयं सेवकाः साहित्येन सह सम्पर्कं करिष्यन्ति

    केरलप्रदेशे अटन्तं युद्धविमानं एफ ३५ बी इत्यस्य मरम्मतं कर्तुं न शक्यते स्म-अधुना तत् खण्डखण्डं कृत्वा पुनः ब्रिटेनदेशं प्रति नेतुम् सज्जता क्रियते

    • By editor
    • July 3, 2025
    • 5 views
    केरलप्रदेशे अटन्तं युद्धविमानं एफ ३५ बी इत्यस्य मरम्मतं कर्तुं न शक्यते स्म-अधुना तत् खण्डखण्डं कृत्वा पुनः ब्रिटेनदेशं प्रति नेतुम् सज्जता क्रियते

    संसदस्य मानसूनसत्रं २१ जुलाई तः आरभ्यते इति राष्ट्रपतिः द्रौपदी मुर्मूः अनुमोदनं दत्तवान्

    • By editor
    • July 3, 2025
    • 4 views
    संसदस्य मानसूनसत्रं २१ जुलाई तः आरभ्यते इति राष्ट्रपतिः द्रौपदी मुर्मूः अनुमोदनं दत्तवान्

    बीकेटीसी अध्यक्ष हेमंत द्विवेदी उत्तराखण्डस्य मुख्यमंत्री धामी महोदयेन सह मिलित्वा, यात्राव्यवस्थायाः विषये सूचनां दत्तवान्

    • By editor
    • July 3, 2025
    • 6 views
    बीकेटीसी अध्यक्ष हेमंत द्विवेदी उत्तराखण्डस्य मुख्यमंत्री धामी महोदयेन सह मिलित्वा, यात्राव्यवस्थायाः विषये सूचनां दत्तवान्

    यमुनोत्री राजमार्गः-यात्रायां मौसमः बाधकः अभवत्, मार्गः ३० मीटर यावत् पिहित:, सीएम उक्तवान्-यात्रीणां सुरक्षा प्राथमिकता अस्ति

    • By editor
    • July 3, 2025
    • 5 views
    यमुनोत्री राजमार्गः-यात्रायां मौसमः बाधकः अभवत्, मार्गः ३० मीटर यावत् पिहित:, सीएम उक्तवान्-यात्रीणां सुरक्षा प्राथमिकता अस्ति

    You cannot copy content of this page