
नवदेहली। राजस्थानस्य चुरुमण्डलस्य रताङ्गढक्षेत्रस्य भानुडाग्रामस्य समीपे मंगलवासरे भारतीयवायुसेनायाः जगुआर युद्धविमानं दुर्घटितम्। उभौ विमानचालकौ मृतौ। घटनायाः अनन्तरं राजलदेसरपुलिसस्थानकस्य दलं तत्क्षणमेव तत्स्थले प्रेषितम्। दुर्घटनास्थलात् घनः धूमः उदयमानः दृष्टः, विमानं च दृश्येषु सम्पूर्णतया दग्धं दृश्यते। वायुसेना विज्ञप्तौ उक्तवती यत् भारतीय वायुसेनायाः जगुआर-प्रशिक्षक विमानं अद्य राजस्थानस्य चूरु-समीपे नियमित प्रशिक्षण मिशनस्य समये दुर्घटितम्। अस्मिन् दुर्घटने उभौ विमान चालकौ गम्भीरौ चोटौ अभवताम्। कस्यापि नागरिक सम्पत्त्याः क्षतिः नास्ति। भारतीय वायुसेना अस्याः दुःखद घटनायाः विषये अतीव दुःखंप्रकटयति, अस्मिन् शोकघण्टे शोकग्रस्त परिवारैः सह तिष्ठति। दुर्घटनायाःकारणंज्ञातुं जाँचन्यायालयस्य गठनं कृतम् अस्ति। पुलिस-जिला प्रशासनस्य दलाः तत्स्थानं प्राप्तवन्तः। विमाने कति जनाः आसन् इति अस्मिन् क्षणे स्पष्टं न भवति, अद्यापि आधिकारिक तया कोऽपि मृत्योः पुष्टिः न कृता। भारतीयसेना-वायुसेना-अधिकारिणः तत्स्थानं प्राप्य उद्धार-कार्यक्रमाः प्रचलन्ति। दुर्घटनायाः सटीककारणं ज्ञातुं अधिकारिणः अन्वेषणं आरब्धवन्तः।