राजनीतिं नूतनां दिशां दत्तवन्तः विपक्षदलानां नवीनमुखाः

अभय शुक्ल/ सिन्दूर-कार्यक्रमस्य अनन्तरं पाकिस्तान देशः विश्वस्य सहानुभूतिम् आकर्षयितुं विश्वसमुदाये भारतस्य प्रतिबिम्बं बहुविधं प्रसारयितुं व्यस्तः अस्ति, पाकिस्तानदेशः तु भारतस्य भयं दर्शयन् अनेकेभ्यः देशेभ्यः आर्थिक साहाय्यं याचते। एतानि परिस्थितयः दृष्ट्वा यथा केन्द्रसर्वकारेण भारतपक्षं विश्वस्य समक्षं प्रस्तुतुं सप्त सर्वदलीय प्रतिनिधि मण्डलानि निर्मिताः तथा च एतेषु प्रतिनिधि मण्डलेषु विपक्षदलानां सांसदाः, नेतारः च भारतपक्षं विना किमपि आग्रहं, पूर्वाग्रहं, पूर्वाग्रहं च विश्वस्य समक्षं प्रस्तुतवन्तः, तस्य पर्याप्तं प्रशंसा कर्तुं न शक्यते। एते विपक्षनेतारः विदेशेषु भारतीय राष्ट्रवादं दृढतया प्रभावीरूपेण च प्रकटितवन्तः। एते नेतारः सर्वोत्तमरूपेण प्रदर्शनं कुर्वन्तः, लयेन अग्रे गच्छन्तः च देशः दृष्टवान्, संसदे तु केवलं परस्परं युद्धं कुर्वन्तः दृश्यन्ते स्म एषा प्रशंसनीया उपक्रमः भारतस्य कृते महती उपलब्धिः अभवत्, यया भारतस्य भाविराजनीतेः अपि नूतनाः संकेताः प्राप्यन्ते । यतः भारते नूतनस्य सकारात्मकस्य च राजनैतिक नेतृत्वस्य उद्भवः दर्शितः अस्ति। यद्यपि सप्तदलानां सर्वे सदस्याः तेजस्वी प्रदर्शनं कृतवन्तः, भारतपक्षं प्रस्तुत्य विश्वं भारतस्य पक्षे कर्तुं सार्थकं उपक्रमं कृतवन्तः, परन्तु काङ्ग्रेसस्य शशि थरूरः एआइएम आईएम-सांसदःअसदुद्दीनओवैसी च नूतना भूमिकायां प्रकटिताः। थरूरविषये काङ्ग्रेसपक्षे आरम्भा देव विरोधस्य विरोधा भासस्य च स्थितिः अस्ति। यदा शशि थरूरः विदेशेषु भारतस्य सटीकं प्रभावी च पक्षं प्रस्तुत्य अनेकेभ्यः भारतीयेभ्यः प्रशंसाम् आकर्षयति तदा काङ्ग्रेसपक्षे सः प्रबल विरोधस्य सामनां कुर्वन् अस्ति। चर्चायां विवादेषु च स्थितः शशि थरूरः केरलस्य तिरुवनन्तपुर मतः चतुर्वारं काङ्ग्रेस-सांसदः अस्ति। सः एतादृशः कूटनीतिकः राजनेता अस्ति यः स्वस्य राजनैतिक कौशलस्य प्रदर्शनं कर्तुं जानाति। सः स्वतन्त्रचिन्तन युक्तः, साहसिक निर्णययुक्तः च एतादृशः नेता अस्ति यः स्वपक्षस्य स्थितितः भिन्नं स्थानं गृह्णाति स्म। परन्तु वर्तमानसन्दर्भे सः इदानीं काङ्ग्रेसपक्षस्य कृते असहजं सत्यं जातम्। यतः थरूरः सर्वं कृतवान् यत् दलस्य अनुमतं नास्ति। काङ्ग्रेसेन थरूरस्य नाम केन्द्राय न दत्तं इति कारणेन काङ्ग्रेसेन प्रतिनिधि मण्डले थरूरस्य नाम आक्षेपः कृतः आसीत्। थरूरः उक्तवान् आसीत्-अहं सम्मानितः अनुभवामि, यदा कदापि राष्ट्रहितस्य विषयः भवति, मम सेवानां आवश्यकता भवति तदा अहं पृष्ठतः न तिष्ठामि।’ काङ्ग्रेस-निर्गमनस्यअनुमानस्य प्रश्ने थरूरः अवदत्-यदा भवान् देशस्य सेवां करोति तदा एतादृशेषु विषयेषु बहु चिन्ता न कर्तव्या। भारतस्य सीमातः बहिः गमनमात्रेण अस्माकं राजनैतिक भेदाः समाप्ताः भवन्ति। सीमां लङ्घितमात्रं वयं प्रथमं भारतीयाः स्मः। थरूरः सम्प्रति अमेरिका सहितस्य अनेकदेशानां भ्रमणं कुर्वन् अस्ति, यत्र सः ऑपरेशन सिन्दूरस्य कृते निर्मितस्य बहुपक्षीय प्रतिनिधि मण्डलस्य सुपर लीडिंग् करोति। अनेके काङ्ग्रेस नेतारः सर्वकारस्य समर्थने वक्तुं थरूरं आकर्षयितुं व्यस्ताः सन्ति। तेषु एकः उदितराजः थरूरं भाजपायाः सुपर प्रवक्ता इति अपि उक्तवान् अस्ति।यत्रकाङ्ग्रेसनेताराहुलगान्धीसिन्दूर-कार्यक्रमस्य अनन्तरंभारत-पाकिस्तान-युद्धविरामस्यविषये प्रधानमन्त्री मोदी-सङ्घस्य सत्ताधारी-भाजपा-पक्षे च निरन्तरं आक्रमणं कुर्वन् अस्ति। २०२५ तमस्य वर्षस्य जूनमासस्य ४ दिनाङ्के राहुल गान्धी अमेरिकी राष्ट्रपतिः डोनाल्ड ट्रम्पस्य दबावेन प्रधानमन्त्री मोदी आत्मसमर्पणं कृतवान् इति दावान् कृत्वा सर्वान् सीमाः अतिक्रान्तवान्। न केवलम् एतत्, तस्य एतत् सर्वं वक्तुं शैली एतावता दुष्टा आसीत् यत् शत्रुदेशस्य कश्चन व्यक्तिः वदति इव आसीत्। राहुलगान्धी अपि अवदत् यत्, अहं भाजपा-आरएसएस-जनानाम् अतीव सम्यक् परिचयं प्राप्तवान्, यदि भवान् तान् किञ्चित् दबावं ददाति तर्हि ते भयात् पलायन्ते। राहुलः अपि अवदत्, ट्रम्पः ततः आहूय सूचितवान् यत् भवान् किं करोति मोदीजी? नरेन्द्रः, आत्मसमर्पणं कुरुत तथा च ‘जी हुजूर’ इति वदन् मोदीजी ट्रम्पस्य संकेतस्य अनुसरणं कृतवान्। राहुलगान्धी इत्यस्य अस्य भ्रामकस्य वञ्चकस्य च वचनस्यप्रति थरूरः दृढतया प्रतिक्रियां दत्त्वा काङ्ग्रेस पक्षं कोणं कृतवान्। राष्ट्रपति ट्रम्पस्य भारत-पाकिस्तानयोःमध्यस्थतायाः वक्तव्यस्य विषये थरूरः अवदत्-अहम् अत्र किमपि विवादं प्रेरयितुं न आगतः। अहं अमेरिकनराष्ट्रपतिं सम्मानयामि। सः पाकिस्तानं प्रति किं उक्तवान् इति वयं न जानीमः, परन्तु अस्माकं कस्यचित् सल्लाहस्य आवश्यकता नासीत्। काङ्ग्रेसनेतारः केवलं स्वस्य आग्रहस्य पूर्वाग्रहस्य च कारणेन परस्परं अवमाननस्य विषये एव वदन्ति। एतेषांकाङ्ग्रेसनेतृणां गौरवं, उत्तरदायित्वस्य गम्भीरता च नष्टा अस्ति। ते राष्ट्रिय समस्यानां विकासस्य च विषये मुक्तचित्तेन चिन्तनपरम्परां विकसितुं न समर्थाः सन्ति। यदा मानसिकता पूर्वाग्रही भवति तदा केवलं ‘दुर्सूचना’ एव भवति। राष्ट्राय कोऽपि आदर्शः सन्देशः दातुं न शक्यते। राष्ट्रविरोधी राजनीतिः सत्तालुब्धानां नकारात्मकराजनीतिः च अस्मान् सर्वदा गलत्धारणा प्रति नेति। एतादृशी राजनीतिः राष्ट्रस्य विषयान् विकृत्य अतिवादी पूर्वाग्रहेषु परिणमयति। राहुल गान्धी,काङ्ग्रेसः च राष्ट्रियसंकटकाले अपि एतादृशं कार्यंकृत्वा सामान्यजनात् दूरं कृतवन्तौ। शशि थरूरः बृहत् रेखाः आकर्षितवान्, काङ्ग्रेसः कदा एतादृशाः रेखाः आकर्षयितुं क्षमता विकसितं करिष्यति प्रत्येकं राजनैतिकदलं बहुवारं अग्निना स्नानं कर्तव्यं भवति, परन्तु अद्य काङ्ग्रेसः पङ्केन स्नानं करोति। यावत् काङ्ग्रेस नेतृणां विषयः अस्ति तावत् अन्यः अन्त र्निहितः सन्देशः उद्भूतः यत् गान्धी परिवारः एव काङ्ग्रेसस्य नेतृत्वं कर्तुं न शक्नोति यदा भारतस्य प्राचीनतम पक्षे अद्यापि प्रतिभायाः निधिः अस्ति, यत्र जटिल विषयान् अवगन्तुं नेतृत्वं च दातुं समर्थाः अनुभविनो नेतारः सन्ति। अन्येषां विपक्ष दलानां नेतारः अपि ये प्रतिनिधि मण्डलस्य भागाः आसन् ते अपि महतीः रेखाः आकर्षितवन्तः। तेषु एआइएमआईएम-सांसदः असदुद्दीनओवैसीअपि भारतस्य स्थितिं विश्वराजधानीषु वर्तमानं विकासं च प्रकाशितवान् अस्ति। ओवैसी – यःभारतस्यअल्पसंख्याकान् प्रभावितं कुर्वन्तः विषयान् उत्थापयितुं प्रसिद्धः अस्ति-सः पाकिस्तानं दृढभाषायां कार्ये गृहीतवान्। सः पाकिस्तानेन प्रकाशितानां नकली चित्रानाम् अपि उल्लेखं कृत्वा अवदत् यत् प्रतिलिपिं कर्तुं अपि बुद्धिमत्ता आवश्यकी भवति! ओवैसी इत्यस्य राष्ट्रवादीचिन्तनं काले काले अग्रे आगच्छति स्म। यदि मुस्लिमनेतृत्वेन एवं प्रकारेण उदारतादर्शितास्याततर्हिदेशस्य कोटिशः मुसलमानानां मध्ये विश्वासस्य भ्रातृत्वस्य च भावः वर्धितः स्यात्। ओवैसी सर्वेषां ध्यानं स्वं प्रति आकर्षितवान् आसीत् तथैव डीएमके सांसद कनिमोझी करुणानिधिः स्वस्य तीक्ष्णचतुरशैल्या भारतीयानां विश्वस्य च हृदयं जित्वा अस्ति। सांसद कनिमोझी स्पेनदेशे स्वभागस्य रक्षणं कुर्वन्ती भारतस्य राष्ट्रभाषां, एकतां, विविधतां च निर्दिश्य किमपि उक्तवती, तदनन्तरं सा बहु प्रशंसाम् आकर्षयति। कनिमोझी इत्यनेन अपि उक्तं यत् ‘अस्माकं स्वकीयाः विषयाः, भिन्नाः विचारधाराः, संसदे अस्माकं उष्णविमर्शाः भवितुं शक्नुवन्ति, परन्तु यदा भारतस्य विषयः आगच्छति तदा वयं मिलित्वा तिष्ठामः, एषः एव सन्देशः अस्माभिः आनितः। तस्याः एतानि वचनानि अपि विशेषाणि सन्ति यतोहि एकतःतस्याःदलंराष्ट्रियशिक्षानीतिः २०२० इत्यस्मिन् प्रस्तावितां त्रिभाषानीतिं चुनौतीं ददाति, अहिन्दीभाषिषु राज्येषुहिन्दीभाषांआरोपयितुं च वदति। तत्र कनिमोझी एकतां विविधतां च राष्ट्रभाषा इति आह्वयन् स्वस्य वचनं अग्रे स्थापयति। डीएमके-सांसदस्य एषा शैली शीर्षकस्य विषयः अभवत्, जनाः च तस्याः प्रशंसां भृशं कुर्वन्ति। तथैव शिवसेना यूबीटी इत्यस्य प्रियज्र चतुर्वेदी भारतं न केवलं बुद्धस्य गान्धिनः भूमिः इति वर्णितवती, अपितु धर्मस्य रक्षणार्थं आवश्यके सति युद्धं कर्तुं न संकोचयितुं पाण्डवजनानाम् आग्रहं कृतवान्। अधुना द्रष्टव्यं यत् सर्वकारः एतादृशेषु अधिकेषु कूटनीतिक प्रयत्नेषु विपक्ष नेतृणां उपयोगं निरन्तरं करिष्यति वा इति।

  • editor

    Related Posts

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    लखनऊ/वार्ताहर:। भारतीयसंस्कृतौ गुरुशिष्ययोः सम्बन्धः आदर्शः इति मन्यते। गुरुकुलस्य परम्परायां गुरुशिष्ययोः परस्परं प्रति विश्वासः, आदरः, समर्पणं च अस्य सम्बन्धस्य आधारः अभवत्। एषः सम्बन्धः केवलं शिक्षायां ज्ञाने च सीमितः नासीत्, अपितु शिष्यस्य…

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    देहरादून/वार्ताहर:। शनिवासरे प्रथमः समूहः उत्तराखण्डात् कैलाशमान सरोवर यात्रायाः कृते प्रस्थितवान्। मुख्यमन्त्री पुष्करसिंहधामीः तनकपुर पर्यटन विश्राम गृहात् प्रथम समूहस्य ध्वजप्रहारं कृतवान्। अस्मिन् अवसरे मुख्यमन्त्री तीर्थयात्रिकाणां परम्परागत रूपेण स्वागतं कृत्वा उत्तराखण्डस्य सांस्कृतिक…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    • By editor
    • July 5, 2025
    • 10 views
    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    • By editor
    • July 5, 2025
    • 7 views
    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    • By editor
    • July 5, 2025
    • 8 views
    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    • By editor
    • July 5, 2025
    • 5 views
    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    • By editor
    • July 5, 2025
    • 8 views
    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    ठाकरे भ्रातरः स्वस्य ‘संयोग’ कृते भाषायाः नामधेयेन महाराष्ट्रे समाजस्य विभाजनं कृतवन्तः

    • By editor
    • July 5, 2025
    • 8 views

    You cannot copy content of this page