राजनाथः राहुलगान्धीं प्रति प्रहारं कृतवान्, अवदत्-अग्निवीरविषये देशं भ्रमितुं प्रयत्नाः क्रियन्ते

नवदेहली। रक्षामन्त्री राजनाथसिंहः सोमवासरे लोकसभायां विपक्षनेता राहुलगान्धी इत्यस्य वक्तव्ये प्रबलं आक्षेपं गृहीतवान् यत्र गान्धी इत्यनेन दावितं यत् अग्निवीरस्य ‘चक्रव्यूह’ इत्यत्र युवानः फसन्ति, अग्निवीराणां कृते पेन्शनस्य बजटं न कृतवान् इति सर्वकारेण कोऽपि प्रावधानः नास्ति इति कृतम् अस्ति । विपक्षनेतुः भाषणानन्तरं लोकसभायां विज्ञप्तौ रक्षामन्त्री गान्धिनः दावानां अपवादं स्वीकृत्य योजनायाः विषये देशं भ्रमितुं प्रयत्नः क्रियते इति अवदत्। सिंहः विपक्षनेतुः अनुरोधेन सदनस्य समक्षं अग्निवीरविषये विस्तृतं वक्तव्यं दातुं इच्छां प्रकटितवान्। एतस्मिन् समये राजनाथः स्पष्टतया अवदत् यत् विपक्षनेता बजटसम्बद्धानि यानि दुर्भावनानि सृजितवन्तः, वित्तमन्त्री उत्तरं दत्त्वा तस्य विषये वदिष्यति। अहं मन्ये यत् बजटस्य विषये बहवः दुर्भावनाः निर्मिताः सन्ति। सिंहः अवदत् यत्, ‘देशस्य सुरक्षायाः विषयः संवेदनशीलः विषयः अस्ति। सेनासम्बद्धानां अग्नियोद्धानां विषये देशं भ्रमितुं प्रयत्नः क्रियते । यदा यदा भवतः (लोकसभा अध्यक्षस्य) आदेशः भवति तदा अहं अग्निवीरविषये मम वक्तव्यं दातुं सज्जः अस्मि।” पूर्वं राहुलगान्धी अवदत् यत् रक्षामन्त्री पूर्वं अपि उक्तवान् यत् एकस्य ‘शहीदस्य’ परिवाराय एककोटिरूप्यकाणि दास्यन्ति ‘ अग्निवीर। काङ्ग्रेसनेता उक्तवान्, ‘तस्य वचनं गलतम् आसीत्।’ तस्य कुटुम्बस्य बीमा दत्तम्, न तु क्षतिपूर्तिः । एतत् सत्यम् । एतत् कोऽपि न नकारयितुं शक्नोति।” राहुलगान्धिनः भाषणस्य समयेसंसदीय कार्याणां मन्त्री किरेन् रिजिजुः अवदत् यत् विपक्षनेता सदनस्य नियमानाम् विषये अवगतः भवेत्, सदनस्य कार्यप्रक्रियायाः अनुसरणं च कर्तव्यम्।

  • editor

    Related Posts

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    लखनऊ/वार्ताहर:। भारतीयसंस्कृतौ गुरुशिष्ययोः सम्बन्धः आदर्शः इति मन्यते। गुरुकुलस्य परम्परायां गुरुशिष्ययोः परस्परं प्रति विश्वासः, आदरः, समर्पणं च अस्य सम्बन्धस्य आधारः अभवत्। एषः सम्बन्धः केवलं शिक्षायां ज्ञाने च सीमितः नासीत्, अपितु शिष्यस्य…

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    देहरादून/वार्ताहर:। शनिवासरे प्रथमः समूहः उत्तराखण्डात् कैलाशमान सरोवर यात्रायाः कृते प्रस्थितवान्। मुख्यमन्त्री पुष्करसिंहधामीः तनकपुर पर्यटन विश्राम गृहात् प्रथम समूहस्य ध्वजप्रहारं कृतवान्। अस्मिन् अवसरे मुख्यमन्त्री तीर्थयात्रिकाणां परम्परागत रूपेण स्वागतं कृत्वा उत्तराखण्डस्य सांस्कृतिक…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    • By editor
    • July 5, 2025
    • 19 views
    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    • By editor
    • July 5, 2025
    • 18 views
    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    • By editor
    • July 5, 2025
    • 20 views
    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    • By editor
    • July 5, 2025
    • 12 views
    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    • By editor
    • July 5, 2025
    • 14 views
    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    ठाकरे भ्रातरः स्वस्य ‘संयोग’ कृते भाषायाः नामधेयेन महाराष्ट्रे समाजस्य विभाजनं कृतवन्तः

    • By editor
    • July 5, 2025
    • 12 views

    You cannot copy content of this page