
लखनऊ। दशम अन्तर्राष्ट्रीय योग दिवसोपरि सीएम योगी राजभवने योग अभ्यास कृतवान्। राज्यपालः आनन्दी बेन् पटेलः अपि तेन सह योगं कृतवान्। सी. एम. योगी उवाच- योगः सर्वेषां कृते अस्ति, तस्मिन् कोऽपि विवेकः नास्ति। योगः मानवतायाः मैत्रीपूर्णः अस्ति, येन सम्पूर्णस्य मानवतायाः कल्याणस्य मार्गः प्रशस्तः भवति। यदि वयं एतेन सह सम्बद्धाः भवेम, सम्पूर्णं मानवतां च संयोजयामः तर्हि अस्माकं पूर्वजानां, धरोहरस्य च प्रति अस्माकं यथार्थः श्रद्धा भविष्यति योगी उक्तवान्- अन्तर्राष्ट्रीय योगदिवसः अस्माकं सर्वेषां कृते भारतस्य अस्याः परम्परायाः प्रति अस्माकं भक्तिं प्रकटयितुं माध्यमं जातम सीएम योगी उक्तवान्- अस्माकं सर्वेषां सौभाग्यम् अस्ति यत् योगदिवसस्य अवसरे वयं स्वधरोहरस्य स्मरणं कृत्वा भारतस्य ऋषिपरम्परायाः श्रद्धांजलिम् अर्पयामः। एषः अवसरः अस्माकं कृते देशस्य प्रसिद्धेन प्रधानमन्त्री नरेन्द्रमोदीना प्रदत्तः, यस्य दृष्टेः, प्रयत्नस्य च परिणामः अस्ति यत्अ द्यत्वे विश्वस्य प्रायः २५० देशाः अन्तर्राष्ट्रीय योग दिवसेन सह सम्बद्धाः सन्ति। अस्मात् परम्परायाः, पूर्वजानां, धरोहरस्य च अधिकः आदरः न भवितुम्अ र्हति। वयं सर्वे जानीमः यत् योगः एकं सम्पूर्णं विज्ञानम् अस्ति यत् अस्मान् शारीरिक ऊश्पेण मानसिकऊश्पेण च एकीकरोति। यदि भारतस्य ऋषि परम्परां पश्यामः, तेषां कियत् दूरदर्शिता आसीत्, ते समाजं कथं एकीकृतवन्तः, तर्हि धर्मस्य योगेन सह सम्बद्धीकरणस्य अभिनव प्रयासः कृतः। यदा वयं धर्मस्य विषये वदामः तदा धर्मस्य रुचिद्वयं दृश्यते। एकं लोके विकासाय, सुखसमृद्ध्यर्थं, जीवन
सुलभतायै कार्यं कर्तव्यम्। जन्मानन्तरं मोक्षप्राप्तिः इति द्वितीयः। अर्थात् भारतस्य ऋषि परम्परया अस्मान् सर्वेभ्यः धर्मार्थद्वयं कथितम् योगः अपि अस्मान् सर्वान् समान परम्परया सह सम्बद्धं कर्तुं कार्यं करोति। यदि शरीरं स्वस्थं भवति तर्हि मनः स्वयमेव स्वस्थं भविष्यति। योगे सर्वेषां कृते भिन्नाः अनुशासनाः सन्ति। बालः, युवा, मध्यमवयस्कः,
वृद्धः वा भवतु, सर्वे योगस्य अभ्यासं कृत्वा शारीरिकं मानसिकं च स्वस्थं स्थापयितुं शक्नुवन्ति।