यूसीसी विषये आयोजिता धन्यवादसभा-मुख्यमन्त्री सभायां ट्रैक्टरं चालयित्वा आयोजनस्थलं प्राप्तवान्, मङ्गलौर विधानसभायाः कृते बहवः घोषणाः अकरोत्

हरिद्वार/वार्ताहर:। हरिद्वार मङ्गलौर-नगरे एकरूप-नागरिक-संहिता-यूसीसी-कार्यन्वयनविषये धन्यवाद-समारोहस्य आयोजनं कृतम्। सभायां सीएम स्वयं ट्रैक्टरं चालयन् दृष्टः। अस्मिन् समये अनेके भाजपा-अधिकारिणः अपि च बहुसंख्याकाः स्थानीय जनाः अपि उपस्थिताः आसन्। मुख्यमन्त्री उक्तवान् यत् राज्ये समाननागरिक संहिता कानूनस्य कार्यान्वयनेन संविधान निर्माता बाबासाहब डॉ. भीमराव अम्बेडकरस्य स्वप्नः साकारः अभवत्। यस्मिन् सर्वेषां वर्गानां धर्माणां च कृते एकरूपः नियमः कार्यान्वितः अस्ति। उत्तराखण्डं देशस्य प्रथमं राज्यं जातम् अस्ति यत् एकरूपं नागरिकसंहिताम् अङ्गीकृतवान्। सीएम उक्तवान् यत् एषः मम गौरवः न अपितु राज्यस्य जनानां गौरवः अस्ति सः अवदत् यत् मङ्गलौरविधानसभायां मम सम्मानार्थं आयोजिता धन्यवादसभा मम स्वागतं सम्मानं च न अपितु उत्तराखण्डस्य १.२५ कोटिजनानाम् सम्मानः अस्ति। सः तप्ततापे सभायां भागं गृहीतवन्तः सर्वाः महिलाः, वृद्धाः, युवानः, जनप्रतिनिधिः च आभारं धन्यवादं च प्रकटितवान्। भ्रष्टाचारं कुर्वतां विरुद्धं कठोरं कार्यवाही भविष्यति राज्ये भ्रष्टाचारं कुर्वन् कोऽपि सर्वथा न मुक्तः भविष्यति इति सः अवदत्। भ्रष्टाचारे प्रवृत्तानां अधिकारिणां, कर्मचारिणां च विरुद्धं कठोर क्रियान्वयनं भविष्यति। सः अवदत् यत् हरिद्वार-भूमिघोटाले प्रकरणे महतीं क्रियान्वयनं कुर्वन् अधिकारिणां विरुद्धं कठोर क्रियान्वयनं कृता अस्ति। संगठित कार्यक्रमे मुख्यमन्त्री उक्तवान् यत् विधानसभा क्षेत्रस्य मङ्गलौरग्रामसभा लिब्बार्हेडी इत्यत्र महाराजा सूरज मलस्य नाम्ना क्रीडाङ्गणः निर्मितः भविष्यति। एतेन सह मङ्गलौरतः गुरुकुलपर्यन्तं मार्गः, विधान सभा क्षेत्रस्य मङ्गलौरस्य सिरकी नहरस्य लन्धौरा बाईपास (हरचन्दपुर) सेतुः पक्के भविष्यति।

सेनाप्रमुख उपेन्द्र द्विवेदी उत्तराखण्डे परिचालन सज्जतायाः समीक्षां कृतवान्, अग्रे पदानाम् अपि भ्रमणं कृतवान्

हल्द्वानी। सेनाप्रमुखःजनरल् उपेन्द्रद्विवेदी सोमवासरे उत्तराखण्डस्य अग्रे चौकीनां भ्रमणं कृत्वा सुरक्षास्थितेः समीक्षां कृत्वा उच्चोच्च क्षेत्रेषु तैनातानां बलानां परिचालन सज्जतायाः आकलनं कृतवान्। भ्रमणकाले जनरल् द्विवेदी भारतीय सेनायाः भारत-तिब्बतीसीमा पुलिसस्य (आईटीबीपी) च कर्मचारिभिः सह संवादं कृत्वा कठोर-चुनौतीपूर्ण-स्थितौ कर्तव्यं निर्वहन् तेषां असाधारण समर्पणस्य, लचीलतायाः च प्रशंसाम् अकरोत्। सेनाप्रमुखः आधुनिकयुद्धे प्रौद्योगिक्याः महत्त्वं वर्धमानस्य विषये बलं दत्तवान्। इत्यस्य विषये एकस्मिन् पोस्ट् मध्ये सः अवदत् यत्, ‘प्रौद्योगिक्याः कार्याणि एकीकृत्य विद्यमानानाम् उदयमानानाञ्च सुरक्षाधमकीनां विरुद्धं सतर्कः भवितुं आवश्यकतायाः उपरि बलं दत्तवान्।’ ततः पूर्वं रविवासरे जनरल् द्विवेदी इत्यनेन भारतस्य एकतायाः, संकल्पस्य, आत्म विश्वासस्य च सशक्तं साक्ष्यं इति उत्तäवा ऑपरेशन सिन्दूरस्य प्रशंसा कृता। गढ़वालक्षेत्रस्य सेवां कुर्वतः सामुदायिक रेडियो स्थानकस्य ‘इबेक्स तराना’ इत्यस्य उद्घाटनपॉडकास्ट् इत्यत्र वदन् जनरल् द्विवेदी इत्यनेन भारतीय सेनायाः सामर्थ्यं, अनुशासनं, उत्तरदायित्वं च प्रदर्शितं कार्यस्य सटीकता, प्रभावशीलता च प्रकाशिता।सीओएएस-संस्थायाःकथनमस्ति यत्, ‘सिन्दूर-कार्यक्रमः केवलं सैन्य प्रतिक्रिया एव न आसीत्, भारतस्य एकतायाः, संकल्पस्य, विश्वासस्य च अभिव्यक्तिः आसीत्। सर्वकारेण अस्मान् पूर्णतया सामरिक-स्वतन्त्रतां दत्तवती, देशवासिनां दर्शितः विश्वासः च अस्माकं प्रेरणा-स्रोतः अभवत्। वयं नव आतज्र्-शिबिराणि विना नागरिक-हानिम् अकुर्वन। एतेन ज्ञायते यत् भारतीय-सेना न केवलं शक्तिशालिनी अपितु उत्तरदायी अपि अस्ति अभियानकृत्वा सीओएएस इत्यनेन स्वस्य सावधानीपूर्वकं योजनायां निष्पादने च बलं दत्तं, ‘आतज्र्वादस्य प्रतिक्रिया’ इति च उक्तम्। सःसैनिकानाम् साहसस्य, संयमस्य, अनुशासनस्य च प्रशंसाम् अकरोत् तथा च उक्तवान् यत् अस्य अभियानस्य सफलतायाः कारणात् भारतीय सेनायाः उत्तरदायित्वपूर्वकं राष्ट्ररक्षणस्य प्रतिबद्धता प्रतिबिम्बिता अस्ति। जनरल् द्विवेदी अवदत् ‘अहं गर्वितः अस्मि।
यत् अस्माकं सैनिकाः अनुशासनेन, संयमेन, अपारसाहसेन च एतत् अभियानं सम्पन्नवन्तः। एषा विजयः केवलं सेनायाः न, अपितु सम्पूर्णस्य राष्ट्रस्य अस्ति। आतज्र्वादस्य सुनियोजितं, सटीकं, योग्यं च उत्तरं सिन्दूरम् अस्ति। सः एकां मार्मिकं सांस्कृतिकं टिप्पणं योजितवान् यत्, ‘अहं एकं अधिकं वक्तुम् इच्छामि: अभियानस्य सिन्दूरस्य नामकारणात्, यदा कदापि माता, भगिनी वा कन्या वा सिन्दूरं प्रयोजयति, सा गर्वेण अस्माकं सैनिकानाम् स्मरणं करोति। आतज्र्वादस्य प्रतिवारं योग्यं उत्तरं प्राप्स्यति। वयं सजगाः, समर्थाः, सर्वदा पूर्णतया सज्जाः च स्मः’ इति ।

  • editor

    Related Posts

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    लखनऊ/वार्ताहर:। भारतीयसंस्कृतौ गुरुशिष्ययोः सम्बन्धः आदर्शः इति मन्यते। गुरुकुलस्य परम्परायां गुरुशिष्ययोः परस्परं प्रति विश्वासः, आदरः, समर्पणं च अस्य सम्बन्धस्य आधारः अभवत्। एषः सम्बन्धः केवलं शिक्षायां ज्ञाने च सीमितः नासीत्, अपितु शिष्यस्य…

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    देहरादून/वार्ताहर:। शनिवासरे प्रथमः समूहः उत्तराखण्डात् कैलाशमान सरोवर यात्रायाः कृते प्रस्थितवान्। मुख्यमन्त्री पुष्करसिंहधामीः तनकपुर पर्यटन विश्राम गृहात् प्रथम समूहस्य ध्वजप्रहारं कृतवान्। अस्मिन् अवसरे मुख्यमन्त्री तीर्थयात्रिकाणां परम्परागत रूपेण स्वागतं कृत्वा उत्तराखण्डस्य सांस्कृतिक…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    • By editor
    • July 5, 2025
    • 11 views
    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    • By editor
    • July 5, 2025
    • 8 views
    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    • By editor
    • July 5, 2025
    • 10 views
    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    • By editor
    • July 5, 2025
    • 5 views
    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    • By editor
    • July 5, 2025
    • 8 views
    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    ठाकरे भ्रातरः स्वस्य ‘संयोग’ कृते भाषायाः नामधेयेन महाराष्ट्रे समाजस्य विभाजनं कृतवन्तः

    • By editor
    • July 5, 2025
    • 8 views

    You cannot copy content of this page