
नवदेहली/वार्ताहर:। मुख्यमन्त्री योगी आदित्यनाथस्य नेतृत्वे उत्तरप्रदेशः औषधनिवेशार्थं देशस्य सर्वाधिकं आकर्षकं गन्तव्यं भवति। उत्तरप्रदेशराज्य औद्योगिक विकास प्राधिकरणेन शुक्रवासरे अहमदाबादनगरे ‘उत्तरप्रदेशे औषधक्षेत्रे निवेशस्य अवसराः’ इति विषये भव्यं रोडशो आयोजितम्। अस्य रोडशो इत्यस्य उद्देश्यं गुजरातस्य फार्मा-उद्योगिनां उत्तरप्रदेशे निवेशस्य अवसरानां विषये अवगतं कर्तुं, एक-खरब-डॉलर्-रूप्यकाणां अर्थव्यवस्थायाः संकल्पे भागीदाराः कर्तुं च आसीत् अस्मिन् कार्यक्रमे फार्मा-स्वास्थ्य सेवा क्षेत्रस्य प्रमुख कम्पनीभिः सह अनेकाः महत्त्वपूर्णाः निवेश सम्झौताः (एमओयू) हस्ताक्षरिताः, येन राज्यस्य औद्योगिक प्रगतेः नूतनं गतिः भविष्यति।
यूपीडीए ललितपुरे १,४७२.३३ एकर् क्षेत्रे बल्क ड्रग् फार्मा पार्कस्य विकासं कुर्वन् अस्ति, यत्र प्रारम्भिकनिवेशः ?२५० कोटिरूप्यकाणां प्रस्तावितः अस्ति परियोजनायाः कुलनिवेशः प्रायः १२००० कोटिरूप्यकाणां आकर्षणं भविष्यति तथा च १४०००प्रत्यक्ष-अप्रत्यक्ष-रोजगारस्यनिर्माणं भविष्यति इति अपेक्षा अस्ति। भारतं ‘विश्वस्य औषधालयं’ कर्तुं एतत् उद्यानं महत्त्वपूर्णं सोपानम् अस्ति। यूपीसी आईडीए-सङ्घस्यमुख्यकार्यकारी मयूर महेश्वरी अवदत् यत्, ‘योगी-सर्वकारस्य निवेशक-अनुकूल-नीतिभिः, उन्नत-अन्तर्गत-संरचनायाः च कारणेन उत्तर-प्रदेशः फार्मा-उद्योगस्य आदर्शकेन्द्र रूपेण उद्भवति। डॉ. जी.एन. मुख्यमन्त्रीसलाहकारः सिंहः रोडशो-समारोहे अवदत् यत्, ‘योगी सर्वकारेण फार्माक्षेत्रं सुदृढं कर्तुं अनेकाःनीतिसुधाराःकृताः,येनउत्तरप्रदेशः निवेशकानां कृते सर्वाधिकं उपयुक्तः राज्यः अभवत्।
अहमदाबादनगरे महत्त्वपूर्णनिवेशसम्झौताः हस्ताक्षरिताः-रोडशो इत्यस्य समये उत्तरप्रदेशे निवेशार्थंकतिपयानिप्रमुखाणिफार्माकम्पनयः सम्झौतानि हस्ताक्षरितवन्तः। सीएसएल जीवन विज्ञानप्रा. लिमिटेड् इत्यनेन २०० कोटिरूप्यकाणां निवेशेन बॉटलिंग् तथा ओएसडी संयंत्रस्य स्थापनायाः प्रस्तावः कृतः, येन २५० तः अधिकाः रोजगाराः सृज्यन्ते। मेडिहेल्थ डायग्नोस्टिक प्रा. लिमिटेड् इत्यनेन ललितपुरे ४२०० वर्गमीटर् क्षेत्रे स्वास्थ्यसेवा-एककं स्थापयितुं घोषितम्। गमन् विकिरणेन३५कोटिरूप्यकाणांनिवेशेन त्वचाचिकित्सा विकिरण-एककं स्थापयितुं निर्णयः कृतः, येन १५० जनानां रोजगारः प्राप्यते। ओब्मेड् फार्मा इत्यनेन २०० कोटिरूप्यकाणां निवेशेन एकं सूत्रीकरण-एककं स्थापयितुं अपि प्रतिज्ञा कृता, येन १०० जनानां रोजगारः भविष्यति उद्योगस्य सर्वकारस्य च सेतुः यूपीसीआईडीए इत्यस्य एकविण्डो प्रणाल्याः अन्तर्गतं निवेशकानां कृते शीघ्रं अनुमोदनं, भूमिविनियोगः, विश्वस्तरीयाः आधारभूतसंरचना च प्रदत्ताः सन्ति। रोड शो इत्यस्मिन् प्रदर्शिते लघुचल च्चित्रे राज्यस्य औद्योगिकप्रगतिः निवेशक-अनुकूलं वातावरणं च प्रभावीरूपेण चित्रितम्। रोड शो इत्यस्मिन् आयोजितेषु बीटूजी इति सभासु उद्योग प्रतिनिधिभिः सर्वकारीयाधिकारिभिः च निवेशसम्बद्धाः विस्तृताः चर्चाः अभवन् मुक्तगृहसत्रे निवेशकाः स्वप्रश्नानां समाधानं कृतवन्तः। शाल्बी लिमिटेडस्य अध्यक्षः शनयशाहः यूपीसीआईडीए-सीआईआई-योः प्रयत्नानाम् प्रशंसाम् अकरोत्, स्थायि-आर्थिक-विकासाय एषः सहकार्यः महत्त्वपूर्णः इति च अवदत्
आयुष विश्वविद्यालयस्य शेषं सर्वं निर्माणकार्यं यत्किमपि मूल्येन सम्पन्नं भवेत्-मुख्यमंत्री योगी आदित्यनाथ:
राष्ट्रपति श्रीमती श्रीमती एस. द्रौपदी मुर्मू ३० जून दिनाङ्के निरीक्षणकाले सः लोकनिर्माण विभागाय कार्यान्वयन संस्थायाः च निर्देशं दत्तवान् यत् जनशक्तिं वर्धयित्वा युद्धपदे कार्यं सम्पन्नं कुर्वन्तु, तस्य निरन्तर निरीक्षणार्थं दलं स्थापयन्तु। आयुषविश्वविद्यालयस्य निर्माणकार्यस्य प्रायः ९६ प्रतिशतं सम्पन्नम् इति मुख्यमन्त्री सूचितम्। प्रशासनिकभवने सः ओपीडी, औषध भण्डारः च सह सम्पूर्णस्य भवनस्य निरीक्षणं कृतवान्। निरीक्षणानन्तरं मुख्यमन्त्री आयुषविभागस्य, लोकनिर्माण विभागस्य, जिलाप्रशासनस्य, पुलिसस्य, कार्यान्वयन संस्थायाः च अधिकारिभ्यः निर्देशं दत्तवान् यत् शेषं सर्वं कार्यं २२ जूनपर्यन्तं किमपि मूल्येन सम्पन्नं भवितुमर्हति। राष्ट्रपते: सम्भाव्य आगमनं दृष्ट्वा हेलीपैड् निर्माणस्य सज्जतायाः विषये अपि मुख्यमन्त्री पृष्टवान्। सः उक्तवान् यत् निर्माणकार्यस्य समाप्तेः सह स्वच्छता अपि कर्तव्या। न कुत्रापि मलं भवेत्। सर्वेषु भवनेषु स्पष्टतया नाम लिखितव्यम्। सः आयुष विश्वविद्यालय परिसरस्य अन्तः बहिश्च मार्गपार्श्वेषु वृक्षान् रोपयितुं निर्देशं दत्तवान्। मुख्यमन्त्री प्रधानसचिवं आयुषं महायोगी गुरुगोरखनाथ आयुष विश्वविद्यालयस्य कुलपतिं च विश्वविद्यालये कुशल संकाय प्रदानार्थं शीघ्रमेव आवश्यकं कार्यवाही सम्पन्नं कर्तुं निर्देशं दत्तवान्। अस्मिन् अवसरे जनप्रतिनिधि सहिताः सर्वकारस्य प्रशासनस्य च वरिष्ठाधिकारिणः उपस्थिताः आसन्।