यमुना व्याप्तमस्ति, १२ घण्टेषु जलस्तरः १८३ सेमी कछारीक्षेत्रेषु जलप्लावनं प्राप्तम्

प्रयागराज:। वार्ताहर:। जलप्लावनक्षेत्रे निवसन्तः जनाः पुनः जलप्लावनस्य त्रासस्य सम्मुखीभवन्ति। यमुनानद्याः जलस्तरस्य तीव्रवृद्ध्या प्रशासनमपि चिन्ता ग्रस्तं जातम्। स्थितिः तादृशी अस्ति यत् प्रातः ८ वादनतः रात्रौ ८ वादनपर्यन्तं अर्थात् १२ घण्टेषु यमुनायाः जलस्तरः १८३ से.मी. अस्य कारणात् गङ्गायाम् अपि दबावः वर्धितः, जलस्तरः वर्धयितुं आरब्धः, जलस्तरस्य प्रतिघण्टां ५ से.मी. यमुना व्याप्तः अस्ति। तस्मिन् द्रुतवृद्धेः प्रक्रिया रविवासरे एव आरब्धा, सोमवासरे च तस्य वेगः खतरनाकं रूपं गृहीतवान्। रविवासरे रात्रौ ८वादने सिञ्चनविभागस्य प्रतिवेदनानुसारं यमुनायाम् जलस्तरः ७९.५७ मीटर् इति अभिलेखः अभवत्। सोमवासरे रात्रौ ८वादने ८१.८० मीटर् अभवत्। अर्थात् २४ घण्टेषु यमुना-जल स्तरस्य २.२३ मीटर्-वृद्धिः अभवत्। गङ्गायाः जलस्तरवृद्धेः प्रक्रिया अपि आरब्धा अस्ति किन्तु दिने मध्याह्न १२ वादनपर्यन्तं तस्य वेगः न्यूनः आसीत्। रात्रौ ८वादनस्य प्रतिवेदनानुसारं गङ्गायाः जलस्तरः अपि चतुर्घण्टेषु २२ से.मी. समस्या अस्ति यत् भविष्यस्य सम्भावनाः अपि उत्तमाः न सन्ति। यमुना सह बेतवा अपि व्याप्तः अस्ति। बेतवातः षट् लक्षं क्यूसेक् जलं मुक्तम् अस्ति। एतदतिरिक्तं टोन्स्-नद्याः अपि जलस्य दाबः अस्ति। अस्य कारणात् स्थितिः तीव्रगत्या क्षीणा भवति, भविष्ये यमुनायाः जलस्तरस्य तीव्रगत्या वर्धनस्य सम्भावना वर्तते। राजस्थान-मध्यप्रदेशयोः वर्षाकारणात् पुनः जलस्तरः वर्धितः तथापि गंगानद्यां क्षणेन उपरितः जलं न मुक्तं भवति इति कथ्यते इति निश्चितरूपेण उपशमस्य विषयः अस्ति। राजस्थाने मध्यप्रदेशे च वर्षा निरन्तरं वर्तते इति सिञ्चनविभागस्य अधीक्षक अभियंता रमेश कुमार सिंहः कथयति। यमुना सह बेतवायां जलस्तरः तीव्रगत्या वर्धमानः अस्ति। टन-मात्रायां दबावः अपि अस्ति यस्य कारणात् जलं द्रुतगत्या बहिः प्रवाहितुं न शक्नोति । सः कथयति यत् यमुनस्य जलस्तरः निरन्तरं वर्धमानः आसीत्। परन्तु कतिपय दिनानि पूर्वं आगता जलप्लावनवत् स्थितिः न भविष्यति इति अपि वदति।

  • editor

    Related Posts

    मुख्यमन्त्री योगी आदित्यनाथः विश्वप्रसिद्ध हॉकीक्रीडकः पद्मभूषण मेजर ध्यानचन्द महाभागस्य जयन्त्यावसरे श्रद्धांजलिम् अर्पितवान्

    लखनऊ/वार्ताहर:। मुख्यमन्त्री योगी आदित्यनाथः विश्वप्रसिद्ध हॉकीक्रीडकः पद्मभूषण मेजर ध्यानचन्द महाभागस्य जयन्त्यावसरे श्रद्धांजलिम् अर्पितवान् लखनऊ नगरे सीएम योगी हॉकी-दण्डेन शॉट् मारितवान्। सीएम-महोदयेन यष्टिं हस्ते गृहीतमात्रेण क्रीडाङ्गणे उपस्थिताः जनाः कोलाहलं कर्तुं आरब्धवन्तः।…

    उत्तराखण्डे मृतसंवर्गस्य अन्तर्गतं नियुक्तानां ८५९ स्वच्छताकर्मचारिणां सेवानिवृत्तेः अनन्तरं अधुना तेषां रिक्तपदेषु नवीननियुक्तिः भविष्यति

    हरिकृष्ण शुक्ल/देहरादून। मृतकवर्गस्य अन्तर्गतं नियुक्तानां ८५९ सफाइ करमचारिणां सेवानिवृत्तेः अनन्तरं अधुना रिक्तपदेषु नूतनानां सफाइ करमचारिणां नियुक्तिः कर्तुं शक्यते। तथैव एतेषु पदेषु कार्यं कुर्वतां कर्मचारिणां ज्ञातिजनाः अपि मृताश्रित कोटा अन्तर्गतं कार्यस्य…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    मुख्यमन्त्री योगी आदित्यनाथः विश्वप्रसिद्ध हॉकीक्रीडकः पद्मभूषण मेजर ध्यानचन्द महाभागस्य जयन्त्यावसरे श्रद्धांजलिम् अर्पितवान्

    • By editor
    • August 29, 2025
    • 8 views
    मुख्यमन्त्री योगी आदित्यनाथः विश्वप्रसिद्ध हॉकीक्रीडकः पद्मभूषण मेजर ध्यानचन्द महाभागस्य जयन्त्यावसरे श्रद्धांजलिम् अर्पितवान्

    उत्तराखण्डे मृतसंवर्गस्य अन्तर्गतं नियुक्तानां ८५९ स्वच्छताकर्मचारिणां सेवानिवृत्तेः अनन्तरं अधुना तेषां रिक्तपदेषु नवीननियुक्तिः भविष्यति

    • By editor
    • August 29, 2025
    • 6 views
    उत्तराखण्डे मृतसंवर्गस्य अन्तर्गतं नियुक्तानां ८५९ स्वच्छताकर्मचारिणां सेवानिवृत्तेः अनन्तरं अधुना तेषां रिक्तपदेषु नवीननियुक्तिः भविष्यति

    भारत-जापान-मैत्रीद्वारा नूतनवैश्विकसन्तुलनं निर्मातुं प्रयत्नाः

    • By editor
    • August 29, 2025
    • 5 views
    भारत-जापान-मैत्रीद्वारा नूतनवैश्विकसन्तुलनं निर्मातुं प्रयत्नाः

    संघः समाजेन सह अस्ति किन्तु राजनीतितः दूरः अस्ति, मोहन भागवतस्य त्रिदिवसीयसम्बोधनेन नैका: सन्देशाः प्राप्ताः

    • By editor
    • August 29, 2025
    • 5 views
    संघः समाजेन सह अस्ति किन्तु राजनीतितः दूरः अस्ति, मोहन भागवतस्य त्रिदिवसीयसम्बोधनेन नैका: सन्देशाः प्राप्ताः

    देहरादूनविश्वविद्यालयस्य छात्राणां जर्मनीदेशे अध्ययनस्य अवसरः प्राप्यते, उच्चपैकेजेन रोजगारः प्राप्स्यति

    • By editor
    • August 29, 2025
    • 4 views
    देहरादूनविश्वविद्यालयस्य छात्राणां जर्मनीदेशे अध्ययनस्य अवसरः प्राप्यते, उच्चपैकेजेन रोजगारः प्राप्स्यति

    फाफामऊ जलस्तरः वर्धितः,नैनी इत्यत्र यमुनास्तरः न्यूनः अभवत्-डीएम स्वयमेव स्थिते: निरीक्षणं, बाढ़राहतशिविरेषु ६६८ परिवाराः सुरक्षिताः

    • By editor
    • August 29, 2025
    • 6 views
    फाफामऊ जलस्तरः वर्धितः,नैनी इत्यत्र यमुनास्तरः न्यूनः अभवत्-डीएम स्वयमेव स्थिते: निरीक्षणं, बाढ़राहतशिविरेषु ६६८ परिवाराः सुरक्षिताः

    You cannot copy content of this page