यदि एमएसपी घोषणा सकारात्मकः उपक्रमः अस्ति तर्हि सुसज्जः क्रयणव्यवस्था अपि आवश्यकी भवति

न्यूनतमसमर्थनमूल्यस्य विषये खरिफश्री खाद्य धान्यानां विशेषतः बाजरा इत्यादीनां क्रयणार्थं सर्वकारेण स्पष्टनीतिःनिर्मातव्या भविष्यति अन्यथा वयं श्री खाद्य धान्यानां विशेषतः बाजराभ्यः यत् अन्तर्राष्ट्रीय मञ्चं प्रदास्यामः तत् शीघ्रमेव प्रभावितं भवितुम् अर्हति।

आनन्द शुक्ल/प्रयागराज।
खरीफ सस्यानां रोपणात् पूर्वं केन्द्रसर्वकारेण खरीफसस्यानां न्यूनतम समर्थन मूल्यस्य घोषणा कृषकहिताय सकारात्मक परिकल्पनारूपेण द्रष्टव्या। नरेन्द्रमोदी सर्वकारः पूर्वमेव समर्थन मूल्यानां घोषणां करोति इति न संशयः, अपरपक्षे भविष्यस्य रणनीत्याः अन्तर्गतं आवश्यकतानुसारं उत्पादनं वर्धयितुं कृषकान् प्रोत्साहयितुं पदानि अपि गृह्यन्ते। श्री अन्नायाः अन्तर्राष्ट्रीय मान्यतां प्राप्तुं सर्वकारेण यत्र सफलः प्रयासः कृतः, तत्र दाल-तैलबीजानां क्षेत्रे देशं स्वावलम्बनं कर्तुं सार्थकप्रयत्नाः अपि क्रियन्ते। २०२७ तमवर्षपर्यन्तं देशं दालक्षेत्रे स्वावलम्बनं कर्तुं लक्ष्यं कृत्वा सर्वकारःअग्रेगच्छति, तथापि तैलबीज क्षेत्रे अपि विलक्षणप्रयत्नाः क्रियन्ते। आगामि खरीफस्य कृते घोषितेषु न्यूनतम समर्थन मूल्येषु रामतिलस्य मूल्ये ८२० रुप्यकाणि वर्धितानि, प्रतिक्विन्टलस्य ९५३७ रुप्यकाणि च एमएसपी इति घोषितानि इति तथ्यतः सर्वकारस्य गम्भीरता अवगन्तुं शक्यते। तथैव तिलस्य एमएसपी १००० रुप्यकाणि वर्धिता अस्ति। ५७९, सोयाबीन रु. ४३६, सूर्यपुष्प रु. ४४१ तथा मूंगफली रु. ४८०. तथैव उरादस्य एमएसपी १००० रुप्यकाणि वर्धिता अस्ति। ४००, मूंग रु. ८६ तथा कपोतमटर रु. ४५०. तथैव अन्येषां खरिफ सस्यानां यथा बाजरा, रागी, जोवर, कपास, धान इत्यादीनां एमएसपी दरं वर्धितम् अस्ति। यावत् एमएसपी-दरस्य घोषणायाः विषयः अस्ति तावत् सर्वकारस्य इच्छाशक्तिः संशयः कर्तुं न शक्यते इति न संशयः। मोदी सर्वकारस्य कार्यकाले २०१३-१४ तः २०२५-२६ पर्यन्तं एमएसपी-दरेषु वृद्धिः सकारात्मकदिशि एकं कदमम् इति निश्चितरूपेण गणयितुं शक्यते। २०१३-१४ तमस्य वर्षस्य तुलने रागी इत्यस्य समर्थनमूल्यं २२६ प्रतिशतं वर्धितम् अस्ति। बाजरे १२२ प्रतिशतं, इत्यस्मिन् १४७ प्रतिशतं च वृद्धिः अभवत्। दाल-तैलबीजानां खरिफसस्येषु ८२ प्रतिशतं, रामतिल-नगरे १७२ प्रतिशतं च वृद्धिः अभवत्। एमएसपी-घोषणात् पूर्वं सर्वकारेण सस्यानां व्ययस्य सर्वान् पक्षान् विचार्य, व्ययात् बहु अधिकं एमएसपी-दरः निर्गतः इति अपि सर्वकारस्य दावाः सन्ति कृषक-आन्दोलनेषु महत्त्वपूर्णः विषयः एमएसपी-विषये एव अभवत्। एकतः सर्वकारः एमएसपी-दरेषु एमएसपी-दरेषु क्रयणं च वर्धयितुं दावान् करोति तथा च एषः दावो किञ्चित्पर्यन्तं सम्यक् अस्ति, परन्तु अपरतः कृषकनेतारः वदन्ति स्म यत् एमएसपी-दरस्य घोषणया सह एमएसपी-उपरि क्रयणस्य व्यवस्था सर्वकारेण सुनिश्चिता कर्तव्या इति। केन्द्रसर्वकारस्य पक्षतः एफसीआई, नाफेड् च एमएसपी-क्रयणार्थं नोडल-एजेन्सीः सन्ति, यदा तु कपासः सीसीआई-द्वारा क्रियते। राज्येषु राज्यानां सहकारी विपणन संस्थाः एफसीआई तथा नाफेड् इत्येतयोः क्रयसुविधायां प्रमुखतया भागं गृह्णन्ति। क्रयणव्यवस्था अपि पारदर्शी, ऑनलाइन च कृता अस्ति तथा च पञ्जीकरणात् आरभ्य खातेषु प्रत्यक्ष देयता पर्यन्तं व्यवस्था आन्लाईनरूपेण कृता अस्ति। परन्तु कुत्रचित् व्यवस्थायां अवश्यमेव दोषः अस्ति। एवं अवगन्तुं शक्यते यत् एकः समयः आसीत्यदासर्वकारीय क्रयणस्य आरम्भस्य घोषणया, उत्पादनस्य प्रायः १० तः १५ प्रतिशतं क्रयणं च विपण्येषु मूल्यानि एमएसपी-समीपे आनयन्ति स्म अस्य परिणामः अभवत् यत् न कृषकाः अप्रसन्नाः अभवन् न च अन्यः कोऽपि समस्या उत्पन्नापरन्तु अद्यत्वे क्रयणव्यवस्था पारदर्शिता अस्ति चेदपि कृषकः वञ्चितः इति अनुभवति। अस्य एकं प्रमुखं कारणं यत् बाजरा इत्यादीनां क्रयणं केनचित् बहाने वा अन्येन वा सर्वकारेण स्थगितम् अस्ति यतोहि बाजराक्रयणानन्तरं परिपालनसम्बद्धं संकटं भवति तथा च क्रीतबाजरा शीघ्रं दूषितं भवति इति कारणेन अधिकं हानिः भवति इति सर्वकारस्य मतम्। अपरपक्षे व्यवस्थां पारदर्शकं उत्तरदायी च कृत्वा अपि मध्यस्थाः अस्याः व्यवस्थायाः पूर्णं लाभं गृह्णन्तः दृश्यन्ते। केषुचित स्थानेषु क्रयण केन्द्रेषु क्रियमाणानां क्रयणानां परिमाणं तस्मिन् क्षेत्रे उत्पादितस्य उत्पादस्य अपेक्षया अधिका भवति तेन सह कृषकाणां तत्कालीनावश्यकतानां कारणात् मध्यस्थेषु आश्रयस्य कारणात् मध्यस्थाः कृषकस्य लाभं हरन्ति। तथापि एतत् व्यवस्थायाः एव दोषः इति मन्तव्यः। किं भवितुमर्हति यत्, येषां सस्यानां समर्थनमूल्यं सर्वकारेण घोषितं भवति, तेषां क्रयणार्थं आवश्यकानि सज्जतानि सर्वकारेण सस्यानि सज्जीकृत्य विपण्यं प्रति आगमनात् पूर्वं सम्पन्नं कर्तव्यम्। क्रयणार्थं क्रयणकेन्द्रस्य स्थापना, तौलनस्य परिवहनस्य च व्यवस्था,गनीबैग्स्,परिवहनं, भण्डारणं, भुक्तिं कर्तुं आवश्यकं व्यवस्था, बैंकात् भुक्तिः इत्यादयः, क्रयकेन्द्रेषु पेयजलस्य व्यवस्थाइत्यादीनिसर्वाणिआवश्यकानिसज्जतानि सुनिश्चितानि भवेयुः एतेन सह अद्यत्वे अद्यत्वे सर्वकारेण सर्वाणि उत्पादन दत्तांश उपलब्धानि सन्ति, एतादृशी स्थितिः सम्भाव्यक्रयणस्य मूल्याज्र्नं अपि भवितुमर्हति सुनिश्चितम्। यदि सर्वकारः पूर्वमेव घोषयति यत् एतावता परिमाणेन एव क्रयणं भविष्यति तर्हि राजनीतिस्य अधिकान् अवसरान् सृजति, अनावश्यकः भ्रमः च उत्पद्यते। तादृशपरिस्थिति परिहारः आवश्यकः भवति।
न्यूनतम समर्थन मूल्यस्य विषये खरिफश्री अन्ना विशेषतः बाजरा इत्यादीनां क्रयणार्थं सर्वकारेण स्पष्टनीतिः निर्मातव्या भविष्यति अन्यथा वयं श्री अन्नायै विशेषतया बाजरा इत्यस्मै यत् अन्तर्राष्ट्रीयमञ्चं प्रदास्यामः तत् शीघ्रमेव प्रभावितं भवितुम् अर्हति। एमएसपी-दरस्य घोषणायाः अभावेऽपि बाजरा-उत्पादकाः कृषकाः वञ्चिताः न अनुभवन्ति इति कृत्वा सर्वव्ाâारेण किञ्चित् स्पष्टं रणनीतिं निर्मातव्या भविष्यति । अस्य कृते विपण्यशक्तयः अपि सक्रियीकरणीयाः भविष्यन्ति येन विपण्यां श्री अन्ना, बाजरा इत्यादीनां माङ्गल्यं वर्धते तथा च सर्वकारीयक्रयणस्य अभावे अपि उत्पादकः कृषकः न्यूनातिन्यूनं एमएसपी-दरं विपण्यां प्राप्तुं शक्नोति। एतदर्थं सर्वकारेण इच्छाशक्तिं स्वीकृत्य अग्रे आगन्तुं भविष्यति। अधुना श्री अन्नायाः प्रचारः अपि अस्माकं दायित्वं भवति, एतादृशे परिस्थितौ अस्माभिः अस्मिन् विषये अधिकं गम्भीरं ध्यानं दातव्यं भविष्यति यतोहि अद्यापि सर्वकारस्य रोपणात् आरभ्य सस्यस्य पक्वीकरणपर्यन्तं त्रयः चत्वारि मासाः भविष्यन्ति। अस्मिन् क्षेत्रे कार्यं कुर्वतां गैरसरकारी संस्थानां कृते अपि ठोसप्रयत्नाः करणीयाः भविष्यन्ति येन अस्याः समस्यायाः समाधानं प्राप्तुं शक्यते, अन्नादाता च स्वस्य परिश्रमस्य पूर्णं धनं प्राप्तुं शक्नोति। शीघ्रं वा पश्चात् वा सर्वकारेण क्रयणं प्रतिबन्धयितुं स्थाने स्थायी समाधानं अन्वेष्टव्यं भविष्यति येन एमएसपी-व्यवस्था अधिका कृषक-अनुकूलः भवितुम् अर्हति ।

  • editor

    Related Posts

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    लखनऊ/वार्ताहर:। भारतीयसंस्कृतौ गुरुशिष्ययोः सम्बन्धः आदर्शः इति मन्यते। गुरुकुलस्य परम्परायां गुरुशिष्ययोः परस्परं प्रति विश्वासः, आदरः, समर्पणं च अस्य सम्बन्धस्य आधारः अभवत्। एषः सम्बन्धः केवलं शिक्षायां ज्ञाने च सीमितः नासीत्, अपितु शिष्यस्य…

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    देहरादून/वार्ताहर:। शनिवासरे प्रथमः समूहः उत्तराखण्डात् कैलाशमान सरोवर यात्रायाः कृते प्रस्थितवान्। मुख्यमन्त्री पुष्करसिंहधामीः तनकपुर पर्यटन विश्राम गृहात् प्रथम समूहस्य ध्वजप्रहारं कृतवान्। अस्मिन् अवसरे मुख्यमन्त्री तीर्थयात्रिकाणां परम्परागत रूपेण स्वागतं कृत्वा उत्तराखण्डस्य सांस्कृतिक…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    • By editor
    • July 5, 2025
    • 10 views
    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    • By editor
    • July 5, 2025
    • 7 views
    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    • By editor
    • July 5, 2025
    • 7 views
    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    • By editor
    • July 5, 2025
    • 4 views
    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    • By editor
    • July 5, 2025
    • 8 views
    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    ठाकरे भ्रातरः स्वस्य ‘संयोग’ कृते भाषायाः नामधेयेन महाराष्ट्रे समाजस्य विभाजनं कृतवन्तः

    • By editor
    • July 5, 2025
    • 8 views

    You cannot copy content of this page