यदि अस्माकं राष्ट्रं धर्मं च सुरक्षितं भवति तर्हि वयं अपि सुरक्षिताः भविष्यामः- मुख्यमंत्री योगी आदित्यनाथः

लखनऊ/वार्ताहर:। उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः पुनः एकवारं प्रधानमन्त्री नरेन्द्रमोदीसंसदीयनिर्वाचनक्षेत्रे वाराणसीयां ७ दिसम्बर् शनिवासरे आक्रामकस्वरं स्वीकृत्य उक्तवान् यत् यावत् अस्माकं धर्मः सुरक्षितः अस्ति तावत् वयं अपि सुरक्षिताः स्मः। योगी स्वरावेद महामन्दिर धाम१९७७ तमे वर्षे आयोजिते विहङ्गमयोगसन्तसमाजस्य स्थापनायाः शताब्दी समारोहे भागं ग्रहीतुं आगतवान् आसीत्। एतस्मिन् समये सः स्वसम्बोधने अवदत् यत्, ‘प्रत्येकं कार्यं देशस्य नाम्ना भवेत्, अस्माकं व्यक्तिगतं अस्तित्वं नास्ति। यदि अस्माकं राष्ट्रं सुरक्षितं भवति तर्हि अस्माकं धर्मः अपि सुरक्षितः भविष्यति, यदि अस्माकं धर्मः सुरक्षितः अस्ति तर्हि वयम् अपि सुरक्षिताः भविष्यामः। योगी आदित्यनाथः शतवार्षिकोत्सवं सम्बोधयन् उक्तवान् यत् अयं देशः दासतायाः पाशैः बद्धः अस्ति। सद्गुरु सदाफालमहाराजः स्वाध्यात्म-अभ्यासेन सह अस्मान् दासता-शरीरात् मुक्तिं कर्तुं स्वतन्त्रता-आन्दोलने सक्रियरूपेण भागं गृहीतवान्। योगी उवाच – मौनेन एकाकी मा उपविशतु। यदा एकं कार्यं सम्पन्नं भवति तदा परं कार्यम् आरभणीयम्, परन्तु प्रत्येकं कार्यं देशस्य, सनातन धर्मस्य च नामधेयेन करणीयम्। सच्चिदा नन्दः देशस्य समाजस्य च परिस्थित्या प्रयागराज नगरे आरभ्यमाणस्य महाकुम्भस्य उल्लेखं कुर्वन् सी.एम.योगी अवदत् यत् यदि कुम्भः अत्र अस्ति तर्हि प्रयागराज नगरे१३ जनवरीतः महाकुम्भः आरभ्यते। प्रयागराज महाकुंभः सांस्कृतिक विरासतां रूपेण स्वीकृतः अस्ति। एतत् एव न, अस्माकं कृते अयं वर्षः अतीव महत्त्वपूर्णः अस्ति। प्रधानमन्त्री मोदी इत्यस्य नेतृत्वे २०२४ तमस्य वर्षस्य जनवरी-मासस्य २२ दिनाङ्के ५०० वर्षाणां प्रतीक्षायाः समाप्तिः रामलल्लाः पुनः अयोध्या नगरस्य भव्य मन्दिरस्य उपविष्टः भविष्यति। पीएम मोदी इत्यस्य कार्यकाले वाराणसीनगरे कृतानां विकासकार्यस्य उल्लेखं कुर्वन् योगी आदित्यनाथः अवदत् यत् अद्य काशी नूतना काशी इति भवन्तः अवश्यं पश्यन्ति। प्रधानमन्त्री मोदी १० वर्षेषु काशीं प्रकाशितवान्। अद्य काशीनगरे नमोघाट् अस्ति। न केवलं देशे अपितु विश्वस्य बृहत्तमः घाटः अस्ति, यस्य हेलीपैड् अपि अस्ति। काशीनगरस्य देवमन्दिराणां कायाकल्पः कृतः अस्ति।
आधारभूत संरचनायाः कार्यं-भवेत् तत् मार्गः, रेलः, वायुसंपर्कः च-अधुना २०१४ तः पूर्वं यत् आसीत् तस्मात् १०० गुणान् श्रेष्ठम् अस्ति। अधुना काशी-हल्दिया-योः मध्ये जलमार्गाणां उपयोगेन यात्रां कर्तुं शक्नुथ ।

  • editor

    Related Posts

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    लखनऊ/वार्ताहर:। भारतीयसंस्कृतौ गुरुशिष्ययोः सम्बन्धः आदर्शः इति मन्यते। गुरुकुलस्य परम्परायां गुरुशिष्ययोः परस्परं प्रति विश्वासः, आदरः, समर्पणं च अस्य सम्बन्धस्य आधारः अभवत्। एषः सम्बन्धः केवलं शिक्षायां ज्ञाने च सीमितः नासीत्, अपितु शिष्यस्य…

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    देहरादून/वार्ताहर:। शनिवासरे प्रथमः समूहः उत्तराखण्डात् कैलाशमान सरोवर यात्रायाः कृते प्रस्थितवान्। मुख्यमन्त्री पुष्करसिंहधामीः तनकपुर पर्यटन विश्राम गृहात् प्रथम समूहस्य ध्वजप्रहारं कृतवान्। अस्मिन् अवसरे मुख्यमन्त्री तीर्थयात्रिकाणां परम्परागत रूपेण स्वागतं कृत्वा उत्तराखण्डस्य सांस्कृतिक…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    • By editor
    • July 5, 2025
    • 10 views
    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    • By editor
    • July 5, 2025
    • 7 views
    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    • By editor
    • July 5, 2025
    • 8 views
    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    • By editor
    • July 5, 2025
    • 5 views
    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    • By editor
    • July 5, 2025
    • 8 views
    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    ठाकरे भ्रातरः स्वस्य ‘संयोग’ कृते भाषायाः नामधेयेन महाराष्ट्रे समाजस्य विभाजनं कृतवन्तः

    • By editor
    • July 5, 2025
    • 8 views

    You cannot copy content of this page