
नवदेहली। वैश्विक स्तरस्य भारतस्य महतीकूटनीतिक विजयःप्राप्ताअस्तितथा चभारतीयप्रतिनिधि मण्डलस्य भागस्य शशिथरूरस्य आक्षेपानन्तरं कोलम्बिया देशः आधिकारिकतया स्वस्य वक्तव्यं निवृत्तः यस्मिन् भारतीयाक्रमणानन्तरं पाकिस्ताने मृत्योः विषये शोकं प्रकटितवान् आसीत्। पूर्वं कोलम्बिया-सर्वकारेण पाकिस्ताने, पोके-देशे च आतज्र्वादीनां निगूढस्थानेषु भारतेन कृतस्य ऑपरेशन सिन्दूर्-इत्यस्य समये मारितानां जनानां विषये निराशा प्रकटिता आसीत् अस्मिन् विषये शशी थरूरः कोलम्बियादेशं गत्वा चिन्ताम्प्रकटितवान्,कोलम्बियासर्वकारस्य प्रतिक्रियायाः विषये निराशां च प्रकटितवान्। भारतीय प्रतिनिधिमण्डलं मिलित्वा कोलम्बियादेशस्य उपविदेशमन्त्रीरोजयोलाण्डा विलाविसेन्सिओ अवदत् यत्, ‘अद्य प्राप्तस्य स्पष्टीकरणस्य आधारेण, अधुना वास्तविकस्थितेः, द्वन्द्वस्य, काश्मीरे किं घटितस्य च विषये अस्माकं समीपे यत् सूचना अस्ति तस्य आधारेण वयं वार्तालापं निरन्तरं कर्तुं शक्नुमः इति वयं विश्वसिमः। कोलम्बिया-सर्वकारस्य हाले प्रतिक्रियायाः विषये वक्तव्यं दत्त्वा काङ्ग्रेस-सांसदः शशि-थरूरः अवदत् यत् उपविदेशमन्त्री अतीव विनयेन उल्लेखितवान् यत् सः यत् वक्तव्यं निवृत्तवान् यस्मिन् विषये अस्माभिः चिन्ता व्यक्ता आसीत् तथा च सः अस्माकं स्थितिं पूर्णतया अवगच्छति, अस्माकं कृते एतत् अतीव मूल्यवान् अस्ति।आतज्र्वादविषये भारतस्य कठोरः स्थितिः गुरुवासरे कोलम्बिया राजधानीयां शशि थरूरः आतज्र्वाद विषये भारतस्य स्थितिविषये विस्तरेण उक्तवान्। अस्मिन् काले सः सिन्दूर-कार्यक्रमस्य विषये सूचनां दत्तवान् पाकिस्तानस्य प्रति शोकं प्रकटयितुं कोलम्बिया-सर्वकारस्य प्रतिक्रियायाः विषये निराशां च प्रकटितवान्। प्रतिनिधि मण्डलस्य भागः आसीत् भाजपा सांसद तेजस्वी सूर्यः अवदत् यत्, थरूरः आतज्र्वाद विषये भारतस्य स्थितिं पुनः उक्तवान् तथा च कोलम्बिया देशस्य प्रतिक्रियायाः विषये निराशां प्रकटितवान्, यत् भारते आतज्र्वादस्य पीडितानां प्रति सहानुभूतिम् अभिव्यक्तुं स्थाने पाकिस्ताने प्राणानां सम्पत्तिनां च हानिः इति विषये शोकं प्रकटितवान्।