
प्रयागराज:। वार्ताहर:। अस्मिन् ऋतौ यत्र एकतः नगरवासिनां जीवनं कठिनं जातम्, अपरतः पारम्परिकदेशीयः उपायः ‘मटका’ पुनः चर्चायां आगतः। प्रयागराजसहितं सम्पूर्णे पूर्वांचले मृत्तिका घटानां, घैलानां च माङ्गल्यां महती वृद्धिः अभवत्। विशेषं तु एतत् यत् एतेषां घटानां वर्धमान मागधानापि प्रजापतिसमुदायस्य कुम्भकारानाम् मुखयोः कान्तिः पुनः आगतवती अस्ति। प्रजापति समुदायः चिरकालात् मृत्तिका घटनिर्माणस्य पारम्परिकशिल्पेन सह सम्बद्धः अस्ति। आधुनिक प्रौद्योगिक्याः प्लास्टिकस्य च वर्धमानस्य उपयोगस्य मध्ये अयं व्यवसायः प्रायः अनामिकः जातः आसीत्। परन्तु यथा एव तप्ततापः ठोकति स्म, जनाः प्राकृतिकौषधं प्रति गतवन्तः, तथैव घटः पुनः ‘दरिद्राणां शीतलकम्’ इति वदन् स्वीकर्तुं आरब्धम् प्रयागराजस्य झुनसी, फफामौ, तेलियार गञ्ज क्षेत्रेषु निवसन्तः बहवः कुम्भकारपरिवाराः अधुना दिवारात्रौ घटनिर्माणे प्रवृत्ताः सन्ति। विशेषतः अस्मिन् समये टोंटी युक्तानां घटानां, डिजाइनर पिचरस्य च माङ्गल्यं सर्वाधिकं भवति। एकः कुम्भकारः अवदत् यत्, ‘अस्मिन् समये गतवर्षस्य अपेक्षया द्विगुणाः घटाः विक्रीयन्ते। जनानां कृते टोंटीयुक्तः घटः अधिकं रोचते यतः सः सुन्दरः दृश्यते, तस्य उपयोगः अपि सुलभः अस्ति। अनेन द्वौ लाभौ प्राप्तौ। एकतः सामान्यजनाः विद्युत् व्ययम् अकुर्वन् शीतलं, स्वस्थं जलं प्राप्नुवन्ति, अपरतः प्रजापति समुदायस्य जनाः पुनः रोजगारं प्राप्तुं आरब्धाः सन्ति।
घटे स्थापितं जलं न केवलं शरीरं शीतलं करोति, अपितु पर्यावरणाय अपि लाभप्रदं भवति।
अयं प्राकृतिकः शीतलकः न प्लास्टिकस्य उत्पादनं करोति, न च विद्युत् उपभोगं करोति ।
एषः पारम्परिकः देसी-उपचारः न केवलं शरीरं शीतलं करोति, अपितु लोककला, रोजगारं, संस्कृतिं च पुनः सजीवं करोति ।