
शम्भूनाथ त्रिपाठी/प्र्रयागराज। प्रयागराजस्य संगमक्षेत्रं यत्रविश्वस्य बृहत्तमः आध्यात्मिकमेला महाकुम्भः आयोजितः, यत्रविश्वस्य सर्वेभ्यः ६७ कोटिभ्यः अधिकाः भक्ताः स्नानार्थं प्राप्तवन्तः, सः अधुना जलप्रलयस्य ग्रस्तः अस्ति। यत्र महाकुम्भस्य कृते नूतनं नगरं महाकुम्भनगरं निवसति स्म, अस्मिन् समये सर्वतः केवलं जलमेव दृश्यते। सेक्टर् २०, २१ च यत्र सर्वे अखाराः निवसन्ति स्म, तत्र साधूनां समागमः आसीत्, कल्पवासिनः कल्पवं कुर्वन्ति स्म, तत् स्थानम् अधुना अचिन्त्यम् अस्ति वस्तुतः गङ्गायाः यमुनायाश्च जलस्तरस्य निरन्तरवृद्ध्या एषा स्थितिः भवति। उभयोः नद्ययोः जलस्तरः संकटस्तरं प्राप्तुं प्रवृत्तः अस्ति। अनेन कच्छरीक्षेत्रेषु निवसतां जनानां कृते संकटः वर्धितः अस्ति। जनाः स्वयमेव सुरक्षित स्थानेषु गन्तुं आरब्धाः सन्ति। सलोरी, बगदा, अशोक नगर, नेवादा, राजापुर, तेलियारगंज इत्यादिषु क्षेत्रेषु जल प्रलयस्य खतरावर्धितः अस्ति। कालः मंगलवासरे अपराह्णे गङ्गायाः यमुनायाश्च जलं संगम क्षेत्रे स्थितं बड़े हनुमञ्जीमन्दिरं प्राप्तम्। बृहत् हनुमञ्जी पवित्रजलेन भव्यस्नानं कृतवान्। हनुमञ्जी इदानाजले सुप्तः अस्ति। तस्य चञ्चलमूर्तिः भक्तानां दर्शनार्थं ऊर्ध्व तलस्य उपरि स्थापिता अस्ति। एवमेव अक्षयवतस्य दर्शनम् अपि अधुना निरुद्धम् अस्ति। प्रवेशबिन्दुपर्यन्तं जलं पूरितम् अस्ति। बाढ़ राहत शिविर सक्रिय जल प्रलयस्य सम्भावनाम् अवलोक्य प्रशासनेन सज्जता अपि तीव्रता कृता अस्ति। एनी बेसान्ट् विद्यालयं बघडानगरे राहत शिबिरं कृतम् अस्ति। लेखपाल इत्यादयः विभाग कर्मचारिणः तत्र कार्ये स्थापिताः सन्ति। सदरबाजारे स्थापिते जलप्रलय राहत शिविरे सर्वा व्यवस्थां कर्तुं निर्देशाः दत्ताः सन्ति। जलप्रलये अटन्ति चेत् तत्क्षण मेव एतेषु शिविरेषु जनान् आनेतुं निर्देशाः दत्ताः सन्ति। अस्य कृते एनडीआरएफ-नागरिकरक्षा-दलः निरन्तरं भ्रमणं कुर्वन् अस्ति प्रयागराजे माँ गङ्गा सावनस्य पञ्चमे दिने मंगलवासरे अपराह्णे प्रायः २:१५ वादने आलम्बितहनुमानजीं स्नानं कृतवती। गङ्गायाः मन्दिरं प्रविष्टमात्रेण महन्तबलवीरगिरिः आरतीं कृतवान्। अनेन सह माँ गङ्गायाः हनुमानजी इत्यस्य च जयजयकारः मन्दिरे प्रतिध्वनितुं आरब्ध। घण्टाः ध्वन्यन्ते स्म, पुष्पाणि च प्रदत्तानि आसन्। गर्भगृहं गङ्गजलेन पूर्णतया पूरितमात्रेण महन्तबलवीरगिरिः हनुमञ्जीं नूतनवस्त्रं धारयति स्म। अस्मिन् काले माँ गङ्गायाः दुग्धं दत्त्वा पूज्यते स्म। पूजायाः अनन्तरं मन्दिरं निरुद्धम् अभवत्। अपि च हनुमञ्ज्याः प्रतीकात्मका मूर्तिः पूजार्थं बहिः स्थापिता आसीत्। ज्ञातव्यं यत् प्रतिवर्षं सर्वे भक्ताः उत्सुकता पूर्वकं आश्रितस्य हनुमञ्ज्याः गङ्गास्नानस्य प्रतीक्षां कुर्वन्ति। मन्दिर प्रशासनम् अपि अस्मिन् विशेष समये पूजायाः सज्जतां पूर्वमेव करोति। बाघाम्बरीमार्गे पेयजलस्य पाइपलाइनः पतितः, मार्गः गुहायां गतः वर्षासमये बाघाम्बरीमार्गे यूसीओबैज्र्स्य शाखायाः समीपे मार्गः पतितः। अपि च अत्र पेयजलप्रदायस्य मुख्यनलिकायाः अपि क्षतिः अभवत्। तस्मात् जलं तीव्रवेगेन बहिः प्रवहति स्म। तस्मिन् एव काले एकः द्विचक्रिकायाः चालकः गर्ते पतित्वा चोटितः अभवत्। अल्लाहपुरस्य ८० पादपरिमितमार्गे द्वयोः स्थानयोः मार्गः पतितः अस्ति। अद्यापि तेषां मरम्मतं न कृतम्। अधुना अल्लाहपुरस्य बघाम्बरीमार्गे एकः गर्तः निर्मितः अस्ति। पेयजलस्य पाइपलाइने बहुदिनानि यावत् लीकेजः आसीत् इति कथ्यते तथा च वर्षाकाले वाहनानां दबावः वर्धितः तदा मंगलवासरे लीकेजः अधिकः अभवत्। मुख्यपाइपलाइनस्य क्षतिकारणात् मार्गे जलं तीव्रवेगेन बहिः प्रवाहितुं आरब्धम्। अनेन गर्तंपूरयित्वा मार्गे जलप्रवाहः जातः। जलपूरितस्य गर्तस्य कारणात् गर्तं न दृश्यते स्म, तस्मिन्पतित्वा एकः द्विचक्रिकायाः चालकः क्षतिग्रस्तः अभवत्। स्थानीय जनाः यातायात बाधां स्थापयित्वा गर्तं आच्छादितवन्तः। परन्तु जल प्रवाहस्य, बाधायाः च कारणेन यातायातस्य प्रभावः अभवत्। पाइपलाइनस्यक्षतिकारणात् पेयजल संकटस्य अपि सम्भावना वर्तते। पार्षदाः विनयमिश्रः,सोनूपटेलः इत्यादयः जलकालस्य, नगरनिगमस्य च अधिकारिणः अस्य विषये सूचितवन्तः परन्तु पाइपलाइनस्य मरम्मतार्थं समयः स्यात् इति कथ्यते। एतदतिरिक्तं मुख्य पाइप लाइनत्वात् तस्य मरम्मतात् पूर्वं बहवः नलीकूपाः पिधायितव्याः भविष्यन्ति। एतादृशे सति सम्बन्धित स्थानानां जलप्रदायः स्थगितव्यः भविष्यति।
जलप्रलयेन वर्षायां नालीयाः अतिप्रवाहस्य कारणेन परेड ग्राउण्ड् इत्यत्र स्थितस्य उपनिवेशस्य जनानां कष्टानि वर्धितानि सन्ति। उपनिवेशः जलेन पूरितः अस्ति। अस्य कारणात् अनेकेषां कुटुम्बानां स्थानं परिवर्तनं कर्तव्यम् अस्ति। एतेषां जनानां उच्चतरपक्षे कुटीराणि निर्मिताः सन्ति। जलप्लावनस्य संकटः इदानीं ठोकितुं आरब्धः अस्ति। मंगलवासरे यमुना-नगरस्य जलस्तरस्य न्यूनता निश्चितरूपेण अभवत् किन्तु गङ्गायाः प्रवाहः अस्ति। यदि गङ्गायाः जलस्तरस्य वृद्धिः एवं भवति तर्हि एकदिनद्वयेन वा बघडा-नेवाडा-सहितानाम् अनेकानां क्षेत्राणां बस्तीषु जल प्लावनजलं प्रविशति। एतत् दृष्ट्वा जलप्रलय-राहत शिबिरेषु आवश्यकव्यवस्थायाः निर्देशाः प्रदत्ताः सन्ति गङ्गायाः जलस्तरस्य वर्धमानस्य कारणात् बड़ी हनुमानमन्दिरस्य गलियारे जलप्लावनम् अभवत्। अस्य कारणात् भक्ताः कतिपयान् दिनानि यावत् मन्दिरं न आगच्छन्तु इति आह्वानं क्रियते। विगत २४ घण्टेषु गङ्गायाः जलस्तरः ११५ से.मी. तस्मिन् एव काले यमुनायां ८५से.मी.वृद्धिः अपि अभवत्। फलतः मंगलवासरे सायं फफामौ गङ्गायाः जलस्तरः ८१.७४ मीटर् यावत् अभवत्।
।एतादृशेपरिस्थितौ बुधवासरस्य प्रातःपर्यन्तं जलस्तरस्य ८२ मीटर् पारस्य सम्भावना वर्तते।यमुना-नगरस्यजलस्तरःअपि८१.५० अतिक्रान्तः अस्ति। मध्याह्न १२ वादनस्य अनन्तरं यमुना-जलस्तरस्य न्यूनता अभवत् इति निश्चितरूपेण राहतस्य विषयः अस्ति। तस्मिन् एव काले अपराह्णे प्रायः २:१५ वादने गंगाजी हनुमानमन्दिरस्य गर्भगृहे प्रवेशं कृतवान् । नदीयाः अग्रमार्गः उभयपट्टिकासु मग्नः अस्ति । बघडा-नगरस्य नीच-वस्तीं जलं प्राप्तम् अस्ति । गङ्गायाः जलं तरङ्गैः सह बस्तीमार्गं प्राप्तुं आरब्धम् अस्ति। नेवाडादेशे अपि जलप्लावनजलं बस्तीयाः अत्यन्तं समीपं प्राप्तम् अस्ति । एतादृशे सति बुधवासरपर्यन्तं बस्तौ जलस्य प्रवेशस्य सम्भावना वर्तते। बद्रा सोनाओटी-नगरं झुंसी-नगरं प्रति अपि सम्बद्धं मार्गं जलं प्राप्तम् अस्ति । गङ्गायाः वर्धमानं जलस्तरं दृष्ट्वा अन्येभ्यः क्षेत्रेभ्यः ग्रामस्य विच्छेदस्य सम्भावना वर्तते ।