मोदी उक्तवान्-महामारी इत्यनेन दर्शितं यत् रोगस्य पासपोर्टस्य आवश्यकता नास्ति-जनानां स्वास्थ्यं पृथिवी च सम्बद्धा अस्ति

नवदेहली। पीएम मोदी ब्रिक्स-शिखरसम्मेलने पर्यावरणम्, जलवायु सम्मेलनं वैश्विक स्वास्थ्यम् इत्यादिषु विषयेषु भाषितवान्। सः अवदत् यत् जनानां पृथिव्याः च स्वास्थ्यं परस्परं सम्बद्धम् अस्ति।
मोदी उक्तवान्- कोरोना महामारी इत्यनेन ज्ञातं यत् रोगस्य पासपोर्टस्य वीजायाः वा आवश्यकता नास्ति तस्य समाधानं च मिलित्वा अन्वेष्टव्यम् अस्ति। अतः अस्माकं ग्रहस्य स्वस्थतायै अस्माभिः मिलित्वा कार्यं कर्तव्यम् अस्ति ब्रिक्स-शिखर-सम्मेलने भारतस्य आयुष्मान-भारत-योजनायाःउल्लेखं कुर्वन् प्रधानमन्त्री मोदी अस्याः योजनायाः विषये गर्वितः इति अवदत्, यतः एषा योजना विश्वस्य बृहत्तमा स्वास्थ्यबीमा योजना अस्ति। सः अवदत् यत् भारतेन स्वास्थ्य व्यवस्थायाः उन्नयनार्थं प्रौद्योगिक्याः पूर्णतया उपयोगः कृतः। मोदी इत्यनेन अपि उक्तं यत् भारते पारम्परिकाः चिकित्साविधयः अपि सन्ति, येन जनाः स्वस्थाः भवितुं साहाय्यं कुर्वन्ति। ततः पूर्वं रविवासरे आयोजिते १७ तमे ब्रिक्ससम्मेलने ब्रिक्सदेशैः ३१ पृष्ठानां १२६ बिन्दुनाञ्च संयुक्तघोषणा जारीकृता। तया पहलगाम-आतज्र्वादीनां आक्रमणस्य, इरान्-देशे इजरायल्-देशस्य आक्रमणस्य च निन्दा कृता।
ततः पूर्वं जुलै-मासस्य प्रथमे दिनाङ्के भारत-अमेरिका-जापान-ऑस्ट्रेलिया-देशयोः सहभागितायाः क्वाड्-समूहस्य विदेशमन्त्रिणां समागमे पहलगम-आक्रमणस्य निन्दा कृता प्रधानमन्त्री नरेन्द्रमोदी अस्मिन् शिखरसम्मेलने उक्तवान् यत् पहलगाम-आतज्र्वादी-आक्रमणं न केवलं भारते अपितु सम्पूर्ण-मानवतायां आक्रमणम् अस्ति। आतज्र्वादस्य निन्दा अस्माकं सिद्धान्तः भवेत्, न तु सुविधा। तेन सह सः नूतन विश्वव्यवस्थायाः आग्रहं उत्थापितवान्। पीएम इत्यनेन उक्तं यत्, ‘२० शताब्द्यां निर्मिताः वैश्विक संस्थाः एकविंशति शतकस्य आव्हानानां निवारणे असफलाः सन्ति।’ एआइ-युगे प्रतिसप्ताहं प्रौद्योगिकी अद्यतनं भवति, परन्तु वैश्विकसंस्था ८० वर्षेषु एकवारं अपि अद्यतनं न भवति। २० शताब्द्याः टज्र्णयन्त्राणि २१ शताब्द्याः सॉफ्टवेयरं चालयितुं न शक्नुवन्ति।’
तस्मिन् एव काले अमेरिकीराष्ट्रपतिः डोनाल्ड ट्रम्पः ब्रिक्स्-संस्थायां सम्मिलितुं इच्छन्तीनां नूतनानां देशानाम् अतिरिक्तं १०ज्ञ् शुल्कं घोषितवान्। पीएम मोदी उक्तवान् यत् ब्रिक्सदेशानां भिन्नचिन्तनं बहुध्रुवीय विश्वस्य विश्वासः च तस्य बृहत्तमं बलम् अस्ति। सः अवदत् यत् बैंकेन केवलं तेषु परियोजनासु धनं निवेशयितव्यं येषु आवश्यकाः सन्ति, दीर्घकालीनलाभाः सन्ति, येषां बैंकस्य विश्वसनीयतां निर्वाहयिष्यति। पीएम मोदी ब्रिक्स-संशोधन केन्द्रस्य निर्माणस्य प्रस्तावम् अयच्छत् यत्र सर्वे देशाः विज्ञान-प्रौद्योगिक्याः विषये मिलित्वा कार्यं कर्तुं शक्नुवन्ति। मोदी उक्तवान् यत् कस्यापि देशस्य कस्यापि संसाधनस्य केवलं स्वहिताय वा शस्त्ररूपेण वा उपयोगं कर्तुं अधिकारः नास्ति। सः अवदत् यत् अस्माभिः एतादृशी व्यवस्था निर्मातव्या यत् कापि अज्र्ीय सूचना वास्तविकी अस्ति वा न वा, सा कुतः आगता इति, तस्याः दुरुपयोगः न कर्तव्यः इति। पीएम मोदी इत्यनेन उक्तं यत् भारतं शीघ्रमेव कृत्रिम बुद्धिविषये महत् सम्मेलनं करिष्यति, यस्मिन् तस्य आव्हानानांसद्प्रयोगस्य च चर्चा भविष्यति। अमेरिकी राष्ट्रपतिः डोनाल्ड ट्रम्पः ब्रिक्स्-सङ्घस्य सदस्यानां कृते धमकीम् अयच्छत्। सः रविवासरे स्वस्य सामाजिक माध्यममञ्चे इत्यत्र लिखितवान् यत् यः कोऽपि देशः अमेरिकी-ब्रिक्स-विरोधी-नीतिभिः सह सङ्गतिं करोति सः अतिरिक्तं १०प्र्रतिशतं शुल्कं गृह्णीयात् इति। अस्मात् कोऽपि मुक्तः न भविष्यति वस्तुतः ब्रिक्स-घोषणायां विश्वव्यापारसङ्गठनस्य नियमानाम् विरुद्धं वर्धमानशुल्कानां विषये चिन्ता प्रकटिता। एतेषां शुल्कानां वर्णनं वैश्विक व्यापारस्य, आपूर्ति शृङ्खलायाः च कृते खतरा इति कृतम्। परन्तु तस्मिन् अमेरिका देशस्य प्रत्यक्षं नाम न आसीत्।
चीनदेशः ब्रिक्सदेशेभ्यः वैश्विक व्यवस्था सुधारार्थं आह्वानं करोति-चीनदेशः ब्रिक्सदेशेभ्यः वैश्विक व्यवस्था सुधारार्थं आह्वानं कृतवान् अस्ति। चीनस्य प्रधानमन्त्री ली केकियाङ्ग् इत्यनेन रविवासरे ब्रिक्स्-सङ्घस्य १७ तमे सम्मेलने उक्तं यत्, उत्तम-विश्वस्य निर्माणार्थं वैश्विक-शासनस्य उन्नयनार्थं ब्रिक्स-देशैः अग्रणीभूमिका कर्तव्या इति। सः अवदत् यत् चीनदेशः ब्रिक्स्-देशैः सह शेषैः सह न्यायपूर्णं, समानं, प्रभावी, व्यवस्थितं च वैश्विकशासनं स्थापयितुं प्रतिबद्धः अस्ति। ब्रिक्सदेशानां संयुक्तघोषणायां प्रमुख बिन्दव नवीनसदस्याः भागीदार देशाः च इन्डोनेशिया ब्रिक्स्-सङ्घस्य पूर्णसदस्यं कृतम्। बेलारूस्,बोलिविया,कजाकिस्तान,क्यूबा, नाइजीरिया,मलेशिया,थाईलैण्ड्,वियतनाम, युगाण्डा,उज्बेकिस्तान च ब्रिक्स-साझेदारदेशेषु समाविष्टाः संयुक्तराष्ट्रसङ्घस्य भारतस्य ब्राजीलस्य च भूमिका चीन-रूसयोः संयुक्तराष्ट्रसङ्घस्य विशेषतया सुरक्षा परिषदः भारतस्य ब्राजीलस्य च अधिका भूमिकायाः समर्थनं कृतम्। जलवायुपरिवर्तनं तथा इत्यस्य सफलतायै प्रतिबद्धाः ब्रिक्सदेशाः, येन ळर्‍इण्ण्ण् तथा पेरिस् सम्झौतेः कार्यान्वयनार्थं सहायता भविष्यति। २०२८ तमे वर्षे ण्ध्झ्३३ इत्यस्य आतिथ्यं कर्तुं भारतस्य उम्मीदवारीयाः स्वागतं कृतम् ब्राजीलस्य २०२५ तमे वर्षे राष्ट्रपतित्वस्य प्रशंसा अभवत्। २०२६ तमे वर्षे ब्रिक्स-राष्ट्रपतिपदं स्वीकृत्य १८ तमे ब्रिक्स-शिखरसम्मेलनस्य आतिथ्यं कर्तुं भारतस्य समर्थनं कृतम्। अवैधप्रतिबन्धानां निन्दा ब्रिक्स देशाः एकपक्षीय प्रतिबन्धानां निन्दां कृतवन्तः ये अन्तर्राष्ट्रीय कानूनस्य संयुक्तराष्ट्रसङ्घस्य चर्टरस्य च विरुद्धं सन्ति। वैश्विक व्यापारः-विश्वव्यापारसङ्गठनस्य नियमानाम् विरुद्धं एकपक्षीय शुल्क निर्णयानां विषये चिन्ता उत्पन्ना। विकासशीलदेशानां अभेदभाव पूर्णव्यवहारं सहितं पारदर्शी, समावेशी च व्यापार व्यवस्थायाः समर्थनं कृतम्आतज्र्वादं कस्यापि धर्मस्य, देशस्य, सभ्यतायाः, जातीयसमूहस्य वा सह सम्बद्धंकर्तुंअस्वीकारः।जम्मू-कश्मीर-देशस्य पहलगाम्-नगरेएप्रिल-मासस्य२२दिनाङ्के आतज्र्वादीनां आक्रमणस्य, इरान्-देशे इजरायल्-देशस्य आक्रमणस्य च घोर-निन्दा कृता। संयुक्तराष्ट्रसङ्घेन घोषितानां आतज्र्वादिनां, आतज्र्वादीनां च सङ्गठनानां विरुद्धं ठोसकार्याणां आग्रहः कृतः। आतज्र्वाद विरुद्धं शून्य सहिष्णुतायाः, द्विगुणस्य अस्वीकारस्य च विषये बलं दत्तम्। बृहत् बिडाल गठबन्धनम् भारतस्य’अन्तर्राष्ट्रीय बृहत्बिडाल गठबन्धनम’ इति उपक्रमस्य स्वागतं कृतम्, यस्य उद्देश्यं दुर्लभजातीनां, विशेषतः बृहत्बिडालानां (यथा सिंहः, व्याघ्रः) संरक्षणाय सहकार्यं कर्तुं वर्तते। नवीन विकासबैज्र्ः वैश्विक दक्षिणे विकासे आधुनिकी करणे च एनडीबी इत्यस्य वर्धमानस्य भूमिकायाः प्रशंसा अभवत्। बैंकस्य स्थानीय मुद्रावित्त पोषणस्य, नवीन तायाः, स्थायि विकास परियोजनानां च समर्थनं वर्धयितुं चर्चा अभवत्। ब्राजीलदेशस्य रियो डी जनेरियोनगरे १७ तमे ब्रिक्स-शिखरसम्मेलनं प्रचलति। रविवासरे पीएम मोदी अपि तस्मिन् सम्मिलितः। सः ब्राजीलदेशस्य ३ दिवसीययात्रायां अस्ति।
सोमवासरे अर्थात् अद्य सायंकाले सः पर्यावरणसम्बद्धे मञ्चे भागं गृह्णीयात्। तदनन्तरं सः राज्यभ्रमणेन राजधानी ब्रासिलिया-नगरं अपि गमिष्यति। ब्रासिलिया नगरे पीएम मोदी राष्ट्रपति लुला दा सिल्वा इत्यनेन सह द्विपक्षीयसमागमं करिष्यति।
भारतीयविदेशमन्त्रालयेन उक्तं यत् अद्य भारतं ब्राजील् च चत्वारि सम्झौतानि हस्ताक्षरं करिष्यन्ति। ब्रिक्स् इत्यस्य आधिकारिक जालस्थलस्य अनुसारं ११ प्रमुखानां उदयमानानाम् अर्थव्यवस्थानां समूहः अस्ति । तेषु ब्राजील्, रूस, भारत, चीन, दक्षिण आप्रिâका, मिस्र, इथियोपिया, इरान्, संयुक्त अरब अमीरात् सऊदी अरब, इन्डोनेशिया च सन्ति। एतेषां देशानाम् आर्थिकराजनैतिकसामाजिकसहकार्यस्य प्रवर्धनम् अस्य उद्देश्यम् अस्ति। प्रारम्भे अस्मिन् ४ देशाः आसन्, येषां नाम इति आसीत्। एतत् नाम गोल्डमैन् सैच्स् इत्यस्य अर्थशास्त्रज्ञः जिम् ओ’नील् इत्यनेन २००१ तमे वर्षे दत्तम्।ततः सः अवदत् यत् ब्राजील्, रूस, भारतं, चीनं च आगामिषु दशकेषु वैश्विक-अर्थव्यवस्थां चालयिष्यन्ति इति। पश्चात् एते देशाः मिलित्वा एतत् नाम स्वीकृतवन्तः। सोवियतसङ्घस्य पतनस्य अनन्तरं २००० तमे वर्षे प्रारम्भिकवर्षेषु च विश्वस्य अर्थव्यवस्थायां पाश्चात्यदेशानां आधिपत्यं आसीत्।अमेरिकी-डॉलर्,अन्तर्राष्ट्रीयमुद्राकोषः इत्यादयः अन्तर्राष्ट्रीयसंस्थाः च निर्णयं कुर्वन्ति स्म।
अस्य अमेरिकन-प्रभुत्वस्य न्यूनीकरणाय रूस-भारत-चीन-ब्राजील्-देशाः इति नाम्ना एकत्र आगतवन्तः, यत् पश्चात् इति अभवत्। एतेषां देशानाम् उद्देश्यं वैश्विक दक्षिणस्य अर्थात् विकासशीलानाम् दरिद्राणां च देशानाम् स्वरं सुदृढं कर्तुं आसीत्। २००८-२००९ तमे वर्षे यदा पाश्चात्यदेशाः आर्थिकसंकटं गच्छन्तिस्म तदा ब्रिक्सदेशानां अर्थव्यवस्था तीव्रगत्या वर्धमाना आसीत्। आर्थिक संकटात् पूर्वं पाश्चात्य देशाः विश्वस्य अर्थव्यवस्थायाः ६० प्रतिशतं तः ८०ज्ञ् पर्यन्तं नियन्त्रयन्ति स्म, परन्तु मन्दगतिकाले ब्रिक्स देशानां आर्थिकवृद्ध्या ज्ञातं यत् तेषु द्रुतगत्या वर्धयितुं पाश्चात्यदेशैः सह स्पर्धां कर्तुं च क्षमता अस्ति २००९ तमे वर्षे रूसदेशस्य येकाटेरिन्बर्ग्-नगरे आयोजिते सभायां ब्रिक्स-देशाः बहुध्रुवीय-विश्वस्य कल्पनां कृतवन्तः, यत्र पाश्चात्य-देशानां आर्थिक-धारणा दुर्बलं भवति, सर्वेषां देशानाम् समानाधिकारः प्राप्यते २०१४ तमे वर्षे ब्रिक्स्-संस्थायाः महत् पदं स्वीकृत्य नूतनविकासबैज्र्स्य निर्माणं कृतम्, यत् आधारभूत संरचनानां कृते धनं प्रदाति। एतेन सह एकः आरक्षित कोषः अपि निर्मितः यत् एतेषां देशानाम् आर्थिक संकटकाले अमेरिकी-डॉलरस्य उपरि निर्भरता न भवति। ब्रिक्स-शिखर-सम्मेलनं २०२५ब्राजीलदेशस्य रियो-डी-जनेरियो-नगरेवैश्विक-व्यवस्थायाः कृते वैश्विक-दक्षिणस्य सहकार्यम’ इति विषये आयोजितम् आसीत्। प्रथमवारं अस्मिन् सत्रे १०सदस्यदेशाःभागंगृहीतवन्तःएतदतिरिक्त९ भागीदारदेशाः अपि भागं गृहीतवन्तः। ब्राजीलस्य राष्ट्रपतिः लूला दा सिल्वा ब्रिक्सं पाश्चात्यदेशानां विरोधान अपितुसमावेशी संस्थारूपेण प्रस्तुतुं प्रयतते। समावेशीविकासः,खाद्यसुरक्षा,जलवायुन्यायः इत्यादीनां विषयेषु चर्चां कर्तुं अस्य उद्देश्यम् अस्ति विगतकेषु वर्षेषु ब्रिक्सदेशेषु स्विफ्ट-देयता-व्यवस्थायाः पङ्क्तौ स्वस्य भुक्ति-व्यवस्थायाः निर्माणस्य विषये चर्चा भवति परन्तु अस्मिन् विषये अद्यापि सहमतिः न प्राप्ता, ठोसपदं च न गृहीतम्।
२०२३ तमे वर्षे ब्राजीलस्य राष्ट्रपतिः लूला दा सिल्वा एकस्मिन् शिखरसम्मेलने अवदत् यत् ब्रिक्स-सङ्गठनस्य देशेषु व्यापाराय नूतनं मुद्रां निर्मातव्यम् इति। सः प्रश्नं उत्थापितवान् आसीत् यत् वयं किमर्थं डॉलर-व्यापारं कुर्मः इति।

ब्रिक्सदेशैः भुक्तिव्यवस्थां स्वमुद्रा च निर्मातुं विचारः पाश्चात्यदेशानां विशेषतः अमेरिकादेशस्य कृते सर्वदा चिन्ताजनकः विषयः आसीत्

शपथग्रहणात् पूर्वमपि अमेरिकीराष्ट्रपतिः डोनाल्ड ट्रम्पः गतवर्षस्य डिसेम्बरमासे चेतवति स्म यत् यदि ब्रिक्सदेशाः एवम् कुर्वन्ति तर्हि तेषु शतप्रतिशतम् शुल्कं आरोपितं भविष्यति। ट्रम्पः अमेरिकी-डाॅलरस्य दुर्बलीकरणस्य षड्यंत्रम् इति उक्तवान् आसीत् ।

तथापि एतस्य सर्वस्य मध्ये भारतेन स्वस्थानं स्पष्टं कृतम् अस्ति। २०२४ तमस्य वर्षस्य डिसेम्बरमासे कतारराजधानी दोहानगरे मञ्चे वदन् जयशज्र्रः अवदत् यत् अमेरिकीडॉलरस्य दुर्बलीकरणे भारतस्य रुचिः नास्ति।

  • editor

    Related Posts

    अर्थव्यवस्थायाः विकासाय क्रियमाणानां प्रयत्नानाम् नूतनं गतिं दातुं नगरीकरणं महत्त्वपूर्णं साधनमस्ति-मुख्यमंत्री योगी आदित्यनाथ:

    अभय शुक्ल/लखनऊ। उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः अवदत् यत् प्रधानमन्त्री श्री नरेन्द्र मोदी इत्यनेन देशस्य ०५ खरब डॉलरस्य अर्थ व्यवस्थां कर्तुं लक्ष्यं निर्धारितम् अस्ति। तदनुसारं वयं उत्तरप्रदेशं ०१ खरब डॉलरस्य अर्थव्यवस्थां…

    एनडीए सभायां ऑपरेशन सिन्दूरस्य प्रशंसाम् कुर्वन् पीएम मोदी उक्तवान्-विपक्षः स्वस्य क्षतिं करोति

    नवदेहली। पाकिस्ताने आतज्र्वादीनां समूहानां विरुद्धं भारतस्य सैन्यकार्याणि ऑपरेशन सिन्दूर् इति विषये प्रधानमन्त्री नरेन्द्रमोदी मंगलवासरे एनडीए-सांसदानां कृते विस्तृतं वृत्तान्तं दत्तवान्। संसदस्य मानसूनसत्रे विपक्षस्य आग्रहेण आरब्धस्य ऑपरेशन सिन्दूरस्य विषये उष्ण विमर्शस्य अनन्तरं…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    अर्थव्यवस्थायाः विकासाय क्रियमाणानां प्रयत्नानाम् नूतनं गतिं दातुं नगरीकरणं महत्त्वपूर्णं साधनमस्ति-मुख्यमंत्री योगी आदित्यनाथ:

    • By editor
    • August 5, 2025
    • 2 views
    अर्थव्यवस्थायाः विकासाय क्रियमाणानां प्रयत्नानाम् नूतनं गतिं दातुं नगरीकरणं महत्त्वपूर्णं साधनमस्ति-मुख्यमंत्री योगी आदित्यनाथ:

    एनडीए सभायां ऑपरेशन सिन्दूरस्य प्रशंसाम् कुर्वन् पीएम मोदी उक्तवान्-विपक्षः स्वस्य क्षतिं करोति

    • By editor
    • August 5, 2025
    • 2 views
    एनडीए सभायां ऑपरेशन सिन्दूरस्य प्रशंसाम् कुर्वन् पीएम मोदी उक्तवान्-विपक्षः स्वस्य क्षतिं करोति

    उत्तरकाश्यां मेघः विस्फोटः, आकस्मिकजलप्रलयेन ४ जनाः मृताः, नैकानि गृहाणि नष्टानि इति अमितशाहः पुष्करधामी इत्यनेन सह भाषितवान्

    • By editor
    • August 5, 2025
    • 2 views
    उत्तरकाश्यां मेघः विस्फोटः, आकस्मिकजलप्रलयेन ४ जनाः मृताः, नैकानि गृहाणि नष्टानि इति अमितशाहः पुष्करधामी इत्यनेन सह भाषितवान्

    पश्चिमं प्रति प्रणामस्य युगः समाप्तः, ट्रम्पस्य भापनं उपरि मोदी इत्यस्य कूटनीतिः प्रबलः भविष्यति

    • By editor
    • August 5, 2025
    • 3 views
    पश्चिमं प्रति प्रणामस्य युगः समाप्तः, ट्रम्पस्य भापनं उपरि मोदी इत्यस्य कूटनीतिः प्रबलः भविष्यति

    यमुनायां जलस्तरः न्यूनीभवितुं आरब्धः, गङ्गायाः वेगः अपि स्थगितः, पञ्चलक्षाधिकजनसंख्या संकटापन्ना

    • By editor
    • August 5, 2025
    • 2 views
    यमुनायां जलस्तरः न्यूनीभवितुं आरब्धः, गङ्गायाः वेगः अपि स्थगितः, पञ्चलक्षाधिकजनसंख्या संकटापन्ना

    अधुना लक्षपतिदीदीतः कोटिपतिदीदीपर्यन्तं मुख्यमंत्री पुष्करसिंह धामी नूतनं मिशनं प्रवर्तयति स्म, महिलानां कृते महती घोषणा

    • By editor
    • August 5, 2025
    • 3 views
    अधुना लक्षपतिदीदीतः कोटिपतिदीदीपर्यन्तं मुख्यमंत्री पुष्करसिंह धामी नूतनं मिशनं प्रवर्तयति स्म, महिलानां कृते महती घोषणा

    You cannot copy content of this page