
मथुरा। श्री कृष्ण जन्माष्टमी अस्मिन् अवसरे सी.एम.योगी जन्मभूमिमन्दिरस्य कान्हा-नगरस्य दर्शनं कृतवान्। तदनन्तरं सः पञ्चजन्या सभागारं प्राप्तवान्। अत्र सः बालकान् बालरूपेण लाडयति स्म। स्वहस्तेन च तान् खीरं भोजयति स्म। अस्मिन् काले सः बालकानां कृते उपहारमपि दत्तवान्। मुख्यमन्त्री योगी आदित्यनाथः विगत अष्टवर्षेषु ३८ तमे वारं भगवान् श्रीकृष्णस्य मथुरानगरं गत्वा स्पष्टं कृतवान् यत् मथुरायाः विकासः अपि तस्य सर्वकारस्य मुख्यकार्यक्रमेषु समाविष्टः अस्ति। मुख्यमन्त्रीत्वे अधिकतमवारं मथुरा-भ्रमणस्य तस्य अभिलेखः, सनातन-आस्थायाः प्रति तस्य सर्वकारस्य गहन-सम्मानं समर्पणं च प्रतिबिम्बयति। काशी-अयोध्या इव अधुना मथुरा अपि योगी-सर्वकारस्य विकासस्य केन्द्रे आगतः। सीएम योगी स्वकार्यकाले १६० वारं काशी, अयोध्या ८५ वारं, अधुना मथुरा ३८ वारं गतवान् अस्ति। एषा संख्या दर्शयति यत् यस्मिन् धार्मिकनगरे तस्य ध्यानं वर्धते तस्य कायाकल्पः सुनिश्चितः भवति। अयोध्यायां काशी विश्वनाथधामस्य, भव्य राममन्दिरस्य च निर्माणानन्तरं अधुना तस्य पूर्णं ध्यानं कृष्णनगरस्य विकासे वर्तते। एतेन ज्ञायते यत् योगी सर्वकारः भारतस्य त्रयाणां प्रमुखानां धार्मिक नगराणां विश्वमञ्चे स्थापनार्थं प्रतिबद्धः अस्ति।