मुख्यमन्त्री योगी आदित्यनाथः पुण्यशीलछात्राणां सम्मानं करिष्यति, तेभ्यः एकलक्षरूप्यकाणि, पदकानि च दास्यन्ति

लखनऊ। उत्तरप्रदेशस्य योगीसर्वकारः पुण्यशील छात्राणां प्रोत्साहनार्थं अपरं महत्त्वपूर्णं पदं ग्रहीतुंगच्छति। मुख्यमन्त्री योगी आदित्यनाथः गुरुवासरे १२ जून दिनाङ्केराजधानी लखनऊनगरस्य लोकभवन सभागारस्य विभिन्नमण्डलानां उच्चविद्यालयस्य तथा मध्यवर्ती परीक्षा २०२५इत्यस्यशीर्षस्थानां छात्राणां अभिनन्दनं करिष्यति। शिक्षाक्षेत्रे प्रगतिशीलप्रगतेः प्रतिभानां मान्यतायाः च एषा अभिनवः उपक्रमः योगीसर्वकारस्य छात्रकेन्द्रित नीतीनां प्रत्यक्ष प्रमाणं मन्यते। माध्यमिक शिक्षानिदेशक डॉ. महेन्द्रस्य मते राज्यस्तरीयकार्यक्रमे कुलम् १६६ मेधावी छात्राणां मुख्यमन्त्री १ लक्षरूप्यकाणि, टैबलेट, प्रशस्ति पत्रं, पदकं च दत्त्वा सम्मानितानि भविष्यन्ति। अस्मिन् यूपीबोर्डस्य,संस्कृतशिक्षापरिषदः,सीबीएसई, आईसीएसई बोर्डस्य च शीर्ष-१०-१० छात्राः सन्ति। अस्मिन् अवसरे प्रत्येकेन छात्रेण सह एकः अभिभावकः अपि आमन्त्रितः अस्ति। योगीसर्वकारस्य एषा उपक्रमः न केवलं छात्राणां परिश्रमं स्वीकुर्वति, अपितु अन्येभ्यः छात्रेभ्यः अपि उत्तमं प्रदर्शनं कर्तुं प्रेरयति। जिल्हेषु अपि अभिनन्दनं भविष्यति तस्मिन् एव दिने अपराह्णे सर्वेषु ७५ जिल्हेषु जिलास्तरीयं अभिनन्दनसमारोहस्य आयोजनं भविष्यति, यत्र १५०८ छात्राणां (७५८ उच्च विद्यालयः ७५० मध्यवर्ती च) २१,००० रुप्यकाणि, टैब्लेट्, प्रशस्तिपत्रं, पदकं च अभिनन्दितानि भविष्यन्ति। एते अभिनन्दन समारोहाः प्रभारीमन्त्री, जनप्रतिनिधिभिः वा जिलादण्डाधिकारिभिः वा दीयते। एते कार्यक्रमाः अपि सञ्चालिताः भविष्यन्ति केन्द्रीय-राज्य-स्तरस्य बोर्ड-परीक्षायां उच्चाज्र्ं प्राप्तानां पुण्य-छात्राणां अभिनन्दन-समारोहस्य, टैब्लेट्-वितरणस्य च सह ६८ तमे राष्ट्रिय विद्यालय क्रीडा प्रतियोगिता २०२४-२५ मध्ये राज्यस्य स्वर्णपदक विजेतानां खिलाडयः मुख्यमन्त्री विद्यालय क्रीडा पुरस्कारेण सम्मानिताः भविष्यन्ति। एतेन सह मुख्यमन्त्री उत्तरप्रदेशस्य माध्यमिक संस्कृत शिक्षा परिषदः, लखनऊ, माध्यमिक संस्कृत शिक्षा निदेशालयस्य च नूतनभवनस्य आधारशिला अपि स्थापयिष्यति। तत्सह कार्यक्रमे श्री काशीराज शासकीय संस्कृत माध्यमिक विद्यालयस्य चकिया, चन्दौर तथा श्री काशीराजशासकीयसंस्कृतमहाविद्यालय ज्ञानपीर, भदोही, शासकीय बालिका अन्तर महाविद्यालय, जगत नारायण मार्ग तथा नवीन भवन के आधारशिला अपि भविष्यति स्थापित। एतेन सह सर्वकारीय माध्यमिक विद्यालयेषु कौशल विकासाय स्वप्न प्रयोगशालायाः स्थापनायाः कृते एमओयू क्रियते।

  • editor

    Related Posts

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    लखनऊ/वार्ताहर:। भारतीयसंस्कृतौ गुरुशिष्ययोः सम्बन्धः आदर्शः इति मन्यते। गुरुकुलस्य परम्परायां गुरुशिष्ययोः परस्परं प्रति विश्वासः, आदरः, समर्पणं च अस्य सम्बन्धस्य आधारः अभवत्। एषः सम्बन्धः केवलं शिक्षायां ज्ञाने च सीमितः नासीत्, अपितु शिष्यस्य…

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    देहरादून/वार्ताहर:। शनिवासरे प्रथमः समूहः उत्तराखण्डात् कैलाशमान सरोवर यात्रायाः कृते प्रस्थितवान्। मुख्यमन्त्री पुष्करसिंहधामीः तनकपुर पर्यटन विश्राम गृहात् प्रथम समूहस्य ध्वजप्रहारं कृतवान्। अस्मिन् अवसरे मुख्यमन्त्री तीर्थयात्रिकाणां परम्परागत रूपेण स्वागतं कृत्वा उत्तराखण्डस्य सांस्कृतिक…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    • By editor
    • July 5, 2025
    • 11 views
    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    • By editor
    • July 5, 2025
    • 8 views
    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    • By editor
    • July 5, 2025
    • 10 views
    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    • By editor
    • July 5, 2025
    • 5 views
    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    • By editor
    • July 5, 2025
    • 8 views
    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    ठाकरे भ्रातरः स्वस्य ‘संयोग’ कृते भाषायाः नामधेयेन महाराष्ट्रे समाजस्य विभाजनं कृतवन्तः

    • By editor
    • July 5, 2025
    • 8 views

    You cannot copy content of this page