मुख्यमन्त्री योगी अयोध्यायां उक्तवान्, वृक्षाणां रोपणं कृत्वा रक्षणार्थं कार्यं कुर्वन्तु

अयोध्या। मुख्यमन्त्री योगी आदित्यनाथः अवदत् यत् सम्पूर्णं विश्वं प्राकृतिकविपदानां सम्मुखीभवति। अमेरिका इत्यादयः देशाः अपि अस्मात् सुरक्षिताः न सन्ति। अनियोजित विकासस्य परिणामः एतत्। एतादृशे परिस्थितौ अस्माभिः विकासेन सह पर्यावरणस्य रक्षणं कर्तव्यम् अस्ति। रोपण-अभियानेन अस्माकं मातुः प्रति कृतज्ञतां प्रकटयितुं अवसरः प्राप्यते, अतः अस्य अभियानस्य नाम ‘एक पेड माँ के नाम’ इति अभवत्। अद्यैव वृक्षान् रोपयन्तु, तेषां रक्षणाय, संरक्षणाय च कार्यं कुर्वन्तु। सः अवदत् यत् विकासेन सह पर्यावरणस्य रक्षणाय अनेकाः प्रकाराः प्रौद्योगिक्याः विकासाः कृताः सन्ति। तेन सह पर्यावरणस्य रक्षणं कुर्वन् विकासः अपि सुनिश्चितः कर्तुं शक्यते। एतयोः मध्ये सन्तुलनं कर्तव्यम् अस्ति। मुख्यमन्त्री उक्तवान् यत् विगत अष्टवर्षेषु उत्तरप्रदेशे २०४ कोटिः रोपाः रोपिताः सन्ति। एतेषु ७५ प्रतिशताधिकाः वृक्षाः जीविताः सन्ति। राज्यस्य वनक्षेत्रं पञ्चलक्ष एकरं वर्धितम् अस्ति। अधुना वयं तापतरङ्गात् हरिततरङ्गं प्रति गच्छामः। मुख्यमन्त्री योगी आदित्यनाथः बुधवासरे एकदिवसीययात्रायाः कृते अयोध्यां गत्वा वृक्षा रोपणस्य मेगा-अभियानस्य आरम्भं कृतवान्। अस्मिन् काले सः प्रथमं संकटमोचनहनुमानगढी-नगरं गत्वा राज्यस्य शान्ति-समृद्धि-प्रार्थनाम् अकरोत्। तदनन्तरं सी.एम. योगी श्री रामलालस्य दरबारे उपस्थितः भूत्वा आरतीं कृतवान् तथा च दर्शनं पूजां च कृत्वा प्रस्थान समये सी.एम. तस्मिन् एव काले सः मन्दिरपरिसरस्य परिक्रमाद्वारा राममन्दिरनिर्माणस्य प्रगतेः अवलोकनं कृतवान् तथा च रामदरबारस्य दर्शनपूजनम् अपि अकरोत्।
मुख्यमन्त्री संकटमोचनहनुमानगढीमन्दिरात् भ्रमणस्य आरम्भं कृतवान्। सः अत्र विधिपूर्वकं पूजां कृत्वा राज्यस्य जनानां सुखजीवनं प्रार्थितवान्। इतः बहिः आगत्य मुख्यमन्त्री श्री रामलालस्य दर्शनं कृतवान्। श्री रामलालस्य आरतीं कृत्वा मन्दिरस्य प्रदक्षिणम् अकरोत्, तेन सह रामदरबारे दर्शनपूजनम् अपि अकरोत्। अस्मिन् अवसरे सः मन्दिरनिर्माणस्य प्रगतेः विषये अपि सूचनां गृहीतवान्। राममन्दिरन्यासस्य अधिकारिभिः निर्माण कार्यस्य वर्तमानस्थितेः आगामियोजनानां च विषये सूचितम्। अयोध्यायां मुख्यमन्त्रिणः आगमनसमये महर्षि वाल्मीकि अन्तर्राष्ट्रीयविमानस्थानकेस्थानीय जनप्रतिनिधि भिः अधिकारिभिः च भव्यस्वागतं कृतम्। भवद्भ्यः कथयामः यत् मुख्यमन्त्री योगी इत्यस्य अयोध्यायाः प्रथमः भ्रमणः जुलैमासे अस्ति। पूर्वं सः राम दरबारस्य उद्घाटनस्यअवसरेजूनमासस्य ५ दिनाङ्के अत्र आगतः।

  • editor

    Related Posts

    बुण्देलखण्डक्षेत्रस्य विकासः सर्वकारस्य सर्वोच्चप्राथमिकता-योगी

    अभय शुक्ल/लखनऊ। मुख्यमन्त्रीयोगी आदित्य नाथः राज्यस्य सर्वतोमुखी विकासाय आरब्धस्य मण्डल-वार-जनप्रतिनिधि संवाद-श्रृङ्खलायाः अन्तर्गतं अद्य स्व-आधिकारिक-निवास स्थाने आहूतायां उच्चस्तरीय सभायां झाँसी-चित्रकूट धाम मण्डलस्य जनप्रतिनिधिभिः सह विकासकार्यस्य प्रगतेः समीक्षां कृतवान्। अस्मिन् अवसरे सः…

    उत्तरप्रदेशस्य स्थायि-सन्तुलित-विकासे कानपुर-मण्डलस्य भूमिका अतीव महत्त्वपूर्णा अस्ति- मुख्यमन्त्री

    नवदेहली। मुख्यमन्त्री योगी आदित्यनाथः अद्य स्वस्य आधिकारिक निवासस्थाने कानपुर मण्डलस्य जनप्रतिनिधिभिः सह विशेषसंवादसभां कृतवान्। अस्मिन् अवसरे मुख्यमन्त्री उक्तवान् यत् लोकनिर्माण विभागेन सम्बन्धित जनप्रतिनिधिभिः सह परामर्शं कृत्वा प्रस्तावितानां कार्याणां प्राथमिकता निर्णयेन…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    बुण्देलखण्डक्षेत्रस्य विकासः सर्वकारस्य सर्वोच्चप्राथमिकता-योगी

    • By editor
    • July 28, 2025
    • 17 views
    बुण्देलखण्डक्षेत्रस्य विकासः सर्वकारस्य सर्वोच्चप्राथमिकता-योगी

    उत्तरप्रदेशस्य स्थायि-सन्तुलित-विकासे कानपुर-मण्डलस्य भूमिका अतीव महत्त्वपूर्णा अस्ति- मुख्यमन्त्री

    • By editor
    • July 28, 2025
    • 10 views
    उत्तरप्रदेशस्य स्थायि-सन्तुलित-विकासे कानपुर-मण्डलस्य भूमिका अतीव महत्त्वपूर्णा अस्ति- मुख्यमन्त्री

    उत्तराखण्डे संस्कृतविकासाय संस्कृतशिक्षामन्त्रिणा शिष्टमण्डलै: सह मत्तुरुग्रामस्य कृतं दर्शनं

    • By editor
    • July 28, 2025
    • 10 views
    उत्तराखण्डे संस्कृतविकासाय संस्कृतशिक्षामन्त्रिणा शिष्टमण्डलै: सह मत्तुरुग्रामस्य कृतं दर्शनं

    सीएम धामी सावन सोमवासरे राज्यस्य जनानां कृते शुभकामनाम् अयच्छत्, सः स्वपत्न्या गीता इत्यनया सह पूजां कृतवान्

    • By editor
    • July 28, 2025
    • 10 views
    सीएम धामी सावन सोमवासरे राज्यस्य जनानां कृते शुभकामनाम् अयच्छत्, सः स्वपत्न्या गीता इत्यनया सह पूजां कृतवान्

    तीर्थस्थलेषु आकस्मिकं ‘भगदड़ं’स्पष्टानि उत्तराणि आग्रहयन्तः प्रबन्धनस्य भूमिकायाः विषये ज्वलन्तः प्रश्नाः उत्पद्यन्ते

    • By editor
    • July 28, 2025
    • 9 views
    तीर्थस्थलेषु आकस्मिकं ‘भगदड़ं’स्पष्टानि उत्तराणि आग्रहयन्तः प्रबन्धनस्य भूमिकायाः विषये ज्वलन्तः प्रश्नाः उत्पद्यन्ते

    उत्तरप्रदेशसंस्कृतसंस्थाने संस्कृत-संभाषण-कक्षयो: समापनसत्रम्

    • By editor
    • July 28, 2025
    • 8 views
    उत्तरप्रदेशसंस्कृतसंस्थाने संस्कृत-संभाषण-कक्षयो: समापनसत्रम्

    You cannot copy content of this page