
लखनऊ/वार्ताहर:। द्विदिवसीयभ्रमणेन गोरखपुरम् आगतः मुख्यमन्त्री योगी आदित्यनाथः द्वितीयदिनं यावत् भाटहटस्य पिपरीनगरे निर्मितस्य राज्यस्य प्रथमस्य आयुषविश्वविद्यालयस्य निरीक्षणं कृतवान्। सः अवदत् यत् गोरखपुरं राष्ट्रपतिं भव्यं स्वागतं करिष्यति। राष्ट्रपतिमार्गं द्रष्टुं योगी मार्गेण आयुष विश्वविद्यालयं प्राप्तवान्। सः सर्वाणि व्यवस्थानि क्रमेण स्थापयितुं निर्देशं दत्तवान्। मुख्यमन्त्री योगी आदित्यनाथःशुक्रवासरस्य अपराह्णतः शनिवासरस्य प्रातःपर्यन्तं राष्ट्रपतिस्य द्विदिवसीय यात्रायाः कार्यक्रमानां विषये निरन्तरं दृष्टिपातं कृतवान्। राष्ट्रपति द्रौपदी मुर्मू ३० जून दिनाङ्के एम्सगोरख पुरस्य प्रथमदीक्षांतसमारोहे भागं गृह्णीयात्। परदिने १ जुलै दिनाङ्के भटहटस्य पिपरीनगरे निर्मितस्य राज्यस्य प्रथमस्य महायोगीगुरुगोरखनाथ आयुषविश्व विद्यालयस्य उद्घाटनं करिष्यति तथा च सोनबरसा बाला पारस्य महायोगी गोरखनाथ विश्वविद्यालये शैक्षणिक भवनं, सभागारं, पञ्चकर्मकेन्द्रं च उद्घाट्य बालिका छात्रावासस्य शिलान्यासं करिष्यति। आयुष विश्वविद्यालयस्य उद्घाटनानन्तरं राष्ट्रपतिः गोरखनाथ मन्दिरस्य दर्शनं करिष्यति।
राष्ट्रपतिः मार्गमार्गेण यात्रां करिष्यति-शुक्रवासरे आयुष विश्वविद्यालये महायोगी गोरखनाथ विश्वविद्यालये च राष्ट्रपतिकार्यक्रमस्य सज्जतायाः निरीक्षणं कृत्वा शनिवासरे मुख्यमन्त्री गोरखनाथ मन्दिरात् आयुषविश्वविद्यालयपर्यन्तं मार्गमार्गेण गतः।
अस्याः यात्रायाः उद्देश्यं राष्ट्रपतिमार्गस्य निरीक्षणम् आसीत्। राष्ट्रपतिः अनेन मार्गेण यात्रां करिष्यति। मुख्यमन्त्री गोरखनाथमन्दिरात् नकाहा ओवरब्रिज, स्पोर्ट्स् कॉलेज स्क्वेर्, करीमनगर स्क्वेर्, झुंगिया मोद, मेडिकल कॉलेज रोड् मार्गेण आयुष विश्वविद्यालयम् आगतवान्। अत्र सा पुनः अधिकारिभिः सह सज्जतायाः समीक्षां कृतवती। राष्ट्रपतिस्य कार्यक्रमं भव्यं कर्तुं कोऽपि शिलाखण्डः अविवर्तितः न त्यक्तव्यः इति सा निर्देशं दत्तवती। मुख्यमन्त्री योगी आदित्यनाथः शनिवासरे प्रातःकाले राष्ट्रपति द्रौपदी मुर्मू इत्यस्य कार्यक्रमानां विषये आयुषविश्वविद्यालयं गमनात् पूर्वं गोरखनाथ मन्दिर भवने भाजपावरिष्ठाधिकारिभिः जनप्रतिनिधिभिः सह बैठकं कृतवान्। अस्मिन् काले सः अवदत् यत् राष्ट्रपतिस्य कार्यक्रमः स्मरणीयः भवतु इति सर्वैः पूर्णदायित्वेन कार्यं कर्तव्यम्।