
देहरादून/वार्ताहर:। ‘भ्रष्टाचारमुक्त उत्तराखण्ड’ कृते सीएम धामी द्वारा क्रियमाणानां प्रयासानां कृते धार्मिक सामाजिक संस्थाभिः सम्मानसमारोहस्य आयोजनं कृतम्। अस्मिन् अवसरे मुख्यमन्त्री सर्वेभ्यः भ्रष्टाचारमुक्तस्य उत्तराखण्डस्य शपथमपि प्रदत्तवान्। मुख्यमन्त्री राज्यं भ्रष्टाचारमुक्तं कर्तुं कृतानां पदानां विषये सूचनां दत्त्वा जनसमर्थनं अस्य अभियानस्य बृहत्तमं बलं इति वर्णितवान्। सः अवदत् यत् एषः अभिनन्दन समारोहः केवलं सम्मानः एव नास्ति, अपितु उत्तराखण्डस्य भ्रष्टाचारमुक्तस्य स्वप्नस्य साकारी करणस्य उत्सवः अस्ति। एषः सम्मानः उत्तराखण्डस्य १.२५ कोटिजनानाम् अस्ति, ये प्रामाणिकता, पारदर्शिता, उत्तरदायित्वं च इति मूल्यैः राज्यस्य विकासं प्रति गच्छन्ति। भ्रष्टाचारविरुद्धं यत् कार्यवाही क्रियते तत् व्यक्तिगतविजयः न, अपितु जनविश्वासस्य, ईमानदारीशक्तिः, युवानां अपेक्षाणां च विजयः इति मुख्यमन्त्री अवदत्। राज्यसर्वकारेण ‘शून्य सहिष्णुता’ इति नीतेः अन्तर्गतं पारदर्शिता सुनिश्चित्य प्रौद्योगिक्याः व्यापकः उपयोगः कृतः अस्ति, यस्मिन् ऑनलाइन स्थानान्तरण प्रक्रिया, परीक्षा व्यवस्थायाः निरीक्षणं, जनशिकायत निवारणार्थं सीएम हेल्पलाइन् १९०५, भ्रष्टाचारस्य शिकायतां कृते १०६४ इत्यादीनि व्यवस्थानि सन्ति।
मुख्यमन्त्री उक्तवान् यत् भर्तीपरीक्षासु अनियमिता, स्थानान्तरण-पोस्टिंग् इत्यत्र भ्रष्टाचारः, योजनासु आयोगः इत्यादिषु प्रकरणेषु कठोरकार्याणि कृता। विगतत्रिषु वर्षेषु भ्रष्टाचारसम्बद्धाः २०० तः अधिकाः जनाः कारागारे प्रेषिताः सन्ति। विगतचतुर्वर्षेषु राज्ये २४ सहस्राधिकानां जनानां सर्वकारीयकार्यं प्रदत्तम् अस्ति। मुख्यमन्त्री उक्तवान् यत् राज्ये एकरूप नागरिक संहिता कार्यान्वितं कृत्वा, कठोर विरोधी कानूनानि कृत्वा, भूजिहाद विरुद्धं कार्यवाही कृत्वा, प्रेमजिहाद विरुद्धं च धर्मान्तरण विरोधी, दङ्गाविरोधी कानूनानां माध्यमेन च शासनव्यवस्था सुदृढा कृता अस्ति। सः अवदत् यत् एतैः पदैः सिद्धं जातं यत् यदि प्रबलः इच्छाशक्तिः अस्ति तर्हि कस्यापि आव्हानस्य सफलतापूर्वकं सामना कर्तुं शक्यते।
ऑपरेशन कलानेमी निरन्तरं भविष्यति-मुख्यमन्त्री उक्तवान् यत् राज्ये अनुकरणकर्तृणां वास्तविक परिचयं प्रकाशयितुं ऑपरेशन कलानेमी चाल्यते। एतावता २०० तः अधिकाःशज्र्तिाःगृहीताः, येषु केचन बाङ्गलादेशीयाः घुसपैठिनः अपि सन्ति। मुख्यमन्त्री जनसामान्यं प्रति आह्वानं कृतवान् यत् ते तत्क्षणमेव एतादृशानां तत्त्वानां विषये पुलिसंसूचयन्तु।