मुख्यमंत्री धामी महोदयेन २० नवीनाः वातानुकूलित-यूटीसी-मिनी-वाहनानि ध्वजाज्र्तिानि, यानि देहरादून-मसूरी-नैनीताल-मार्गे प्रचलन्ति

देहरादून/वार्ताहर:। मुख्यमन्त्री पुष्करसिंहधामी इत्यनेन सोमवासरे उत्तराखण्डपरिवहननिगमेन संचालिताः २० नवीनाः वातानुकूलिताः यूटीसी मिनी (टेम्पो ट्रैवलर्) ध्वजाः प्रदर्शिताः। एतेषु १० टेम्पो ट्रैवलर-वाहनानि देहरादून-मसूरी-मार्गे, दश टेम्पो-ट्रैवलर्-वाहनानिचहल्द्वानीनैनीताल-मार्गे चालयिष्यन्ति।अनेन नैनीताल-हल्द्वानी-देहरादून-मसूरी-योः मध्ये जामस्य समस्या अपि न्यूनीभवति। मुख्यमन्त्री उक्तवान् यत् यदि एषा उपक्रमः सफला भवति तर्हि एतादृशानां सेवानां संख्या अधिका भविष्यति। सः शिबिरकार्यालयात् जीटीसी-हेलपड्-पर्यन्तं टेम्पो-ट्रैवलर्-इत्यनेन अपि गतःराज्यस्य परिवहन व्यवस्थायाः सुदृढीकरणे वातानुकूलितः टेम्पो ट्रैवलरः महत्त्वपूर्णः सिद्धः भविष्यति इति मुख्यमन्त्री अवदत्। परिवहननिगमः त्रयः वर्षाणि यावत् लाभे
एतेन यात्रिकाणां कृते सुरक्षिताः, सुचारुः, किफायती च यात्रासुविधाः प्राप्यन्ते, राज्यस्य आर्थिक-पर्यटन-क्रियाकलापाः अपि वर्धयिष्यन्ति। राज्यस्य प्रत्येकं क्षेत्रंउत्तममार्गजालेन विश्वसनीययानसेवाभिः च सम्बद्धं कर्तुं सर्वकारः प्रयतते इति उक्तवान्। अद्यत्वे परिवहन विभागः डिजिटलटिकटिंग्, ऑनलाइन बुकिंग्, ट्रैकिंग् सिस्टम् इत्यादीनां सेवानां माध्यमेन जनसामान्यं सुलभयात्राम् अयच्छति। उत्तराखण्ड परिवहननिगमस्य सुदृढीकरणस्य दिशि निरन्तरकार्यं क्रियते। फलतः परिवहननिगमस्य लाभः त्रयः वर्षाणि यावत् अस्ति। मुख्यमन्त्री उक्तवान् यत् विद्युत्बसाः अपि शीघ्रमेव परिवहननिगमस्य बसबेडेषु समाविष्टाः भविष्यन्ति, यस्य कृते बसयानक्रयणप्रक्रिया प्रचलति। सर्वकारेण स्वकर्मचारिणां चालक-सञ्चालकानां च बहूनां समस्यानां समाधानं कृतम् अस्ति । डीए-वर्धनं भवतु, ७ वेतनआयोगस्य अनुशंसानाम् कार्यान्वयनम् अथवा निगमे भर्तीद्वारा मानवसंसाधनवर्धनं भवतु, तेषां कल्याणार्थं पूर्णप्रतिबद्धतापूर्वकं कार्यं क्रियते।

  • editor

    Related Posts

    बुण्देलखण्डक्षेत्रस्य विकासः सर्वकारस्य सर्वोच्चप्राथमिकता-योगी

    अभय शुक्ल/लखनऊ। मुख्यमन्त्रीयोगी आदित्य नाथः राज्यस्य सर्वतोमुखी विकासाय आरब्धस्य मण्डल-वार-जनप्रतिनिधि संवाद-श्रृङ्खलायाः अन्तर्गतं अद्य स्व-आधिकारिक-निवास स्थाने आहूतायां उच्चस्तरीय सभायां झाँसी-चित्रकूट धाम मण्डलस्य जनप्रतिनिधिभिः सह विकासकार्यस्य प्रगतेः समीक्षां कृतवान्। अस्मिन् अवसरे सः…

    उत्तरप्रदेशस्य स्थायि-सन्तुलित-विकासे कानपुर-मण्डलस्य भूमिका अतीव महत्त्वपूर्णा अस्ति- मुख्यमन्त्री

    नवदेहली। मुख्यमन्त्री योगी आदित्यनाथः अद्य स्वस्य आधिकारिक निवासस्थाने कानपुर मण्डलस्य जनप्रतिनिधिभिः सह विशेषसंवादसभां कृतवान्। अस्मिन् अवसरे मुख्यमन्त्री उक्तवान् यत् लोकनिर्माण विभागेन सम्बन्धित जनप्रतिनिधिभिः सह परामर्शं कृत्वा प्रस्तावितानां कार्याणां प्राथमिकता निर्णयेन…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    बुण्देलखण्डक्षेत्रस्य विकासः सर्वकारस्य सर्वोच्चप्राथमिकता-योगी

    • By editor
    • July 28, 2025
    • 17 views
    बुण्देलखण्डक्षेत्रस्य विकासः सर्वकारस्य सर्वोच्चप्राथमिकता-योगी

    उत्तरप्रदेशस्य स्थायि-सन्तुलित-विकासे कानपुर-मण्डलस्य भूमिका अतीव महत्त्वपूर्णा अस्ति- मुख्यमन्त्री

    • By editor
    • July 28, 2025
    • 10 views
    उत्तरप्रदेशस्य स्थायि-सन्तुलित-विकासे कानपुर-मण्डलस्य भूमिका अतीव महत्त्वपूर्णा अस्ति- मुख्यमन्त्री

    उत्तराखण्डे संस्कृतविकासाय संस्कृतशिक्षामन्त्रिणा शिष्टमण्डलै: सह मत्तुरुग्रामस्य कृतं दर्शनं

    • By editor
    • July 28, 2025
    • 10 views
    उत्तराखण्डे संस्कृतविकासाय संस्कृतशिक्षामन्त्रिणा शिष्टमण्डलै: सह मत्तुरुग्रामस्य कृतं दर्शनं

    सीएम धामी सावन सोमवासरे राज्यस्य जनानां कृते शुभकामनाम् अयच्छत्, सः स्वपत्न्या गीता इत्यनया सह पूजां कृतवान्

    • By editor
    • July 28, 2025
    • 10 views
    सीएम धामी सावन सोमवासरे राज्यस्य जनानां कृते शुभकामनाम् अयच्छत्, सः स्वपत्न्या गीता इत्यनया सह पूजां कृतवान्

    तीर्थस्थलेषु आकस्मिकं ‘भगदड़ं’स्पष्टानि उत्तराणि आग्रहयन्तः प्रबन्धनस्य भूमिकायाः विषये ज्वलन्तः प्रश्नाः उत्पद्यन्ते

    • By editor
    • July 28, 2025
    • 9 views
    तीर्थस्थलेषु आकस्मिकं ‘भगदड़ं’स्पष्टानि उत्तराणि आग्रहयन्तः प्रबन्धनस्य भूमिकायाः विषये ज्वलन्तः प्रश्नाः उत्पद्यन्ते

    उत्तरप्रदेशसंस्कृतसंस्थाने संस्कृत-संभाषण-कक्षयो: समापनसत्रम्

    • By editor
    • July 28, 2025
    • 8 views
    उत्तरप्रदेशसंस्कृतसंस्थाने संस्कृत-संभाषण-कक्षयो: समापनसत्रम्

    You cannot copy content of this page