मुख्यमंत्री धामी महोदयेन नन्दरज्जतयात्रायां यात्रामार्गे दूरसञ्चार व्यवस्थया सह डिजिटलपरिचयप्रणालीं निर्मातुं निर्देशः दत्तः

देहरादून/वार्ताहर:। २०२६ तमे वर्षे उत्तराखण्डे आयोजयितुं नन्ददेवीराजजाटयात्रायाः सर्वाणि सज्जतानि त्वरिता भवेयुः। भव्य नन्दराज जाट यात्रा अस्य आयोजनस्य आयोजनार्थं सर्वे विभागाः परस्परं समन्वयेन कार्यं कुर्वन्तु। यात्रायाः उत्तमव्यवस्थायै जनप्रतिनिधिभ्यः, नन्द्रजजातयात्रासमितेः सदस्येभ्यः, हितधारकेभ्यः च सुझावः ग्रहीतव्याः। एतानि निर्देशानि मुख्यमन्त्री पुष्करसिंह धामीना मंगलवासरे आभासी सभायां अधिकारिभ्यः दत्ताः। मुख्यमन्त्री मुख्यसचिवं नन्दराजजट यात्रायाः सफल सञ्चालनार्थं उच्चस्तरीय समित्याः गठनं कर्तुं निर्देशं दत्तवान्। पूर्वयात्राणां अनुभवान् मनसि कृत्वा उत्तमव्यवस्था सुनिश्चिता कर्तव्या। यात्रा सम्बद्धानां सर्वेषां पदयात्रा मार्गाणां सुव्यवस्थायाः सह स्वच्छतायाः विषये विशेषं ध्यानं दातव्यम्। यात्राविराम स्थाने भक्तानां वासस्य उत्तमव्यवस्थायाः,भोजनस्य,स्नानगृहस्यच व्यवस्थायाः अपि सः निर्देशं दत्तवान्। मुख्यमन्त्री उक्तवान् यत् भक्तानां सुरक्षा सर्वाधिकं महत्त्वपूर्णा अस्ति। यात्राकाले उच्चहिमालय प्रदेशेषु विविधानि आव्हानानि सम्मुखीभवितुं सर्वाणि आवश्यकानि व्यवस्थानि करणीयाः। यात्रामार्गे दूरसञ्चार व्यवस्थायाः सह डिजिटल पदयात्रा व्यवस्था करणीयम्। मुख्यमन्त्री उक्तवान् यत् यात्रायाः समये तीर्थ यात्रिकाणां सुरक्षां दृष्ट्वा हेल्पलाइन सङ्ख्या निर्गन्तुं करणीयम्। यात्रायां स्वास्थ्य सुविधासु विशेषं ध्यानं दातव्यम्। चिकित्सा शिबिराणां वैद्यानां च पर्याप्तं उपलब्धता सुनिश्चिता भवेत्। यात्रायां हेली एम्बुलेन्सस्य व्यवस्था अपि कर्तव्या। मुख्यमन्त्री उक्तवान् यत् नन्द रज्जत यात्रा वर्षाऋतौ भवति, एतत् दृष्ट्वा संक्रामकरोगाणां निवारणाय सर्वाणि आवश्यकानि व्यवस्थानि करणीयाः। यतोहियात्रायाः अधिकांशः विराम स्थानानि वनक्षेत्रे एव सन्ति, अतः वनानां, पर्यावरणस्य च रक्षणे अपि विशेषं ध्यानं दातव्यम्। भक्तानां कृते तंबूनांपर्याप्तं उपलब्धिः सुनिश्चिता भवेत्। मुख्यमन्त्री उक्तवान् यत्नन्दरज्जत सम्बद्धानां लोकगीतानां लोक कथानां च दस्तावेजीकरणं करणीयम्। पर्यटनविभागेन यात्रायाः विरामस्थानानां प्रचारः अपि व्यापकरूपेण करणीयः। मुख्यमन्त्री उक्तवान् यत् नन्दरज्जत यात्रायाः समये जनसमूह व्यवस्थापनं यातायातव्यवस्थां च सुदृढं कर्तुं सर्वाणि आवश्यकानि व्यवस्थानि करणीयाः। पार्किङ्गस्थानानां पर्याप्तं उपलब्धता सुनिश्चिता भवेत्। यात्रामार्गेषु पेयजलं, शौचालयादिमूलसुविधाः उपलभ्यन्ते। सः मुख्यसचिवं प्रतिमासं नन्दरज्जतयात्रायाः सज्जतायाः समीक्षां कर्तुं निर्देशं दत्तवान्। गढ़वाल-कुमाऊन-आयुक्ताः अपि प्रतिसप्ताहं यात्रासम्बद्धानां सज्जतायाः समीक्षां करिष्यन्ति। मुख्यमन्त्री उक्तवान् यत् गढ़वाल-कुमाऊन-नगरेषु यस्मात् क्षेत्रात् भक्ताः, डोली च आगच्छन्ति, तेषु सर्वेषु क्षेत्रेषु मार्गाः, पेयजलं, अन्याः आवश्यकाः व्यवस्थाः सुनिश्चिताः भवेयुः। सीएम धामी इत्यनेन उक्तं यत् आगामिवर्षे उत्तराखण्डे भवितुं शक्नुवन्तः २८० कि.मी.दीर्घस्य ऐतिहासिकस्य नादनदेवीरज्जतयात्रायाः भव्यं आयोजनं, भक्तानां सुविधां च मनसि कृत्वा सर्वाणि आवश्यकानि व्यवस्थानि क्रियन्ते। २०२७ तमे वर्षे हरिद्वार-नगरे भवितुं शक्नुवन्तः कुम्भस्य अपि सर्वा सज्जताः क्रियन्ते। प्रधानमन्त्री श्री नरेन्द्र मोदी-महोदयस्य मार्गदर्शने नदनदेवीरज्जतस्य हरिद्वारकुंभस्य च भव्यं दिव्यं च आयोजनं भविष्यति।
सीएम धामी इत्यनेन उक्तं यत् आगामिवर्षे उत्तराखण्डे भवितुं शक्नुवन्तः २८० कि.मी.दीर्घस्य ऐतिहासिक स्य नादनदेवी रज्जत यात्रायाः भव्यं आयोजनं, भक्तानां सुविधां च मनसि कृत्वा सर्वाणि आवश्यकानि व्यवस्थानि क्रियन्ते। २०२७ तमे वर्षे हरिद्वारनगरे भवेयुः कुम्भस्य अपि सर्वा सज्जताः क्रियन्ते। प्रधानमन्त्री श्री नरेन्द्र मोदी इत्यस्य मार्गदर्शने नादा देवीराज जाटस्य हरिद्वारकुम्भस्य च भव्यं दिव्यं च आयोजनं भविष्यति।

यूसीसी विषये मुख्यमंत्री पुष्करसिंह धामी इत्यस्य महती घोषणा, विवाह पञ्जीकरणार्थं २६ जुलाई पर्यन्तं कोऽपि शुल्कं दातव्यं न भविष्यति

एकरूप नागरिक संहिता अन्तर्गतं अधुना २६ जुलैपर्यन्तं विवाहस्य निःशुल्कपञ्जीकरणं कर्तुं शक्यते। मुख्यमन्त्री पुष्करसिंह धामी इत्यनेन उक्तं यत् आर्थिक कारणात् कोऽपि वैवाहिकाधिकारात् वंचितः न भवेत् इति एतत् पदं गृहीतम्। राज्ये एकरूपनागरिक संहितायां कार्यान्वयनानन्तरं तस्मिन् कृताः प्रावधानाः निरन्तरं स्थले आगच्छन्ति। अस्मिन् २०१० तमस्य वर्षस्य मार्चमासस्य २७ दिनाज्रत् परं विवाहानां पञ्जीकरणं अनिवार्यं कृतम् अस्ति। अस्मिन् प्रकरणे अद्यावधि १,९३,६०९ विवाहाः पञ्जीकृताः सन्ति। एतेन सह ३५ दम्पतयः अपि लाइव-इन्-सम्बन्धेन पञ्जीकरणं कृतवन्तः। तलाकस्य २१० प्रकरणाः पञ्जीकृताः सन्ति। तस्मिन् एव काले सम्बद्धाः १०८७ प्रकरणाः पञ्जीकृताः भविष्यन्ति। एकरूपनागरिकसंहिता अन्तर्गतं विवाह पञ्जीकरणाय २५० रूप्यक शुल्कं निर्धारितम् अस्ति। अधुना राज्ये २६ जुलैपर्यन्तं विवाहपञ्जीकरणं निःशुल्कं कृतम् अस्ति। मुख्यमन्त्री कार्यालयेन विमोचिते विडियोमध्ये मुख्यमन्त्री पुष्करसिंह धामी उक्तवान् यत् सर्वकारेण नूतन सामाजिकचेतनायाः न्यायपूर्ण व्यवस्थायाः च आधारः स्थापितः। अस्मिन् विवाह पञ्जीकरणस्य प्रक्रिया सरलं पारदर्शकं च अस्ति। आर्थिक कारणात् कस्यापि नागरिकस्य वैवाहिकाधिकारात् वंचितः न भवेत् इति सर्वकारः निर्धारितः अस्ति, तदर्थं विवाह पञ्जीकरण शुल्कं २६ जुलै २०२५ पर्यन्तं पूर्णतया निःशुल्कं कृतम् अस्ति। अधुना यावत् द्वौ लक्षाधिकाः विवाहाः पञ्जीकृताः सन्ति।आर्थिककारणात् कस्यापि नागरिकस्य वैवाहिकाधिकारात् वंचितः न भवेत् इति सर्वकारः निर्धारितः अस्ति, तदर्थं विवाहपञ्जीकरणशुल्कं २६ जुलै २०२५ पर्यन्तं पूर्णतया निःशुल्कं कृतम् अस्ति।अधुना यावत् द्वौ लक्षाधिकाः विवाहाः पञ्जीकृताः सन्ति। सः सर्वेषां कृते आह्वानं कृतवान् यत् येषां विवाहः अस्य कानूनस्य कार्यान्वयनात् पूर्वं कृतम् अस्ति, ते अपि अग्रे गत्वा स्वविवाहस्य पञ्जीकरणं कुर्वन्तु येन तेषां विवाहः सुरक्षितः प्रामाणिकः च भवेत्।

सीएम धामी महोदयेन अद्वितीयः उपक्रमः कृतः, उच्चविद्यालयस्य, मध्यवर्ती च शीर्षस्थाः छात्राः जनपदेषु एकदिनस्य कृते डीएम-एसपी भविष्यन्ति

शिक्षायाः पर्यावरणस्य च क्षेत्रे धामीसर्वकारः राज्ये नवीन परिकल्पनाः कर्तुं गच्छति। मुख्यमन्त्री पुष्करसिंह धामी इत्यनेन निर्देशः दत्तः यत् प्रत्येकस्मिन् मण्डले उच्चविद्यालयस्य, इण्टरमीडिएटस्य च टॉपरानाम् एकदिनस्य कृते प्रतीकात्मकरूपेण डीएम-एसपी-योः भूमिकां दातव्या एतेन सह मुख्यमन्त्री पर्यावरण संरक्षणं दृष्ट्वा राज्यस्य प्रमुखनदीषु नदीमहोत्सवानां आयोजनं कर्तुं निर्देशमपि दत्तवान् अस्ति। अस्मिन् प्रकरणे अधुना सर्वकारः परिश्रमं आरब्धवान् अस्ति। मुख्यमन्त्री धामी उक्तवान् यत् मण्डलेषु एकदिनस्य कृते योग्यछात्रेभ्यः डीएम-एसपी-भूमिकायाःप्रदातुंपृष्ठतः प्रयोजनम प्रशासनिक-अनुभवंदातुं, आत्मविश्वासं प्रवर्तयितुं, उच्चतर-लक्ष्यं प्रति प्रेरयितुं च अस्ति। शीघ्रमेव सर्वेषु जिल्हेषु एषा योजना कार्यान्विता भविष्यति। एतदर्थं विस्तृता कार्ययोजना निर्मीयते। सः अवदत् यत् स्वच्छता, स्वच्छता, नदीनां पुनरुत्थानम्, संरक्षणं च इति अभियानं सार्वजनिकाभियानस्य रूपं दातुं उद्देश्यं कृत्वा प्रमुखनदीनां नामधेयेन नदी महोत्सवानां आयोजनं भविष्यति। एतेषु व्यापक जनसहभागिता सुनिश्चिता भविष्यति। सः अवदत् यत् नद्यः केवलं जलस्रोताः एव न सन्ति, अपितु अस्माकं संस्कृतिस्य जीवनशैल्याः च भागः अस्ति। नाडी-उत्सवस्यमाध्यमेन सामान्यजनाः जलसंरक्षणं स्वच्छता च विषये अपि अवगतं करिष्यन्ति मुख्यमन्त्री धामी इत्यनेन उक्तं यत् मण्डलेषु एकदिनस्य कृते योग्यानां छात्राणाकृतेडीएम-एसपी-भूमिकांदातुंपृष्ठतः प्रयोजनम् अस्ति प्रशासनिकम् अनुभवं दातुं, आत्मविश्वासं जनयितुं, उच्चतरलक्ष्यं प्रति प्रेरयितुं च। शीघ्रमेव सर्वेषु जनपदेषु एषा योजना कार्यान्विता भविष्यति। एतदर्थं विस्तृता कार्ययोजना निर्मीयते। सः अवदत् यत् स्वच्छता, स्वच्छता, नदीनां पुनरुत्थानम्, संरक्षणं च इति अभियानं सार्वजनिकाभियानस्य रूपं दातुं उद्देश्यं कृत्वा प्रमुख नदीनां नामधेयेन नदी महोत्सवानां आयोजनं भविष्यति। एतेषु व्यापक जनसहभागिता सुनिश्चिता भविष्यति। सः अवदत् यत् नद्यः केवलं जलस्रोताः एव न सन्ति, अपितु अस्माकं संस्कृतिस्य जीवनशैल्याः च भागः अस्ति नाडी-उत्सवस्य माध्यमेन सामान्य जनाः जलसंरक्षणं स्वच्छता च विषये अपि अवगतं करिष्यन्ति।

  • editor

    Related Posts

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    लखनऊ/वार्ताहर:। भारतीयसंस्कृतौ गुरुशिष्ययोः सम्बन्धः आदर्शः इति मन्यते। गुरुकुलस्य परम्परायां गुरुशिष्ययोः परस्परं प्रति विश्वासः, आदरः, समर्पणं च अस्य सम्बन्धस्य आधारः अभवत्। एषः सम्बन्धः केवलं शिक्षायां ज्ञाने च सीमितः नासीत्, अपितु शिष्यस्य…

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    देहरादून/वार्ताहर:। शनिवासरे प्रथमः समूहः उत्तराखण्डात् कैलाशमान सरोवर यात्रायाः कृते प्रस्थितवान्। मुख्यमन्त्री पुष्करसिंहधामीः तनकपुर पर्यटन विश्राम गृहात् प्रथम समूहस्य ध्वजप्रहारं कृतवान्। अस्मिन् अवसरे मुख्यमन्त्री तीर्थयात्रिकाणां परम्परागत रूपेण स्वागतं कृत्वा उत्तराखण्डस्य सांस्कृतिक…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    • By editor
    • July 5, 2025
    • 19 views
    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    • By editor
    • July 5, 2025
    • 18 views
    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    • By editor
    • July 5, 2025
    • 20 views
    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    • By editor
    • July 5, 2025
    • 12 views
    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    • By editor
    • July 5, 2025
    • 14 views
    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    ठाकरे भ्रातरः स्वस्य ‘संयोग’ कृते भाषायाः नामधेयेन महाराष्ट्रे समाजस्य विभाजनं कृतवन्तः

    • By editor
    • July 5, 2025
    • 12 views

    You cannot copy content of this page