मुख्यमंत्री धामी महोदयेन १२६ कोटिरूप्यकाणां परियोजनानां उद्घाटनं कृतवान्-शिलान्यासः कृतः इति उक्तम्- भ्रष्टजनाः न मुक्ताः भविष्यन्ति

हल्द्वानी । मुख्यमन्त्री पुष्करसिंहधामी उक्तवान् यत् राज्ये भ्रष्टाचारविरुद्धं शून्यसहिष्णुतानीतिं स्वीकृत्य विगतत्रिषु वर्षेषु २०० तः अधिकाः भ्रष्टाः जनाः जेलं प्रेषिताः। न केवलं लघु अधिकारिणः अपितु भ्रष्टाचारस्य ग्राहाः अपि न मुक्ताः। अन्यः कोऽपि अधिकारी वा ये स्वकर्तव्यं सम्यक् न निर्वहन्ति ते न मुक्ताः भविष्यन्ति। नैनीतालमण्डलं विकासयोजनाद्वारा आदर्शमण्डलं करिष्यामि इति अपि प्रतिज्ञां कृतवान् शनिवासरे गंगापुरक बदलस्य गौशालायां आयोजिते कार्यक्रमे १२६ कोटिरूप्यकाणां अधिकमूल्यानां मण्डलस्य २७ विकास परियोजनानां उद्घाटनं कृत्वा शिलान्यासः कृतः। एतेषु परियोजनासु शिक्षा, मार्ग, चिकित्सा, सिञ्चन, सीवरेज, सौन्दर्यीकरण, नगर विकासः, निराश्रयगोसंरक्षणं च सम्बद्धाः योजनाः सन्ति। एतानि सर्वाणि परियोजनानि क्षेत्रस्य आधारभूत संरचनायाः सुदृढीकरणेन सह जनानां कृते उत्तम सुविधाः प्रदास्यन्ति इति धामी अवदत्।
नैनीतालमण्डलं आदर्शमण्डलं कर्तुं प्रति मानसिक चिकित्सालये, कैंसर संस्थानं, आयुष चिकित्सालये, ओपन जिम, अम्बेडकरपार्क, रिंगरोड्, बाईपासरोड्, एस्ट्रो पार्क, परागणपार्क, क्रीडाविश्वविद्यालय इत्यादीनि परियोजनानि तीव्रगत्या कार्यान्विताः सन्ति।
हल्द्वानीनगरं स्वच्छं हरितं च नगरं कर्तुं अपशिष्ट प्रबन्धनं, सीवरेज प्रबन्धनयोजना आरब्धा अस्ति, तथैव जामस्य समस्यां दूरीकर्तुं बहुमहल पार्किङ्गस्य निर्माणमपि क्रियते। सः अवदत् यत् खुर्पियानगरस्य जमराणी बहुउद्देश्य जलबन्ध परियोजना, औद्योगिक स्मार्टसिटी इत्यादयः प्रयत्नाः तराईक्षेत्राय दीर्घकालीन लाभान् दास्यन्ति।
सामाजिक सौहार्दाय सर्वकारः प्रतिबद्धः अस्ति
मुख्यमन्त्री उक्तवान् यत् राज्यसर्वकारः न केवलं विकासाय अपितु राज्यस्य सांस्कृतिक परिचयस्य सामाजिक सौहार्दस्य च रक्षणाय अपि पूर्णतया प्रतिबद्धः अस्ति। धर्मान्तरण, प्रेमजिहाद, भूजिहाद इत्यादीनां विरुद्धं कृतानां कठोर पदार्थानाम् उल्लेखं कृतवान् सः अवदत् यत् स्वतन्त्रभारते प्रथमवारं एकरूप नागरिक संहिताया: कार्यान्वयनेन सह राज्यसर्वकारेण देशस्य कठोरतमं प्रतिलिपि विरोधी कानूनम् अपि कार्यान्वितम्।
गोवधं निवारयितुं गोसंरक्षण कानूनं कार्यान्वितम् अस्ति। धामी उक्तवान् यत् विपक्षस्य मनोवृत्तिः तादृशी अस्ति यत् वयं गोरक्षणे कार्यं कुर्मः परन्तु विपक्षः अस्मान् उपहासं करोति। एतेजनाःसनातनधर्मस्य दुरुपयोगं कुर्वन्ति। गोरक्षणस्य दिशि वयं महत्त्वपूर्णं कार्यं कृतवन्तः।गोवधादि जघन्य पराधं कुर्वतां कृते कठोरः नियमः कृतः अस्ति।

  • editor

    Related Posts

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    लखनऊ/वार्ताहर:। भारतीयसंस्कृतौ गुरुशिष्ययोः सम्बन्धः आदर्शः इति मन्यते। गुरुकुलस्य परम्परायां गुरुशिष्ययोः परस्परं प्रति विश्वासः, आदरः, समर्पणं च अस्य सम्बन्धस्य आधारः अभवत्। एषः सम्बन्धः केवलं शिक्षायां ज्ञाने च सीमितः नासीत्, अपितु शिष्यस्य…

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    देहरादून/वार्ताहर:। शनिवासरे प्रथमः समूहः उत्तराखण्डात् कैलाशमान सरोवर यात्रायाः कृते प्रस्थितवान्। मुख्यमन्त्री पुष्करसिंहधामीः तनकपुर पर्यटन विश्राम गृहात् प्रथम समूहस्य ध्वजप्रहारं कृतवान्। अस्मिन् अवसरे मुख्यमन्त्री तीर्थयात्रिकाणां परम्परागत रूपेण स्वागतं कृत्वा उत्तराखण्डस्य सांस्कृतिक…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    • By editor
    • July 5, 2025
    • 12 views
    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    • By editor
    • July 5, 2025
    • 10 views
    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    • By editor
    • July 5, 2025
    • 11 views
    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    • By editor
    • July 5, 2025
    • 6 views
    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    • By editor
    • July 5, 2025
    • 11 views
    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    ठाकरे भ्रातरः स्वस्य ‘संयोग’ कृते भाषायाः नामधेयेन महाराष्ट्रे समाजस्य विभाजनं कृतवन्तः

    • By editor
    • July 5, 2025
    • 9 views

    You cannot copy content of this page