मुख्यमंत्री उक्तवान्-आईवीआरआई इत्यस्य १३६ वर्षाणां परिश्रमः प्रेरणायाः स्रोतः अस्ति, वैज्ञानिकाः भावनां विज्ञानेन सह सम्बध्दयन्ति

बरेली। मुख्यमन्त्री योगी आदित्यनाथः रविवासरे बरेली नगरे भारतीय पशुचिकित्सा संशोधन संस्थायाः ११ तमे दीक्षांत समारोहे शोधकर्तृणां प्रशंसाम् अकरोत्। सः अवदत् यत् संस्थायाः १३६ वर्षाणां साधना समग्रस्य देशस्य कृते प्रेरणादायकः अस्ति। भवद्भिः सदृशाः वैज्ञानिकाः मूकपशूनां स्वरः भवन्ति। भवतां सर्वेषां संशोधनं सेवा च समाजाय नूतनां दिशां ददाति। कार्यक्रमे मुख्यातिथिरूपेण राष्ट्रपति द्रौपदी मुर्मू तथा राज्यपाल आनन्दिबेन पटेल: उपस्थितौ। दीक्षांतसमारोहे राष्ट्रपतिः पुण्यशीलानाम् छात्राणां कृते पदकानि उपाधि वितरणं च अकरोत्। बरेली-नगरं भारतस्य पौराणिक-आध्यात्मिक-नगरम् इति वर्णयन् मुख्यमन्त्री उक्तवान् यत् प्राचीनकाले अयं प्रदेशः पञ्चलदेशः इति नाम्ना प्रसिद्धः आसीत्। अत्र सप्त प्राचीनानि नाथमन्दिराणि सन्ति, येषां विकासः ‘नाथगलियारा’ इति नाम्ना क्रियते। सः अवदत् यत् मन्दिरशृङ्खला बरेली इत्यस्मै आध्यात्मिकपरिचयं ददाति, इत्यनेन आधुनिकवैज्ञानिकपरिचयः दत्तः। ‘इवीआरआइ प्रत्येकस्य जीवस्य जीवनरक्षकसेवाकेन्द्रं जातम’ इति। सीएम योगी इत्यनेन उक्तं यत् आईवीआर आई न केवलं पशुपालनानां अपितु प्रत्येकस्य जीवस्य अपि जीवनरक्षकसेवायाः केन्द्रं जातम्। सः अवदत् यत् कोरोना-महामारी-काले यदा परीक्षणं चुनौतीरूपेण एव अभवत् तदा आईवीआरआइ-संस्थायाः उत्तरप्रदेश-सर्वकारेण सह मिलित्वा द्वौ लक्षौ अधिकं कोविड्-परीक्षणं कृतम्। सीएम योगी इत्यनेन उक्तं यत् आईवीआर आइ-संस्थायाः प्रतिबद्धता दर्शयति यत् तस्य भूमिका केवलं पशुचिकित्साशास्त्रे एव सीमितं नास्ति, अपितु मानवजीवनरक्षणे अपि अग्रणीः अभवत्।
सीएम योगी इत्यनेन उक्तं यत् यदा लम्पी स्किन डिजीज इत्यस्य द्वितीयतरङ्गस्य समये पशवः दुर्प्रभाविताः अभवन् तदा आईवीआरआइ इत्यनेन विकसितस्य टीकस्य उत्तरप्रदेशं संक्रमणात् मुक्तं कर्तुं महत्त्वपूर्णा भूमिका आसीत्। मुख्यमन्त्री वैज्ञानिकानां मूक जीवानां सेवायाः कृते धन्यवादं दत्त्वा तेषां आविष्कारैः कृषकाणां जीवने क्रान्तिकारी परिवर्तनं जातम् इति च अवदत्। अन्नप्रदाता उन्नतजातिं पशुपालनं दत्त्वा सशक्तः कृतः अस्ति। इत्यस्य १३६ वर्षाणाम् एषा साधना समग्रस्य देशस्य कृते प्रेरणादायिनी अस्ति। एषः सन्देशः शोधकर्तृभ्यः दत्तः आसीत् दीक्षांतसमारोहे उपाधिप्राप्तान् छात्रान् सम्बोधयन् सी.एम.योगी अवदत् यत् अद्य भवतः जीवनस्य नूतनः अध्यायः अस्ति। एषः न केवलं उपाधिः, अपितु समाजाय भवतः सेवां समर्पयितुं शपथः। भवतः एषा यात्रा राष्ट्रस्य भविष्यनिर्माणे निर्णायकं भविष्यति। सः अवदत् यत् कठिनपरिस्थितौ मनुष्यः कथं उत्तिष्ठति इति तस्य तादात्म्यं निर्धारयति। पूर्वप्रधानमन्त्री अटलबिहारीवाजपेयी इत्यस्य काव्यं पाठयन् पुरुषः संघर्षं कुर्यात् इति उक्तवान्। परिस्थितिभिः सह युद्धं कुरुत। यदि एकः स्वप्नः भग्नः भवति तर्हि अन्यं स्वप्नं सृजतु। उपाधिं प्राप्यमाणानां सर्वेषां छात्राणां कृते एषः महत्त्वपूर्णः क्षणः इति सः अवदत्। छात्राणां अपेक्षाः प्रकटयन् सः अवदत् यत् ‘विकसित भारतस्य’ दृष्टिः साकारी करणे तेषां अग्रणी भूमिका भवितुमर्हति।

  • editor

    Related Posts

    मुख्यमंत्री महोदयस्य अध्यक्षतायां मन्त्रिपरिषदः महत्त्वपूर्णाः निर्णयाः

    लखनऊ/वार्ताहर:। उत्तर प्रदेशस्य मुख्यमंत्री योगी आदित्यनाथ: महाभागस्य अध्यक्षतायां मंत्रीपरिषदा निम्नलिखित महत्वपूर्ण निर्णया: क्रियतेस्म। आगरा-लखनऊ एक्सप्रेसवे त: पूर्वांचल एक्सप्रेसवे पर्यन्तं लिंक एक्सप्रेसवे।आगरा-लखनऊ एक्सप्रेसवे त: पूर्वांचल एक्सप्रेसवे पर्यन्तं लिज्र् एक्सप्रेसवे हेतवे प्रवेश…

    सामाजिक सौहार्दार्थं आरएसएस इति संस्था द्वारा द्वारं-द्वारं सम्पर्कं करिष्यति, स्वयं सेवकाः साहित्येन सह सम्पर्कं करिष्यन्ति

    अयोध्या। राष्ट्रीय स्वयंसेवक संघ (आरएसएस) सामाजिक सौहार्दं वर्धयितुं देशे सर्वत्र द्वारे द्वारे जनानां सम्पर्कं करिष्यति। तदर्थं संघस्य स्वयम्सेवकाः सामाजिकचिन्तायुक्त साहित्य युक्तैः जनानां सह द्वारे द्वारे सम्पर्कं स्थापयिष्यन्ति। अस्य उद्देश्यं समाजस्य…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    मुख्यमंत्री महोदयस्य अध्यक्षतायां मन्त्रिपरिषदः महत्त्वपूर्णाः निर्णयाः

    • By editor
    • July 3, 2025
    • 5 views
    मुख्यमंत्री महोदयस्य अध्यक्षतायां मन्त्रिपरिषदः महत्त्वपूर्णाः निर्णयाः

    सामाजिक सौहार्दार्थं आरएसएस इति संस्था द्वारा द्वारं-द्वारं सम्पर्कं करिष्यति, स्वयं सेवकाः साहित्येन सह सम्पर्कं करिष्यन्ति

    • By editor
    • July 3, 2025
    • 5 views
    सामाजिक सौहार्दार्थं आरएसएस इति संस्था द्वारा द्वारं-द्वारं सम्पर्कं करिष्यति, स्वयं सेवकाः साहित्येन सह सम्पर्कं करिष्यन्ति

    केरलप्रदेशे अटन्तं युद्धविमानं एफ ३५ बी इत्यस्य मरम्मतं कर्तुं न शक्यते स्म-अधुना तत् खण्डखण्डं कृत्वा पुनः ब्रिटेनदेशं प्रति नेतुम् सज्जता क्रियते

    • By editor
    • July 3, 2025
    • 5 views
    केरलप्रदेशे अटन्तं युद्धविमानं एफ ३५ बी इत्यस्य मरम्मतं कर्तुं न शक्यते स्म-अधुना तत् खण्डखण्डं कृत्वा पुनः ब्रिटेनदेशं प्रति नेतुम् सज्जता क्रियते

    संसदस्य मानसूनसत्रं २१ जुलाई तः आरभ्यते इति राष्ट्रपतिः द्रौपदी मुर्मूः अनुमोदनं दत्तवान्

    • By editor
    • July 3, 2025
    • 4 views
    संसदस्य मानसूनसत्रं २१ जुलाई तः आरभ्यते इति राष्ट्रपतिः द्रौपदी मुर्मूः अनुमोदनं दत्तवान्

    बीकेटीसी अध्यक्ष हेमंत द्विवेदी उत्तराखण्डस्य मुख्यमंत्री धामी महोदयेन सह मिलित्वा, यात्राव्यवस्थायाः विषये सूचनां दत्तवान्

    • By editor
    • July 3, 2025
    • 7 views
    बीकेटीसी अध्यक्ष हेमंत द्विवेदी उत्तराखण्डस्य मुख्यमंत्री धामी महोदयेन सह मिलित्वा, यात्राव्यवस्थायाः विषये सूचनां दत्तवान्

    यमुनोत्री राजमार्गः-यात्रायां मौसमः बाधकः अभवत्, मार्गः ३० मीटर यावत् पिहित:, सीएम उक्तवान्-यात्रीणां सुरक्षा प्राथमिकता अस्ति

    • By editor
    • July 3, 2025
    • 6 views
    यमुनोत्री राजमार्गः-यात्रायां मौसमः बाधकः अभवत्, मार्गः ३० मीटर यावत् पिहित:, सीएम उक्तवान्-यात्रीणां सुरक्षा प्राथमिकता अस्ति

    You cannot copy content of this page