मातृभूमिः-हिन्दुसिक्खयोः अखण्डः सम्बन्धः, यस्य भङ्गं कर्तुं राष्ट्रविरोधिशक्तयः निराशाः सन्ति

सिक्ख-इतिहासस्य स्वरूपं रचयितुं सिक्ख-धर्मस्य परिभाषया च कार्यरतस्य गुरुगोविन्दसिंहस्य एतेषां पङ्क्तयः अर्थः ‘देह शिव बार मोहे एहे, शुभ कर्म ते कभुं तरुण, दारौं अरि सौं जब जाये लदौं, निश्चाय कर अपनी जीत करुण’ तत् हे महादेव , इदं वरं देहि मे यत् सत्कर्मभ्यः कदापि न लज्जेयम्। युद्धे गमने न शत्रुभयं कर्तव्यं निश्चयेन विजयं साधयेत्। हिन्दुसिक्खं च कदापि पृथक् इति न दृष्टवान् इति स्पष्टम्। परन्त ुवर्तमानकाले हिन्दु सिक्खयोः मध्ये दरारं सृजति इति निरन्तर प्रयत्नाः क्रियन्ते। अमेरिकन राजनैतिक वैज्ञानिकः सैमुअल् पी. हन्टिङ्गटनः दशकत्रय पूर्वं उक्तवान् आसीत् यत् आगामियुगं सभ्यतासङ्घर्षस्य भविष्यति इति। तथापि एताः विभाजनात्मकाः परम्पराः आक्रमण कारिणः रूपेण अस्माकं देशे आगताः इति कटुसत्यम्।
गुरुवाणी पठनेन शास्त्रस्य स्मरणं भविष्यति।
गुरुवाणीयां सम्पूर्णं दार्शनिकं ज्ञानं सनातनपरम्परया सह सम्बद्धम् अस्ति। वैदिकपरम्परातः त्रयः खण्डाः उद्भवन्ति। गुरुनानकस्य भाषणं पठित्वा शास्त्रं स्मरिष्यसि। शास्त्रस्य अवलोकनेन गुरुस्वरस्य दर्शनं प्राप्स्यसि । हिन्दुसमाजस्य सनातनपरम्परायाः च सह सिक्खानां सम्बन्धः सामाजिकः सांस्कृतिकः च अस्ति, तत् कोऽपि भङ्गं कर्तुं न शक्नोति। उभौ अपि गुरुद्वारेषु, मन्दिरेषु च समानः श्रद्धा अस्ति। अद्यापि केचन खालिस्तानीः सिक्ख सम्प्रदायः हिन्दुधर्मात् भिन्नः इति सिद्धयितुं प्रयतन्ते एव। एतत् एक प्रकारस्य अन्तर्राष्ट्रीय साधन पुस्तिका अस्ति। १९८४ तमे वर्षे घटिताः घटनाः एकस्य राजनैतिक दलस्य विषये सन्ति। अस्य देशेन सह प्रत्यक्षः सम्बन्धः नास्ति। यदि किमपि लघु आन्दोलनं भवति तर्हि एतावत् स्पष्टतया हिन्दु-सिक्ख-प्रकरणं कर्तुं प्रयत्नः क्रियते। एतादृशानां नकारात्मकानां आख्यानानां परिचयस्य आवश्यकता वर्तते।
सिक्खानां इतिहासः किम्-भारतस्य पाकिस्तानस्य च पञ्जाबप्रदेशे प्रायः ५०० वर्षपूर्वं सिक्खधर्मस्य आरम्भः अभवत्। इतिहासदृष्ट्या एषा पञ्जाबभूमिः अतीव महत्त्वपूर्णा अस्ति। अत्रैव पूर्वं विश्वस्य प्राचीनतमा सभ्यता सिन्धु-उपत्यका सभ्यता आसीत् । हिन्दु-मुस्लिम-जैन-धर्माः सर्वेऽपि अस्मिन् स्थाने स्वस्य भिन्नानि चिह्नानि त्यक्तवन्तः। यस्य कारणात् पञ्जाबस्य संस्कृतिः सर्वदा अत्यन्तं विविधा अस्ति। अस्याः विविधतायाः प्रभावः अद्यापि सिक्खेषु दृश्यते । अद्यत्वे विश्वे सिक्खजनानाम् संख्या प्रायः त्रिकोटिः अस्ति। यस्मिन् ८३ प्रतिशतं सिक्खजनाः केवलं भारते एव निवसन्ति। सिक्खेषु दश गुरुः अभवन्, तेषां गुरुणां शिक्षायाः आधारेण अयं धर्मः अस्ति। अस्मिन् धर्मे सर्वेषां गुरुणां स्वकीयं महत्त्वम् अस्ति। परन्तु सिक्खेभ्यः पूर्वं गुरुनानकस्य महत्त्वपूर्णं स्थानम् अस्ति। १४६९ तमे वर्षे नज्र्नासाहिब-नगरे जन्म प्राप्य गुरुनानकदेवः सिक्खधर्मस्य आरम्भं कृतवान्। अद्य यदा हिन्दुसिक्खयोः मध्ये दूरं वर्धयितुं प्रयत्नाः क्रियन्ते तदा गुरुनानकजी इत्यस्य शिक्षायाः हिन्दुदर्शनस्य च तुलना महत्त्वपूर्णा भवति। तौ प्रेमं, विश्वासं, एकं ईश्वरं च स्वस्य मूलभूतं आधारं मन्यन्ते । गुरुग्रन्थ साहबः सम्पूर्णे भारतस्य २५ कविभिः लिखिताः श्लोकाः सन्ति, येषु १५ गुरुनानकजीसमयस्य भक्तिमार्गकविनां श्लोकाः सन्ति। अत एव गुरुग्रन्थसाहबः भारतस्य पञ्जाबस्य दानम् इति उच्यते, ऋग्वेदः च पञ्जाबस्य भारतस्य दानम् इति कथ्यते। तयोः अद्वितीयं साम्यं वर्तते। गुरुनानकस्य अनन्तरं ९ अधिकाः गुरुः अस्मिन् धर्मे आगतवन्तः ते च एकस्य ईश्वरस्य सन्देशं सर्वेषां मानवानाम् समानतायाः च सन्देशं दत्तवन्तः। गुरु गोविन्दसिंहः अस्य धर्मस्य १०तमः अन्तिमः च गुरुः आसीत्। सिक्ख परम्परानुसारं गुरुगोविन्दसिंहः तस्मिन् दिने स्वस्य तंबूतः प्रकटितः भूत्वा अनुरोधं कृतवान् । सः पञ्च सिक्खान् यज्ञरूपेण शिरः अर्पयितुं पृष्टवान्। जनाः भीताः मौनम् च आसन्। परन्तु क्रमेण पञ्च सिक्खाः तस्य आह्वानस्य प्रतिक्रियां दत्तवन्तः। प्रत्येकं तंबूं प्रति नीतं यत्र गुरुः गुप्तरूपेण पञ्च बकं बद्धवान् आसीत्। प्रत्येकं वीरः सिक्खः तंबूमध्ये अन्तर्धानं जातः ततः परं गुरुः परस्य कृते प्रत्यागतवान्, तस्य खड्गात् बकस्य रक्तं स्रवति स्म । एवं यावत् पञ्च जनाः अपि हता इव भासतेस्म। तदा गुरुगोविन्दसिंहः चिरं यावत् तंबूतः बहिः न आगतः। एवं कृत्वा तस्य पश्चात् पञ्च सिक्खाः गुरुवत् नववस्त्रधारिणः नवखड्गवाहकाः आसन्। अन्ततः गुरुगोविन्दसिंहः स्वस्य अभिप्रायं स्पष्टं कृतवान्। सः नूतनं सिक्ख-क्रमं-खालसा-स्थापयितुम् इच्छतिस्म। एतत् पदं अरबीभाषायाः ‘खालिसा’ इति शब्दात् निष्पन्नम्, यस्य अर्थः ‘शुद्धः’ इति। खालसा ईश्वरस्य स्वसन्ताः सैनिकाः च भविष्यन्ति, साहसस्य समर्पणस्य च पुरुषाणां महिलानां च अनुशासितं निकायः भविष्यति ये उच्चतम-आचार-संहितायां, उच्चतम-नैतिकतायाः च अनुसरणं करिष्यन्ति। खालसासदस्याः ईश्वरस्य प्रति स्वसहमानवानां च प्रति स्वकर्तव्यं कर्तुं कदापि न संकोचयिष्यन्ति, यथा पञ्च सिक्खाः स्वेच्छया गुरुं प्रतिस्वप्राणान्अर्पितवन्तः। पञ्जप्यारसः इति प्रसिद्धानां खालसानां प्रथमपञ्च सदस्याः ‘प्रिय पञ्चकाः’ इति। सः सार्वजनिकरूपेण अभिषिक्तः अभवत्। सः अमृतं नाम अमृतं सामान्य कटोरातः पिबति स्म, यत् द्विधारीखड्गेनजलेशर्करास्फटिकंक्षोभयित्वा गुरुनानकस्य, जपजी इत्यस्य, अन्यगुरुणां केचन स्तोत्राणि च पठित्वा निर्माय शुद्धं भवति स्म। ततः गुरुगोविन्दसिंहःअन्येबहवःखालसा-नवक्रमे समावेशितवान्। सः तान् सर्वदा खालसस्य पञ्च विशिष्टचिह्नानि धारयितुं निर्देशितवान्- किर्पन्, ह्रस्व खड्गः; करहा, लोहस्य वा इस्पातस्य वा व्ाâज्र्णं; कचेरा, अण्डरशॉर्ट्स् इत्यस्य सैन्यरूपम्; कङ्घः केशेषु धारितः काष्ठकज्र्णः केसः च अच्छिन्नः केशः पगडीभिः आवृतः। नवदीक्षितानां नूतनानि नामानि दत्तानि, पुरुषाणां कृते सिंह, महिलानां कृते कौर इति। एतत् नव जन्मम् आसीत्। खालसीजनाः आनन्दपुर जन्मनि गुरुगोविन्दसिंहस्य,…तस्य पत्न्याः साहिब कौरस्य पुत्राः पुत्रीः च विश्वासं कृतवन्तः।
निशान साहब-निशान साहब अर्थात् उच्च एन्साइगन या उच्च ध्वज। सिक्खधर्मे अतीव पवित्रं मन्यते। सिक्खधर्मस्य धार्मिकध्वजः इति कथ्यते। निशान साहबः गुरुद्वारे सिक्खानां धार्मिक कार्यक्रमेषु च दृश्यते। प्रतिवर्षं बैसाखी-अवसरेण गुरुद्वारात् पुरातनं ध्वजं अवतारयित्वा निशानसाहब-स्थले नूतनं ध्वजं उत्थाप्यते। गुरुद्वारेषु ऊर्ध्वतायां उत्थाप्यते। अयं ध्वजः क्षौमवस्त्रेणान्ते क्षौमकोलसंलग्नः। निशान साहबस्य खालसापन्तस्य वा ध्वजः प्रायः केसरवर्णः भवति किन्तु निहङ्गस्य गुरुद्वारेषु तस्य वर्णः नीलः भवति। अयं विश्वासः अस्ति यत् १६०९ तमे वर्षे प्रथमवारं गुरुगोविन्दसिंहजी अकालतख्तस्य उपरि केसरस्य निशानसाहबस्य उत्थापनं कृतवान्। सिक्ख जनानाम् हिन्दुभ्यः पृथक्करणस्य परम्परा १९७१ तमे वर्षे अनन्तरं आरब्धा। बाङ्गलादेशः पाकिस्तान देशात् विच्छिन्नः अभवत्, भारतेन पूर्वपाकिस्तानं कथं पृथक् देशः कृतः इति तथ्यं समीपस्थः देशः पचितुं न शक्तवान्। तस्य द्वेषः सिक्ख-हिन्दुयोः मध्ये अन्तरं निर्मातुं साहाय्यं कृतवान्। १९८४ तमे वर्षे ऑपरेशन ब्लू स्टार इत्यनेन आहतः वरिष्ठः पत्रकारः खुशवन्त सिंहः अपि १९९१ तमे वर्षे इलस्ट्रेटेड् वीकली पत्रिकायां लिखितवान् यत् सिक्खधर्मः हिन्दुधर्मस्य एकः शाखा अस्ति।
, तस्मात् केवलं खालसा आस्थायाः बाह्यप्रतीकैः एव भिन्नः अस्ति गुरु अर्जुनेन रचितस्य ग्रन्थसाहिबस्य प्रायः नवमांशः वस्तुतः वेदान्तः अस्ति, उपनिषदेषु गीतासु च भवता पठितस्य सारः एव।’ अद्यत्वेऽपि हिन्दुसिक्खयोः विवाहपरम्परा प्रचलति।
विश्वकोशस्य १५ तमे संस्करणस्य २७ खण्डे स्पष्टतया लिखितम् अस्ति यत् सिक्खधर्मः हिन्दुवैष्णवभक्ति-आन्दोलनस्य ऐतिहासिकविकासः आसीत् भगवतः विष्णुस्य अनुयायिनां मध्ये एकः भक्ति-आन्दोलनः, अस्य उत्पत्तिः तमिलदेशे अभवत्, उत्तरदिशि रामानुजेन (परम्परागतरूपेण १०१७–११३७) इत्यनेन प्रवर्तितम् ।

  • editor

    Related Posts

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    लखनऊ/वार्ताहर:। भारतीयसंस्कृतौ गुरुशिष्ययोः सम्बन्धः आदर्शः इति मन्यते। गुरुकुलस्य परम्परायां गुरुशिष्ययोः परस्परं प्रति विश्वासः, आदरः, समर्पणं च अस्य सम्बन्धस्य आधारः अभवत्। एषः सम्बन्धः केवलं शिक्षायां ज्ञाने च सीमितः नासीत्, अपितु शिष्यस्य…

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    देहरादून/वार्ताहर:। शनिवासरे प्रथमः समूहः उत्तराखण्डात् कैलाशमान सरोवर यात्रायाः कृते प्रस्थितवान्। मुख्यमन्त्री पुष्करसिंहधामीः तनकपुर पर्यटन विश्राम गृहात् प्रथम समूहस्य ध्वजप्रहारं कृतवान्। अस्मिन् अवसरे मुख्यमन्त्री तीर्थयात्रिकाणां परम्परागत रूपेण स्वागतं कृत्वा उत्तराखण्डस्य सांस्कृतिक…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    • By editor
    • July 5, 2025
    • 3 views
    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    • By editor
    • July 5, 2025
    • 4 views
    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    • By editor
    • July 5, 2025
    • 3 views
    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    • By editor
    • July 5, 2025
    • 3 views
    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    • By editor
    • July 5, 2025
    • 3 views
    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    ठाकरे भ्रातरः स्वस्य ‘संयोग’ कृते भाषायाः नामधेयेन महाराष्ट्रे समाजस्य विभाजनं कृतवन्तः

    • By editor
    • July 5, 2025
    • 4 views

    You cannot copy content of this page