
शम्भूनाथ त्रिपाठी/प्रयागराज। श्रावणस्य तृतीयसोमवासरे प्रयागराजस्य मज्र्मेश्वरमहादेवमन्दिरस्य हेलिकॉप्टरेण पुष्पवृष्टिः प्रशासनेन कृता। अन्येषु मन्दिरेषु प्रातःकालादेव शिव भक्तानां पङ्क्तिः अस्ति। शिवभक्ताः किमपि प्रकारस्य कष्टस्य सामना न कुर्वन्ति इति सुनिश्चित्य प्रातःकालादेव पुलिस, आरपीएफ,पीएसी कर्मचारिण तैनाताः सन्ति।ड्रोनतः निगरानीयता, प्रत्येकं कोणे दृष्टिः। कांवडयात्रायां भागं गृह्णन्तः शिवभक्ताः येषु मार्गेषु गन्तव्याः सन्ति तेषु कठोर सुरक्षा व्यवस्था कृता अस्ति। ड्रोन्-इत्यनेन, त्रिगुण-घ् ण्-कैमरेण च निगरानीयता क्रियते। डीएम, पुलिस आयुक्तः च प्रातःकालात् नियन्त्रणकक्षे उपविश्य शिव प्रबन्धनस्य प्रभारी भवन्ति। सुरक्षाव्यवस्थायाः अन्तर्गतं प्रशासनेन ५ त्वरित प्रतिसाद दलानि निर्मिताः सन्ति। यत् कस्यापि आपत्काले तत्क्षणमेव प्रतिक्रियां दातुं समर्थः भविष्यति। एतेभ्यः दलेभ्यः विशेषप्रशिक्षणं दत्तम् अस्ति। ते २४ घण्टाः अलर्ट् मोड् मध्ये भविष्यन्ति। अद्य प्रातः प्रयागराजस्य प्रसिद्धे मज्र्मेश्वर मन्दिरे भक्तानां विशालः समूहः एकत्रितः अस्ति। प्रशासनेन अत्र हेलिकॉप्टरात् पुष्पवृष्टिः कृता। पुष्पवृष्टेः समये भक्ताः अतीव प्रसन्नाः जयजयकारं कुर्वन्तः च दृश्यन्ते स्म। प्रयागराजस्य प्रसिद्धे मनकमेश्वरमन्दिरे भक्तानां विशालः समूहएकत्रितः अस्ति। सावनस्यपवित्रे अवसरे भक्तानां दीर्घ पङ्क्तयः निर्मिताः, वातावरणं च भक्तिपूर्णं जातम्। मन्दिरे दर्शनस्य व्यवस्था पुलिस-नागरिक-रक्षा- निरीक्षणे शान्ति पूर्वकं प्रचलति। सुरक्षा कर्मचारिणः परिनियोजनेन जनसमूहस्य नियन्त्रणं क्रियते, मन्दिरपरिसरस्य प्रवेशनिर्गमयोः विशेष व्यवस्था कृता अस्ति। स्थानीय प्रशासनेन सर्वाणि आवश्यकानि सुविधानि प्रदत्तानि सन्ति।