मतदातासूच्यां कोऽपि अभारतीयः न भविष्यति-सम्पूर्णे देशे स्क्रीनिङ्गस्य बिहारप्रतिरूपं कार्यान्वितुं सज्जता, तदनन्तरं असम-बङ्गाल-देशौ सन्ति

नवदेहली। बिहारे मतदातासूचीनां परीक्षणस्य विषये राजनैतिक कोलाहलस्य मध्यं निर्वाचन आयोगेन स्पष्टीकृतं यत् एषः अभ्यासः देशस्य प्रत्येकस्मिन् राज्ये भविष्यति। अस्मिन् द्वारे द्वारे गत्वा मतदातानां सत्यापनम् भविष्यति। एतेन माध्यमेन ईसीआई इदं सुनिश्चितं कर्तुम् इच्छति यत् कोऽपि अभारतीयः मतदाता सूचीयां न भवति। आयोगस्य सूत्रेषु उक्तं यत् अग्रिमः वारः तेषां राज्यानां भवति यत्र २०२६ तमे वर्षे विधानसभा निर्वाचनं भविष्यति। एतेषु असम, पश्चिमबङ्गः, केरलः, तमिलनाडुः, पुडुचेरी च सन्ति। बिहारे निर्वाचनानन्तरं एतेषु राज्येषु अभियानं प्रचलति। अस्य अभ्यासस्य वास्तविक परीक्षा असम-पश्चिमबङ्गदेशे भविष्यति। अत्र बाङ्गलादेशस्य घुसपैठिनः उपस्थिताः सन्ति इति कारणेन राजनीतिः पूर्वमेव तापिता अस्ति। तदनन्तरं उत्तरप्रदेशः, गुजरातः, पञ्जाबः, हिमाचलप्रदेशः, गोवा, मणिपुरः च अस्ति। अत्र २०२७ तमे वर्षे निर्वाचनं भवति।सूत्रैः उक्तं यत् २०२९ तमे वर्षे लोकसभानिर्वाचनात् पूर्वं सर्वेषां राज्यानां मतदातासूचीनां परीक्षणं पूर्णं कर्तुं योजना अस्ति। २०२८-२९ तमे वर्षे १७ राज्येषु निर्वाचनं भवति। तस्मिन् एव काले विपक्षः आयोगस्य निर्णये प्रश्नं कृत्वा आन्दोलनस्य घोषणां कृतवान् अस्ति। अस्मिन् क्रमे बुधवासरे बिहारे मार्गारोधः भविष्यति। एसोसिएशन फ़ॉर् डेमोक्रेटिक रिफॉर्म्स् (एडीआर) तथा विपक्षदलैः सर्वोच्चन्यायालये याचिका दाखिला अस्ति।
नागरिकतायाः निर्णयः सर्वकारस्य कार्यं न तु आयोगस्य इति याचिकासु तर्कः कृतः अस्ति। आधारकार्ड्, राशनकार्ड इत्यादयः दस्तावेजाः स्क्रीनिंग् कृते मान्याः न सन्ति, यदा तु बिहारस्य ९०ज्ञ् जनानां समीपे एतानि सन्ति। लक्षशः जनाः अन्यराज्येषु गच्छन्ति। तेषां कृते एतत् महत् आव्हानं वर्तते। अस्य प्रकरणस्य श्रवणं जुलैमासस्य १० दिनाङ्के भविष्यति। ईसीआई इत्यस्य अनुसारं बिहारे विशेष प्रदर्शनार्थं ७.९० कोटिप्रपत्राणि मुद्रितानि आसन्। अस्मात् ७.७ कोटि (९७प्रतिशतं अधिकाः) वितरिताः। आयोगस्य आँकडानुसारं ८ जुलै सायं ६ वादन पर्यन्तं प्रायः ३.७० कोटि (४६.९५ प्रतिशतं)प्रपत्राणिप्रदत्तानि सन्ति। एतेषु १८.१६ प्रतिशतं प्रपत्राणि अन्तर्जाल द्वारा अपलोड् कृताः सन्ति । प्रपत्रं दातुं अन्तिमतिथिः जुलैमासस्य २५ दिनाज्र्ः अस्ति।
मतदातासत्यापनस्य विरोधे महागठबन्धनस्य बिहारबन्धः-७ नगरेषु रेलयानानि स्थगितानि-बुधवासरे महागठबन्धनेन निर्वाचनआयोगस्य मतदातासत्यापनस्य विरोधार्थं बिहारे बन्धस्य आह्वानं कृतम्। अस्मिन् काले ७ नगरेषु रेलयानानि स्थगितानि, १२ राष्ट्रियराजमार्गाः जामः अभवन् काङ्ग्रेसनेता राहुलगान्धी अपि विरोधे सम्मिलितुं दिल्लीतः पटनानगरं गत्वा अत्र विरोधसभायां सम्मिलितः। तेजस्वी यादवः, वी.आइ.पी.प्रमुखः मुकेशसाहनी च अपि तस्य सह सम्मिलितौ। राहुलगान्धी, तेजस्वी यादवः, दीपज्र्रभट्टाचार्यः च आयकरचतुष्कात् कारयानेन निर्वाचनआयोगकार्यालयं प्रति प्रदर्शनं कुर्वन्तः प्रस्थिताः सचिवालयस्य पुलिस-स्थानकस्य समीपे बैरिकेड्-करणेन सर्वान् नेतारः पुलिसैः रोधिताः। इतः अधिकं गन्तुं तेषां अनुमतिः न दत्त। इतः कार्यकर्तृन् सम्बोध्य सर्वे नेतारः पुनः आगताः। निर्वाचनआयोगस्य कार्यालयम् अत्रतः प्रायः १५० मीटर् दूरे आसीत्। बिहारबन्धस्य समये १२ राष्ट्रियराजमार्गाःजामाअभवन। समस्तीपुर,मुजफ्फरपुर, बेगूसराय,कटिहार,सुपौल, मधेपुरा, मोतिहारी, वैशाली, पटना, औरंगाबाद च घण्टानां यावत् जनाः जामेषु अटन्ति स्म। दरभंगा, भोजपुर, सुपौल, जहानाबाद, पटना मुंगेर,अररिया रेलस्थानकरेलयानानि स्थगितानि आसन्। राहुलगान्धी उक्तवान-निर्वाचन आयोग, अहं भवन्तं स्पष्टतया वदामि। अहं बिहारस्य भारतस्य च जनान् स्पष्टतया वदामि यत् महाराष्ट्रस्य निर्वाचनं चोरितं तथा च तथैव बिहारस्य निर्वाचनं चोरयितुं प्रयत्नः क्रियते। ते जानन्ति यत् वयं महाराष्ट्रस्य आदर्शं अवगच्छामः, अतः ते बिहारस्य आदर्शम् आनयन्ति। एषः दीनानां मतं हरणस्य उपायः अस्ति।’ ‘इदं बिहारम् अस्ति, बिहारस्य जनाः एतत् न भवितुं दद्युः।’ अस्माकं जनाः गत्वा निर्वाचनआयोगं मिलितवन्तः। अहं गन्तुं न शक्तवान्। निर्वाचनआयोगः भाजपा-आरएसएस-नेतृणां इव वदति।’ ‘ते विस्मृतवन्तः यत् ते भाजपानेतारः न सन्ति।’ अहं वदामि यत् त्वं यत् कर्तुम् इच्छसि तत् कुरु, परन्तु पश्चात् नियमः भवतः उपरि प्रबलः भविष्यति।’

राष्ट्रीयजनतादल (राजद), कांग्रेस, वामपक्ष, वीआईपी पार्टी, जन अधिकार पार्टी (पप्पू यादव) सहित महागठबन्धनस्य ६ तः अधिकाः दलाः बिहारबन्धे सम्मिलिताः सन्ति।

  • editor

    Related Posts

    बुण्देलखण्डक्षेत्रस्य विकासः सर्वकारस्य सर्वोच्चप्राथमिकता-योगी

    अभय शुक्ल/लखनऊ। मुख्यमन्त्रीयोगी आदित्य नाथः राज्यस्य सर्वतोमुखी विकासाय आरब्धस्य मण्डल-वार-जनप्रतिनिधि संवाद-श्रृङ्खलायाः अन्तर्गतं अद्य स्व-आधिकारिक-निवास स्थाने आहूतायां उच्चस्तरीय सभायां झाँसी-चित्रकूट धाम मण्डलस्य जनप्रतिनिधिभिः सह विकासकार्यस्य प्रगतेः समीक्षां कृतवान्। अस्मिन् अवसरे सः…

    उत्तरप्रदेशस्य स्थायि-सन्तुलित-विकासे कानपुर-मण्डलस्य भूमिका अतीव महत्त्वपूर्णा अस्ति- मुख्यमन्त्री

    नवदेहली। मुख्यमन्त्री योगी आदित्यनाथः अद्य स्वस्य आधिकारिक निवासस्थाने कानपुर मण्डलस्य जनप्रतिनिधिभिः सह विशेषसंवादसभां कृतवान्। अस्मिन् अवसरे मुख्यमन्त्री उक्तवान् यत् लोकनिर्माण विभागेन सम्बन्धित जनप्रतिनिधिभिः सह परामर्शं कृत्वा प्रस्तावितानां कार्याणां प्राथमिकता निर्णयेन…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    बुण्देलखण्डक्षेत्रस्य विकासः सर्वकारस्य सर्वोच्चप्राथमिकता-योगी

    • By editor
    • July 28, 2025
    • 17 views
    बुण्देलखण्डक्षेत्रस्य विकासः सर्वकारस्य सर्वोच्चप्राथमिकता-योगी

    उत्तरप्रदेशस्य स्थायि-सन्तुलित-विकासे कानपुर-मण्डलस्य भूमिका अतीव महत्त्वपूर्णा अस्ति- मुख्यमन्त्री

    • By editor
    • July 28, 2025
    • 10 views
    उत्तरप्रदेशस्य स्थायि-सन्तुलित-विकासे कानपुर-मण्डलस्य भूमिका अतीव महत्त्वपूर्णा अस्ति- मुख्यमन्त्री

    उत्तराखण्डे संस्कृतविकासाय संस्कृतशिक्षामन्त्रिणा शिष्टमण्डलै: सह मत्तुरुग्रामस्य कृतं दर्शनं

    • By editor
    • July 28, 2025
    • 10 views
    उत्तराखण्डे संस्कृतविकासाय संस्कृतशिक्षामन्त्रिणा शिष्टमण्डलै: सह मत्तुरुग्रामस्य कृतं दर्शनं

    सीएम धामी सावन सोमवासरे राज्यस्य जनानां कृते शुभकामनाम् अयच्छत्, सः स्वपत्न्या गीता इत्यनया सह पूजां कृतवान्

    • By editor
    • July 28, 2025
    • 10 views
    सीएम धामी सावन सोमवासरे राज्यस्य जनानां कृते शुभकामनाम् अयच्छत्, सः स्वपत्न्या गीता इत्यनया सह पूजां कृतवान्

    तीर्थस्थलेषु आकस्मिकं ‘भगदड़ं’स्पष्टानि उत्तराणि आग्रहयन्तः प्रबन्धनस्य भूमिकायाः विषये ज्वलन्तः प्रश्नाः उत्पद्यन्ते

    • By editor
    • July 28, 2025
    • 9 views
    तीर्थस्थलेषु आकस्मिकं ‘भगदड़ं’स्पष्टानि उत्तराणि आग्रहयन्तः प्रबन्धनस्य भूमिकायाः विषये ज्वलन्तः प्रश्नाः उत्पद्यन्ते

    उत्तरप्रदेशसंस्कृतसंस्थाने संस्कृत-संभाषण-कक्षयो: समापनसत्रम्

    • By editor
    • July 28, 2025
    • 8 views
    उत्तरप्रदेशसंस्कृतसंस्थाने संस्कृत-संभाषण-कक्षयो: समापनसत्रम्

    You cannot copy content of this page