
अभय शुक्ल/लखनऊ। प्रधानमन्त्रिणः नरेन्द्र मोदीयाः जापानयात्रा न केवलं कूटनीतिक औपचारिकता, अपितु एकविंशतिशतकस्य नूतनस्य एशियायाः शक्ति संरचनायाः सूचकम् अस्ति। एषा यात्रा भारत-जापानयोः मध्ये ‘नव-मैत्रीयुगस्य’ आरम्भः अस्ति, यस्य वैश्विक व्यापार-सुरक्षा-रणनीतिक-सन्तुलनयोः गहनः प्रभावः भविष्यति। प्रधानमन्त्री नरेन्द्रमोदी शुक्रवासरे भारत-जापान-संयुक्त-आर्थिक-मञ्चं सम्बोधयन् जापानस्य प्रौद्योगिक्याः, भारतस्य प्रतिभायाः च साहाय्येन विश्वस्य चित्रं परिवर्तयितुं चर्चां कृतवान्। भारतस्य विकास यात्रायां जापान देशस्य महती भूमिका अस्ति । मेट्रोतः विनिर्माणपर्यन्तं, अर्धचालकतः स्टार्टअप पर्यन्तं अनेकेषु विकास-तकनीकी-औद्योगिकक्षेत्रेषु अस्माकं साझेदारी परस्परविश्वासस्य प्रतीकं जातम्। भारतं विश्वस्य द्रुततरं वर्धमानं अर्थव्यवस्था अस्ति। अतीव शीघ्रमेव एषा विश्वस्य तृतीया बृहत्तमा अर्थव्यवस्था भविष्यति, यस्मिन् उभयोः देशयोः सामीप्यस्य कारणेन नूतनाः आयामाः उद्घाटिताः भविष्यन्ति। अद्यत्वे वैश्विक परिदृश्ये सर्वाधिकं आव्हानं अमेरिका-चीन-अमेरिका-भारतयोः मध्ये प्रचलति ‘शुल्कयुद्धम’ अस्ति।
अमेरिकादेशेन आरोपितेन भारीशुल्केन अन्तर्राष्ट्रीय व्यापारस्य दिशा परिवर्तिता। अयं संघर्षः न केवलं अमेरिका-चीन-देशयोः प्रभावं कृतवान्, अपितु उदयमान-विपण्येषु भारत-सदृशेषु विकास शील-देशेषु च गहनं संकटम् आनयत्। भारतस्य निर्यातस्य क्षतिः अभवत्, कच्चामालस्य मूल्यानि अस्थिराणि अभवन्, वैश्विक आपूर्तिशृङ्खला च बाधिता अभवत्। एतादृशे समये भारत-जापानयोः परस्परं समीपं गमनम् ‘रणनीतिक-अवसरः’ अस्ति। प्रौद्योगिक्याः, पूंजी-नवाचारस्य च विषये जापानदेशः अग्रणीः अस्ति, भारते तु विशालाः मानव संसाधनाः, विशालः विपण्यः, विकासस्य अपार संभावनाः च सन्ति। मोदी इत्यस्य एषा यात्रा एतयोः शक्तियोः साधारणमञ्चे आनेतुं प्रयत्नः अस्ति, येन अमेरिकायाः शुल्कयुद्धेन निर्मितस्य शून्यतायाः क्षतिपूर्तिः कर्तुं शक्यते। निश्चित रूपेण अमेरिकायाः भारते ५० प्रतिशतं शुल्कं आरोपणं भारतस्य कृते महती आव्हाना अस्ति तथा च भारतमपि एतस्य आव्हानस्य सामना कर्तुं समर्थः अस्ति। एतासां जटिलपरिस्थितीनां मध्ये भारतं स्वस्य उत्पादानाम् नूतनानि विपणयः अन्विष्यते। प्रधानमन्त्री मोदी जापानस्य अनन्तरं चीनदेशं गमिष्यति, तत्रैव एससीओ शिखर सम्मेलने अपि भागं गृह्णीयात्। चीनदेशे प्रधानमन्त्री मोदी राष्ट्रपतिः शी जिनपिङ्गः रूसराष्ट्रपतिः व्लादिमीर् पुटिन् च मिलितुं शक्नोति। मोदी इत्यस्य एषा जापानयात्रा केवलं व्यापारे एव सीमितं नास्ति। चीनस्य विस्तारवादः, अमेरिकायाः अनिश्चित नीतयः, रूस-युक्रेन-युद्धम् इत्यादिषु परिस्थितिषु भारत-जापानयोः एकत्र आगमनं ‘सन्तुलन शक्तिः’ इति कार्यं करिष्यति। एशियायां शान्तिं, स्थिरतां, मुक्तव्यापारं च सुनिश्चित्य ‘भारत-प्रशांत-रणनीतिः’ सुदृढां कर्तुं द्वयोः देशयोः बलं दत्तम् अस्ति।
जापानदेशः भारतस्य पुरातनः मित्रः अस्ति। भारत-जापान-सम्बन्धस्य आधारः नूतनः नास्ति। अष्टमे शतके बोधिसेननामकेन भारतीय भिक्षुणा नरस्यतोदैजी मन्दिरे भगवतः बुद्धस्य प्रतिमायाः अभिषेकः कृतः। एषः प्रथमः ऐतिहासिकः सम्पर्कः इति मन्यते। पश्चात् स्वामी विवेकानन्दः, रवीन्द्र नाथ टैगोरः, नेताजी सुभाषचन्द्रबोसः, न्यायाधीशः राधाबिनोदपालः इत्यादयः व्यक्तित्वाः द्वयोः देशयोः सम्बन्धं गभीरं कृतवन्तः। स्वातन्त्र्य सङ्घर्षकाले जापान देशात् नेताजी सुभाषचन्द्र बोसः, आजाद हिन्द फौजः च यत् समर्थनं सहकार्यं च प्राप्तवन्तः तत् तथ्यस्य प्रमाणम् अस्ति यत् १९४७ तमे वर्षात् पूर्वमपि द्वयोः देशयोः सम्बन्धः सुदृढः मैत्रीपूर्णः च आसीत् ।द्वितीयविश्वयुद्धस्य अनन्तरं भारतेन जापानेन सह पृथक् शान्तिसन्धिः कृता, येन द्वयोः देशयोः आधिकारिक सम्बन्धस्य आरम्भः अभवत् अद्यत्वेभारत-जापान-साझेदारी रक्षा, विज्ञानं, शिक्षा, संस्कृतिः, सामरिक सुरक्षा च इत्यादिषु अनेक क्षेत्रेषु विस्तृता अस्ति। मैत्री-सहकार्यस्य एषा विरासतः अद्यापि वर्तते, अतः एव प्रधानमन्त्रिणः मोदी-महोदयस्य जापान-देशस्य ८तमः भ्रमणः अस्ति। सः १५ तमे भारत-जापान-वार्षिक-शिखर-सम्मेलनस्य आतिथ्यं कृत्वा जापान-प्रधानमन्त्री शिगेरु-इशिबा-इत्यस्य धन्यवादं अपि दत्तवान्। मोदी इत्यस्य जापान यात्रायाः दूरगामी उद्देश्यैः सह निश्चितरूपेण सम्बद्धः अस्ति। द्वयोः देशयोः साझेदारी नूतनाः दिशः उद्घाटयिष्यति, यद्यपि अस्याः साझेदारी-मार्गः सुलभः नास्ति। भारतं स्वस्य नौकरशाही जटि लतां, आधारभूत संरचनायाः अभावं, नीति अस्थिरतां च अतितर्तव्यं भविष्यति, येन जापानी निवेशकानां विश्वासः वर्धयितुं शक्नोति। तस्मिन् एव काले जापानदेशः अपि अवगन्तुं प्रवृत्तः भविष्यति यत् भारतीयविपण्यं न केवलं उपभोक्तृणां विपण्यं अपितु साझेदारीसंभावनानां विपण्यम् अपि अस्ति। अमेरिकायाः शुल्कयुद्धेन वैश्विक व्यापारस्य असन्तुलनं जातम्, परन्तु भारत-जापान-साझेदारी तस्य सन्तुलितदिशां दातुं शक्नोति। यदि एषः सम्बन्धः प्रगच्छति तर्हि भारतं न केवलं जापानस्य भागीदारः एव तिष्ठति, अपितु सम्पूर्णे एशियायां ‘नवीनशक्ति-अक्षस्य’ केन्द्रं अपि भवितुम् अर्हति। भारतस्य जापानस्य च सामीप्यम्, परस्परं सम्झौताः च बहुभिः दृष्टिकोणैः महत्त्वपूर्णाः सन्ति, व्यापारिकदृष्ट्या प्रचुराः सम्भावनाः सन्ति। एतेन आपूर्तिशृङ्खलायाः नूतनं केन्द्रं विकसितं भविष्यति। तथापि जापानदेशः चीनदेशस्य उपरि स्वस्य आश्रयं न्यूनीकर्तुं इच्छति। अस्य कृते भारतं स्वाभाविकतमः विकल्पः अस्ति। यदि जापानी-उद्योगाः भारते बृहत्-प्रमाणेन निवेशं कुर्वन्ति तर्हि ‘मेक इन इण्डिया’ इत्यस्मै नूतना ऊर्जा प्राप्स्यति। अर्धचालकानाम्, कृत्रिम बुद्धेः, रोबोटिक्सस्य, हरित ऊर्जायाः च क्षेत्रे उच्च प्रौद्योगिकी सहकार्यं कृत्वा भारत-जापान-साझेदारी एशिया-देशस्य नूतनं प्रौद्योगिकी-अक्षं भवितुम् अर्हति। व्यापारसन्तुलनस्य आधारः अपि अस्ति। अमेरिका-युरोपयोः विपण्यं अस्थिरम् अस्ति भारत-जापान मिलित्वा ‘एशिया-प्रशांत’-क्षेत्रं स्थिरं सशक्तं च व्यापारक्षेत्रं कर्तुं शक्नुवन्ति। उभौ देशौ आधारभूतसंरचनायाः निर्माणं कृत्वा विकासे परस्परं साहाय्यं करिष्यतः। भारतस्य मेट्रोरेल्, उच्चगति बुलेट रेलयानं, बन्दरगाहपरियोजनासु च जापानस्य विशेषानुभवः वित्तीयसहकार्यं च महत्त्वपूर्णां भूमिकां निर्वहति। एतेन न केवलं भारतस्य अर्थव्यवस्थायाः त्वरितता भविष्यति, अपितु उभयदेशाः दीर्घकालीन साझेदाराः अपि भविष्यन्ति। मोदी इत्यस्य नियत दिनाङ्के जापानयात्रा न केवलं मैत्रीयाः नूतनः अध्यायः, अपितु अमेरिका-चीन-सङ्घर्षेण निर्मितं शून्यतां पूरयितुं प्रयत्नः। भारतं ‘निष्क्रियक्रीडकात्’ ‘वैश्विक नेता’ इति भूमिकां प्रति आनेतुं एषः अवसरः अस्ति। भारत-जापान-मैत्रीयाः नूतनः चरणः परिवर्तनशीलस्य वैश्विकस्थितेः, शक्ति सन्तुलनस्य च निर्णायकः पक्षः अस्ति । अद्यतनं जगत् बहुध्रुवीयव्यवस्थां प्रति गच्छति। अमेरिका-चीनयोः सङ्घर्षेण एशिया-प्रशांतक्षेत्रं विश्वराजनीतेः केन्द्रं जातम्। चीनस्य आक्रामकनीतयः, तस्य विस्तारवादी वृत्तिः, आर्थिकप्रभुत्वं प्राप्तुं प्रयत्नाः च स्वाभाविकतया भारतं जापानं च समीपं गतवन्तौ। भारत-जापान-साझेदारी अमेरिका, आस्ट्रेलिया इत्यादिभिः लोकतान्त्रिकदेशैः सह ‘क्वाड्’-सङ्घटनं सुदृढं करोति । इदं केवलं सुरक्षासङ्घटनं न अपितु भारत-प्रशांतक्षेत्रे मुक्तनौकायानस्य, आतज्र्वादस्य निवारणस्य, परस्परव्यापारविकासस्य च साझीकृत दृष्टिः अस्ति एतेन चीनस्य एकध्रुवीयशक्तिः भवितुम् महत्त्वाकांक्षा नियन्त्रिता भवति।
अमेरिकादेशस्य संरक्षणवादीनीतिभिः शुल्क बाधाभिः च भारतं जापानं च विकल्पान् अन्वेष्टुं बाध्यं कृतम् अस्ति। द्वयोः देशयोः मिलित्वा ‘चीन-प्लस्-वन’-रणनीतिः अनुसरणं कर्तुं शक्यते, अर्थात् चीन-देशस्य उपरि निर्भरतां न्यूनीकृत्य एशिया-आप्रिâका-देशयोः नूतनेषु विपण्येषु निवेश-उत्पादन-केन्द्राणि निर्मातुं शक्यन्ते। एतेन वैश्विक-आपूर्ति-शृङ्खलायाः सन्तुलनं भविष्यति। जापानदेशः भारते बुलेट्-रेलयानेषु, स्मार्ट-नगरेषु, डिजिटल-इण्डिया-मध्ये, नवीकरणीय-ऊर्जा-परियोजनासु च निवेशं कुर्वन् अस्ति। भारतस्य युवा कार्यबलं जापानस्य तकनीकीपराक्रमं च मिलित्वा नवीनतायाः स्थायि विकासस्य च प्रतिरूपं प्रस्तुतुं शक्नुवन्ति। एतत् प्रतिरूपं पाश्चात्यपूँजीवादात् चीनीयसाम्यवादी अर्थशास्त्रात् च भिन्नं भविष्यति। द्वयोः देशयोः सम्बन्धाः केवलं रणनीत्याः व्यापारे वा सीमिताः न सन्ति अपितु साझीकृतमानवमूल्यानां माध्यमेन नैतिकगहनतां प्रदातुं आधारः अपि अस्ति एषा मैत्री ‘मृदुशक्ति’रूपेण वैश्विक शान्तिस्य आधारमपि प्रदास्यति। न तु आक्रामक गठबन्धनस्य रूपं न केवलं आर्थिकलाभानां गणना एव। अपितु लोक तन्त्रं,शान्तिं, प्रौद्योगिक्याः, मानवता च आधारितस्य नूतनस्य वैश्विकयुगस्य आधारः अस्ति। निश्चयेन वक्तुं शक्यते यत् मोदी-महोदयस्य एषा द्विदिनात्मका यात्रा न केवलंभारत-जापान-सम्बन्धाय नूतन-उच्चतां दातुं अवसरः भविष्यति अपितु एशिया-कूटनीति-क्षेत्रे भारतस्य भूमिकां सुदृढां करिष्यति। भारत-जापानस्यनूतनयुगं विश्वाय द्वे सन्देशे ददाति यत् शक्ति सन्तुलनं केवलं सैन्य बलेन न, अपितु सहकारेण, विकासेन,नैतिकमूल्येनचनिर्मितंभविष्यति। एशियायाः भविष्यं भारतस्य जापानस्य च साझेदारी द्वारा निर्धारितं भविष्यति, येन विश्वं स्थिरतायाः संतुलनस्य च दिशां दास्यति ।