
नवदेहली। विदेशसचिवः विक्रममिश्री चीनस्य उपविदेश मन्त्री सन वेइडोङ्ग इत्यनेन सह वार्तालापं कृतवान् अस्मिन् काले भारत-चीन-द्विपक्षीय सम्बन्धेषु प्रगतेः समीक्षां कर्तुं, जनकेन्द्रित सहभागितायाः प्राथमिकतां दत्त्वा सम्बन्धस्य ‘स्थिरीकरणं पुनर्निर्माणं च’ कर्तुं उभयपक्षः सहमतौ। गुरुवासरे आयोजितायाः अस्याः समागमस्य विषये विदेशमन्त्रालयेन उक्तं यत् द्वयोः देशयोः मध्ये प्रत्यक्षविमानसेवाः पुनः आरभ्यतुं आवश्यकानां उपायानां त्वरिततायै अपि पक्षद्वयं सहमतम्। मिश्रीः पूर्वं २७ जनवरी दिनाङ्के बीजिंगनगरे सन इत्यनेन सह वार्ताम् अकरोत्। विदेश मन्त्रालयेन विज्ञप्तौ उक्तं यत् सूर्यः १२-१३ जून दिनाङ्के भारतस्य भ्रमणार्थं अत्र आगतः। वयं भवद्भ्यः वदामः यत् सन वेइडोङ्गः भारते चीनदेशस्य पूर्वराजदूतः दक्षिण एशिया कार्याणां च बीजिंगस्य प्रभारी अस्ति। एप्रिलमासे पहलगाम-आतज्र्वादी-आक्रमणस्य, मासे भारत-पाकिस्तान-सैन्य-सङ्घर्षस्य च अनन्तरं चीन-देशस्य उच्चस्तरीय-अधिकारिणः भारतस्य प्रथमा यात्रा अस्ति। विदेश मन्त्रालयेन उक्तं यत्, समागमे ‘पक्षद्वयेन २०२५ तमस्य वर्षस्य जनवरी-मासस्य २७ दिनाङ्के बीजिंग-नगरे अन्तिम-समागमात् आरभ्य भारत-चीन-द्विपक्षीय सम्बन्धेषु विकासस्य समीक्षा कृता, जन-जन-सम्बन्धानां स्थिरी करणाय, पुनर्निर्माणाय च सहमतिः कृता विदेश सचिवः अस्मिन् वर्षे कैलाशमंसरोवर यात्रायाः पुनः आरम्भे चीनपक्षस्य सहकार्यस्य प्रशंसाम् अकरोत्। विदेश मन्त्रालयेन उक्तं यत् एप्रिलमासे सीमापार नदीनां विषये विशेषज्ञ स्तरीय सहकार्यस्य तन्त्रस्य सत्रे आयोजितानां चर्चानां उल्लेखं कृत्वा तस्मिन् विषये प्रगतिः भविष्यति इति आशास्ति। विदेश मन्त्रालयेन उक्तं यत्, ‘उभयपक्षः द्वयोः देशयोः मध्ये प्रत्यक्षविमानसेवाः पुनः आरभ्यत इति पदानि शीघ्रं कर्तुं सहमतौ। विदेशसचिवः आशां प्रकटितवान् यत् शीघ्रमेव नूतनः वायुसेवा सम्झौता सम्पन्नः भविष्यति। भारतं चीनं च वीजा सुविधायै, मीडिया-चिन्तन-समूहयोः आदान-प्रदानार्थं च ‘व्यावहारिकपदानि’ ग्रहीतुं सहमतौ अभवताम्। वक्तव्ये उक्तं यत् ‘भारत-चीनयोः कूटनीतिक सम्बन्धस्थापनस्य ७५ तमे वर्षे योजना कृतानां कार्याणां सकारात्मकं मूल्याज्र्नं कृत्वा तान् पूर्णं कर्तुं सहमतौ’ इति वक्तव्ये उक्तम्। इदमपि वदामःयत्चीनदेशेनदुर्लभखनिजानांनिर्याते स्थापितानां प्रतिबन्धानां विषये भारतेन सह वार्तालापस्य संकेतः दत्तः, औद्योगिक प्रदाय शृङ्खलां स्थिरं स्थापयितुं सम्बन्धित देशैः सह संवादं सहकार्यं च वर्धयितुं सज्जः इति च उक्तम्। अधुना एव चीनदेशेन प्रमुख दुर्लभ खनिजानाम् निर्याते प्रतिबन्धाः स्थापिताः इति वदामः। अस्य कारणात् भारतसहितेषु अनेकेषु देशेषु वाहनानां, अर्धचालकचिप्सस्य च निर्माणे व्यापकं व्यत्ययः अभवत्। अस्य विषये चीनस्य विदेश मन्त्रालयस्य प्रवक्ता लिन् जियान् अवदत् यत्, ‘वैश्विक औद्योगिक-आपूर्ति-शृङ्खलानां स्थिरतां संयुक्त रूपेण निर्वाहयितुम् वयं सम्बन्धित-देशैः क्षेत्रैः च सह संवादं सहकार्यं च वर्धयितुं सज्जाः स्मः। वयंवदामः यत् चीनदेशस्य दुर्लभपृथिवीखनिजानाम् एकाधिकारः अस्ति,अतःनिर्यातनिषेधेनवाहनादिषुउद्योगेषु दुर्लभधातुनां अभावः जातः अस्मिन् विषये उद्योगेन चिन्ताउत्पन्नाअस्ति। इदानींनूतनदिल्लीनगरे भारतीय विदेश मन्त्रालयेन उक्तं यत् व्यापाराय आपूर्ति शृङ्खलायां अन्तर्राष्ट्रीय प्रवृत्तीनां अनुरूपं स्थिरतां विश्वसनीयतां च आनेतुं चीनपक्षेण सह सम्पर्कः अस्ति। एकस्य प्रश्नस्य उत्तरं दत्त्वा विदेश मन्त्रालयस्य प्रवक्ता रणधीरजयसवालः पत्रकारैः उक्तवान् यत्, ‘वयं चीनपक्षेण सह सम्पर्कं कुर्मः। चीनदेशस्य वाणिज्यमन्त्रालयेन सीमाशुल्क सामान्य प्रशासनेन च एप्रिलमासस्य आरम्भे एव दुर्लभपृथिवी सम्बद्धेषु केषुचित् वस्तूषु निर्यातनियन्त्रणं स्थापयितुं निर्णयः घोषितः। सः अवदत् यत्, ‘व्यापारार्थं आपूर्ति शृङ्खलायां अन्तर्राष्ट्रीयप्रवृत्तीनां अनुरूपं विश्वसनीयतां स्थिरतां च आनेतुं वयं दिल्ली-बीजिंग-देशयोः चीनपक्षेण सह सम्पर्कं कुर्मः।’ एतदतिरिक्तं चीनदेशः पाकिस्तानेन सह निकटसम्बन्धस्य कारणेन आतज्र्वादस्य निवारणे स्वपक्षतः किमपि अस्पष्टतां द्विगुणं वा अङ्गीकृतवान्, अस्य खतराणां निवारणं अन्तर्राष्ट्रीयसमुदायस्य साझीकृतदायित्वम् इति उक्तवान्। विदेशमन्त्रालयस्य प्रवक्ता लिन् जियान् मीडिया-सम्मेलने अवदत् यत्, ‘अहं बोधयितुम् इच्छामि यत् आतज्र्वादस्य निवारणे चीनस्य स्थितिः पूर्ववत् एव अस्ति, स्पष्टा च अस्ति। लिन् उक्तवान् यत् आतज्र्वादः मानवतायाः साधारणः शत्रुः अस्ति, तस्य विरुद्धं युद्धं च अन्तर्राष्ट्रीयसमुदायस्य साझीकृत दायित्वम् अस्ति। सः अवदत् यत् चीनदेशः अन्तर्राष्ट्रीय क्षेत्रीय शान्ति सौहार्दस्य रक्षणाय, सर्वप्रकारस्य आतज्र्वादस्य दृढतया निवारणाय च प्रतिबद्धः अस्ति। सः अवदत् यत् ‘अस्मिन् तथा कथितं अस्पष्टता द्विगुणं वा नास्ति’ इति। भवद्भ्यः वदामःयत्भारतीयविदेशमन्त्राएसजयशज्र्रः प्रâांसदेशस्यले फिगारो इति वृत्तपत्रे दत्तस्य साक्षात्कारस्य प्रतिक्रियां ददाति स्म लिनः। सद्यः पहलगाम-आतज्र्-आक्रमणस्य सन्दर्भे आतज्र्वाद-विरुद्धस्य भारतस्य कठोर-स्थितेः, चीन-देशस्य पाकिस्तान-समर्थनस्य च प्रश्नस्य उत्तरे जयशज्र्रः अवदत् यत्, ‘तयोः दशकैः निकटसम्बन्धः अस्ति’ इति ‘किन्तु आतज्र्वाद इत्यादिविषये भवन्तः अस्पष्टतां द्विगुणं वा सहितुं न शक्नुवन्ति। अन्ततः एषा समस्या अस्माकं सर्वेषां विषये चिन्तयति’ इति जयशज्र्रः साक्षात्कारे अवदत्। लिन् इत्यनेन उक्तं यत् वर्तमानः चीन-भारतसम्बन्धः सुधारस्य विकासस्य च महत्त्वपूर्णपदे अस्ति। सः अवदत् यत् वयं आशास्महे यत् भारतं गतवर्षस्य अक्टोबर्-मासे कजाननगरे राष्ट्रपति-शी-जिनपिङ्ग-प्रधानमन्त्री-नरेन्द्रमोदी-योः मध्ये प्राप्तं महत्त्वपूर्णं सहमतिम् कार्यान्वितुं अस्माभिः सह कार्यं करिष्यति, द्विपक्षीयसम्बन्धान् च सुदृढ-स्थिर-मार्गे धकेलति। लीनस्य एतत् वचनं तस्मिन् समये अभवत् यदा चीनस्य उपविदेशमन्त्री सन वेइडोङ्गः गुरुवासरात् नूतन दिल्ली नगरस्य द्विदिवसीय यात्रायां भवति। इदमपि वदामः यत् चीनदेशस्य राष्ट्रपतिः शी जिनपिङ्गः राष्ट्रपतिद्रौपदी मुर्मू-प्रधानमन्त्री नरेन्द्रमोदी-इत्येतयोः कृते सन्देशं प्रेषितवान्, अहमदाबाद-नगरे विमानदुर्घटनायाः कारणेन प्राणानां सम्पत्तिनां च हानिः इति शोकं प्रकटितवान्। राज्यस्य समाचार संस्थायाः ‘सिन्हुआ’ इत्यस्य वार्तानुसारं शी चीनसर्वकारस्य जनानां च कृते प्राणानां सम्पत्तिनां च हानि विषये गभीरं शोकसंवेदनां प्रकटितवान्, आहतानाम् शोकग्रस्तानां परिवाराणां च प्रति सहानुभूतिम् अव्यक्तवान्, आहतानाम् शीघ्रं स्वस्थतां च कामनाम् अकरोत्। चीनस्य प्रधानमन्त्री ली केकियाङ्गः अपि प्रधानमन्त्री मोदी इत्यस्मै शोकसन्देशं प्रेषितवान्। शी इत्यनेन ब्रिटेनस्य राजा चार्ल्स तृतीयं प्रति पृथक् शोकसन्देशः अपि प्रेषितः, यस्मिन् सः विमानदुर्घटने मृतानां ब्रिटिश जनानाम्प्रति शोकं शोकं च प्रकटितवान् एतेनसहचीनदेशस्यप्रधानमन्त्री ली ब्रिटिश प्रधानमन्त्री केइर् स्टारमर इत्यस्मै शोक सन्देशं प्रेषितवान्।