भारते द्रुतगत्या वर्धमानः पर्यटन-उद्योगः

बहुवर्षेभ्यः भारते पर्यटन-उद्योगस्य प्रचारार्थं निरन्तरप्रयत्नाः क्रियन्ते, परन्तु अस्मिन् क्षेत्रे वृद्धि-दरः न्यूनः एव अस्ति । यतः, भारते पर्यटनस्य व्याप्तिः ताजमहल, काश्मीर, गोवा इत्यादिषु स्थानेषु एव सीमितः अभवत् । परन्तु, अन्तिमेषु वर्षेषु बौद्धधर्मस्य, जैनधर्मस्य, सिखधर्मस्य च अनेकेषु पूजास्थानेषु मूलभूतसुविधानां विस्तारं कृत्वा पर्यटनपरिपथानां विकासः कृतः, यत्र अयोध्या, वाराणसी, मथुरा, उज्जैन, हरिद्वार, उत्तराखण्डे चत्वारि धामानि (केदारधाम्, बद्रीधाम, गंगोत्री, यमुनोत्री च) चत्वारि धामानि (केदारधाम्, बद्रीधाम, गंगोत्री, यमुनोत्री च) दक्षिणे च विभिन्नमन्दिराणि च सन्ति भारतं, परस्परं च संयोजयित्वा। अस्य कारणात् भारते धार्मिकपर्यटनस्य वृद्धिः अतीव तीव्रगत्या अभवत् । अधुना विभिन्नदेशेभ्यः पर्यटकाः अपि एतानि नवविकसितधर्मस्थानानि बहुसंख्येन आगच्छन्ति । योगः आयुर्वेदः च विदेशेषु अपि अद्यतनकाले अतीव लोकप्रियाः अभवन्, अतः विदेशेभ्यः बहवः पर्यटकाः भारते धार्मिकपर्यटनं प्रति तस्य अन्वेषणार्थं आकृष्टाः भवन्ति अस्य कारणात् देशे विदेशीयपर्यटनस्य अपि तीव्रवृद्धिः भवति । सद्यःकालेषु भारतस्य नागरिकेषु ‘आत्म’ भावस्य विकासात् देशे धार्मिकपर्यटनस्य वृद्धिः अतीव तीव्रगत्या अभवत् । अयोध्या धामस्य भगवतः श्रीरामस्य भव्यमन्दिरस्य श्रीरामलालामूर्तीनां प्राणप्रतिष्ठानानन्तरं औसतेन प्रतिदिनं २ लक्षाधिकाः भक्ताः अयोध्यां प्राप्नुवन्ति। २२ जनवरी २०२४ दिनाङ्के अयोध्यानगरे आयोजिते भगवान् श्रीराममन्दिरे प्राणप्रतिष्ठासमारोहस्य अनन्तरं स्थानीयव्यापारिणः स्वस्य उज्ज्वलभविष्यस्य दृष्टिपातं कुर्वन्ति। अयोध्या धार्मिकपर्यटनस्य केन्द्रं भवितुं गच्छति अधुना अयोध्या विश्वस्य बृहत्तमं तीर्थक्षेत्रं भविष्यति। जेफरीजस्य मते प्रतिवर्षं ५ कोटिभ्यः अधिकाः पर्यटकाः अयोध्यानगरम् आगन्तुं शक्नुवन्ति। इयं केवलं अयोध्यायाः कथा एव, एतेन सह उत्तराखण्डस्य तिरुपति बालाजी, काशीविश्वनाथमन्दिरम्, महाकाल लोकः, जम्मूनगरस्य वैष्णोदेवीमन्दिरः, केदारनाथः, बद्रीनाथः, गङ्गोत्री, यमुनोत्री इत्यादिषु अनेकेषु मन्दिरेषु भक्तानां अपारजनसमूहः एकत्रितः अस्ति। भारते धार्मिकपर्यटनस्य प्रचण्डवृद्धेः कारणात् लक्षशः नूतनाः रोजगारस्य अवसराः सृज्यन्ते, ये देशस्य आर्थिकविकासस्य त्वरिततायां सहायकाः सन्ति। विश्वस्य अन्ये बहवः देशाः अपि धार्मिकपर्यटनद्वारा स्वस्य अर्थव्यवस्थां सफलतया सुदृढां कुर्वन्ति। सऊदी अरबदेशः धार्मिक पर्यटनात् प्रतिवर्षं २२० अरब अमेरिकीडॉलर् अर्जयति । सऊदी अरबदेशः आगामिषु समये एतत् आयं ३५० अरब अमेरिकीडॉलर् यावत् नेतुम् इच्छति। प्रतिवर्षं २ कोटिजनाः मक्कानगरं गच्छन्ति, यदा तु अमुस्लिम जनाः मक्कानगरं गन्तुं निषिद्धाः सन्ति। तथैव प्रतिवर्षं ९० लक्षं जनाः वैटिकन-नगरं गच्छन्ति। अस्मात् धार्मिकपर्यटनात् केवलं वैटिकन-नगरे प्रतिवर्षं प्रायः ३२० मिलियन-अमेरिकन-डॉलर्-रूप्यकाणि अर्जयन्ति, मक्का-नगरे एव १२० कोटि-अमेरिकीय-डॉलर्-रूप्यकाणि अर्जयन्ति। अयोध्यायां कस्यचित् धर्मस्य, आस्थायाः, सम्प्रदायस्य वा नागरिकेषु किमपि प्रकारस्य प्रतिबन्धः न भविष्यति। अतः अयोध्यां गच्छन्तीनां भक्तानां संख्या प्रतिवर्षं ५ तः १० कोटिपर्यन्तं गन्तुं शक्नोत्।ि अनुमानानुसारं प्रत्येकं पर्यटकः प्रत्यक्षतया परोक्षतया वा प्रायः ६ जनानां कृते रोजगारं प्रदाति। एतस्याः संख्यायाः अनुसारं अयोध्यायां लक्षशः नूतनाः रोजगारस्य अवसराः सृज्यन्ते। अयोध्यायाः परितः विकासस्य नूतनः चरणः आरभ्यते। इदानीं वैटिकनस्य मक्कायाः च उत्तरं भारते अयोध्यारूपेण उत्पद्येत इति वक्तुं अतिशयोक्तिः न स्यात्।
धार्मिक पर्यटनस्य प्रवर्धनस्य उद्देश्यं कृत्वा भारतसर्वकारेण स्थले अपि बहु कार्यं कृतम् अस्ति। तेन सह अस्य अन्तर्गतं रामायणपरिपथमार्गः अपि विकसितः भवति। अस्मिन् मार्गे विशेषरेलयानानि चालयितुं योजना अपि कृता अस्ति। इयं विशेषयानं १८ दिवसेषु ८००० कि.मी.पर्यन्तंयात्रांसम्पन्नंकरिष्यति, अस्याः विशेषयानस्य अस्मिन् मार्गे १८ विराम स्थानानि भविष्यन्ति। एषः विशेष मार्गः भगवान् श्रीरामेन सह सम्बद्धाः ऐतिहासिक नगराणि अयोध्या, चित्रकूट, छत्तीसगढ च संयोजयिष्यति। अयोध्यायां नवनिर्मितः भगवान् श्रीराममन्दिरः अपि एतत् मार्गं वैश्विकमञ्चे स्थापयिष्यति। पूर्वं केन्द्र सर्वकारेण योजनायाः अन्तर्गतं देशस्य १२ नगराणिभारतस्य धरोहरनगरत्वेन विकसितुं अपि घोषणा कृता अस्ति। एतानि नगराणि अमृतसर, द्वारका, गया, कामाख्या,काञ्चीपुरम्,केदारनाथ, मथुरापुरी, वाराणसी, वेल्लंकन्नी, अमरावती, अजमेर च सन्ति।योजनायाः अन्तर्गतं एतानि नगराणि सौन्दर्यं क्रियन्ते येन एतेषां नगरानां पुरातनविरासतां पुनर्विकासः पुनः सजीवीकरणं च कर्तुं शक्यते। एतदर्थं देशे १५ धार्मिकपरिपथानाम् अपि विकासः क्रियत। योजनायाः कार्यान्वयनानन्तरं केन्द्र सर्वकारस्य पर्यटन मन्त्रालयेन अनेकानि परियोजनानि अनुमोदितानि सन्ति। एतेषु अधिकांशेषु परियोजनासु अपि कार्यं आरब्धम् अस्ति। एताः सर्वाः योजनाः तत्तत् राज्यसर्वकारस्य मतस्य आधारेण चयनिताः सन्ति। केन्द्रसर्वकारेण राज्यसर्वकारेण च पर्यटनस्य गतिं त्वरयितुं उपर्युक्तानां उपायानां कारणात् अधुना भारतीय पर्यटन-उद्योगः द्रुतगत्या अग्रे गच्छन् दृश्यते। भारतीय पर्यटन-उद्योगः २०२४ तमे वर्षे २,२४७ कोटि-अमेरिकीय-डॉलर्-रूप्यकाणां आकारं प्राप्तवान् अस्ति। २०३३ तमे वर्षे ३,८१२ कोटि-अमेरिकीय-डॉलर्-रूप्यकाणां स्तरं प्राप्तुं शक्नोति। अनुमानस्य अनुसारं भारतस्य सकल राष्ट्रीय उत्पादस्य कृते पर्यटन-उद्योगस्य योगदानं २०३४ तमे वर्षे ४३.२५ लक्ष-कोटिरूप्यकाणि यावत् वर्धयितुं गच्छति भारतस्यविमानस्थानकानिअधुनासामान्यदृश्यानि अभवन्, धरोहरस्थलेषु विदेशीयपर्यटकानाम् विशालः समूहः अपि दृश्यते। भारते पर्यटनार्थं देशस्य नागरिकाः अन्यदेशेभ्यःपर्यटकाःचस्वगृहात् बहिः आगन्तुं आरब्धाः सन्ति। भारते मध्यमवर्गीयपरिवारानाम् अतुलनीय वृद्धिः अभवत् तथा च सामान्यभारतीयानां प्रयोज्य-आयस्य अपि वृद्धिः अभवत्। अतः भारतीयनागरिकाः पर्यटनार्थं विदेशेषु गन्तव्यस्थानेषु गमनस्य स्थाने अधुना भारते एव विविधस्थानानां भ्रमणं आरब्धवन्तः। इदानीं देशस्य विभिन्नेषु पर्यटनस्थलेषु आधारभूतसंरचनासुविधानां विस्तारः अपि कृतः अस्ति। होटेल-उद्योगे पर्यटनस्थलेषु बृहत्संख्यायां होटेल्-निर्माणं कृत्वा उपलभ्यमानानां कक्षाणां संख्यायां अपूर्ववृद्धिः अभवत् रेलयानयान यानयात्रा अतीव सुलभा कृता, ४ लेनतः ८ लेनपर्यन्तं मार्गाः निर्मिताः, येन पर्यटकानां परिवहनसुविधासु महती उन्नतिः अभवत् समग्रतया भारतीयपरिवाराः अधुना स्वगृहात् बहिः अपि गृहस्थं वातावरणं, आरामं च अनुभवितुं आरब्धाः सन्ति। अतः अधुना भारतीय परिवाराः वर्षे न्यूनातिन्यूनम् एकवारं पर्यटनार्थं स्वगृहात् बहिः गन्तुं आरब्धाः सन्ति।
२०२३ तमे वर्षे भारते अन्तर्राष्ट्रीयविमानयानानां १२४ प्रतिशतं वृद्धिः अभवत् तथा च १.९२ कोटिः विदेशीयाः पर्यटकाः भारतम् आगताः, यत् स्वयमेव अभिलेखः अस्ति विदेशीयपर्यटनात् विदेशीयविनिमयस्य आयः १.७१ लक्षकोटिरूप्यकाणां स्तरं अतिक्रान्तवान्, यत्र १५.६ प्रतिशतं वृद्धिः अभवत्। गोवा, केरल, राजस्थान, महाराष्ट्र, गुजरात, दिल्ली, पश्चिमबङ्ग, पञ्जाब इत्यादिषु देशीयपर्यटकानाम् संख्यायां महती वृद्धिः अभवत्। अधुना उत्तरप्रदेशः अपि विदेशीय पर्यटकानाम् प्रथमपरिचयः भवति। २०२२ तमे वर्षे ३१.७ कोटिः भारतीयाः पर्यटकाः उत्तरप्रदेशं प्राप्तवन्तः । २०२३ तमे वर्षे तमिलनाडुदेशे १० लक्षाधिकाः विदेशीयाः पर्यटकाः आगताः। २०२५ तमे वर्षे प्रयागराज नगरे आयोजितस्य महाकुम्भमेलस्य अवसरे प्रायः ६६ कोटिः भक्ताः आस्थायाः डुबकीं ग्रहीतुं त्रिवेणीयाः पवित्रतटं प्राप्तवन्तः, यत् स्वयमेव विश्वविक्रमः अस्ति। भारते यात्रा-पर्यटन-उद्योगः ८ कोटिजनानाम् प्रत्यक्षं परोक्षं च रोजगारं प्रदाति तथा च देशस्य कुलरोजगारे पर्यटन-उद्योगस्य १२ प्रतिशतं भागः अस्ति। भारते प्राचीनकालात् पर्यटन-उद्योगे धार्मिकस्थलयात्रायाः विशेषं स्थानं वर्तते। अनुमानानुसारं देशस्य पर्यटनक्षेत्रे धार्मिकभ्रमणस्य भागः ६० तः ७० प्रतिशतं यावत् भवति। देशस्य पर्यटन-उद्योगः प्रायः १९ प्रतिशतं वृद्धि-दरं प्राप्नोति, यदा तु वैश्विकरूपेण पर्यटन-उद्योगः केवलं ५ प्रतिशतं वृद्धि-दरं पञ्जीकृतवान् देशस्य ८७प्रतिशतं पर्यटन-उद्योगः आन्तरिक पर्यटनम् अस्ति, शेषं १३ज्ञ् विदेशीयपर्यटनम् अस्ति। अतः भारते नूतनानां रोजगार-अवकाशानां निर्माणस्य उद्देश्यं कृत्वा मध्य-उत्तर-प्रदेश-सर्वकारेण धार्मिकस्थानानां विकासाय प्रयत्नाःक्रियन्ते। पर्यटन-उद्योगेअनेकाः प्रकाराः आर्थिक क्रियाकलापासन्ति।यथाआतिथ्यं,परिवहनं, यात्राव्यवस्था, होटलमइत्यादयःअस्मिन् क्षेत्रे व्यापारिणः, शिल्पिनः, शिल्पिनः, संगीतकाराः, कलाकाराः, होटलाः, वेटराः, कूलीः, परिवहनं, भ्रमणसञ्चालकाः इत्यादयः अपि रोजगारस्य अवसरं प्राप्नुवन्ति। केन्द्र सर्वकारेण सह अस्माकं नागरिकानां अपि किञ्चित् कर्तव्यं वर्तते।
यत् देशे पर्यटनस्य प्रवर्धनस्य उद्देश्यं कृत्वा किञ्चित् कार्यं कर्तव्यम्। यथा, प्रत्येकेन नागरिकेन देशेवर्षे न्यूनातिन्यूनम् द्वौ आन्तरिकपर्यटनस्थानौ अवश्यं गन्तव्यम्। विदेशात् आगतानां पर्यटकानां सत्कारस्य अभावः न भवेत् येन ते स्वदेशंगत्वभारतस्य आतिथ्यस्य प्रशंसाम् कुर्वन्ति। अद्यत्वे कोटिशः भारतीयाः विदेशेषु निवसन्ति। यदि प्रत्येकः भारतीयः प्रतिवर्षं न्यूनातिन्यूनं ५ विदेशीयपर्यटकानाम् भारतं गन्तुं प्रोत्साहयितुं प्रतिज्ञां करोति तर्हि अनुमानानुसारं एकवर्षेण अन्तः विदेशीय पर्यटकानाम् संख्या दुगुणा भवितुम् अर्हति।

  • editor

    Related Posts

    बुण्देलखण्डक्षेत्रस्य विकासः सर्वकारस्य सर्वोच्चप्राथमिकता-योगी

    अभय शुक्ल/लखनऊ। मुख्यमन्त्रीयोगी आदित्य नाथः राज्यस्य सर्वतोमुखी विकासाय आरब्धस्य मण्डल-वार-जनप्रतिनिधि संवाद-श्रृङ्खलायाः अन्तर्गतं अद्य स्व-आधिकारिक-निवास स्थाने आहूतायां उच्चस्तरीय सभायां झाँसी-चित्रकूट धाम मण्डलस्य जनप्रतिनिधिभिः सह विकासकार्यस्य प्रगतेः समीक्षां कृतवान्। अस्मिन् अवसरे सः…

    उत्तरप्रदेशस्य स्थायि-सन्तुलित-विकासे कानपुर-मण्डलस्य भूमिका अतीव महत्त्वपूर्णा अस्ति- मुख्यमन्त्री

    नवदेहली। मुख्यमन्त्री योगी आदित्यनाथः अद्य स्वस्य आधिकारिक निवासस्थाने कानपुर मण्डलस्य जनप्रतिनिधिभिः सह विशेषसंवादसभां कृतवान्। अस्मिन् अवसरे मुख्यमन्त्री उक्तवान् यत् लोकनिर्माण विभागेन सम्बन्धित जनप्रतिनिधिभिः सह परामर्शं कृत्वा प्रस्तावितानां कार्याणां प्राथमिकता निर्णयेन…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    बुण्देलखण्डक्षेत्रस्य विकासः सर्वकारस्य सर्वोच्चप्राथमिकता-योगी

    • By editor
    • July 28, 2025
    • 17 views
    बुण्देलखण्डक्षेत्रस्य विकासः सर्वकारस्य सर्वोच्चप्राथमिकता-योगी

    उत्तरप्रदेशस्य स्थायि-सन्तुलित-विकासे कानपुर-मण्डलस्य भूमिका अतीव महत्त्वपूर्णा अस्ति- मुख्यमन्त्री

    • By editor
    • July 28, 2025
    • 10 views
    उत्तरप्रदेशस्य स्थायि-सन्तुलित-विकासे कानपुर-मण्डलस्य भूमिका अतीव महत्त्वपूर्णा अस्ति- मुख्यमन्त्री

    उत्तराखण्डे संस्कृतविकासाय संस्कृतशिक्षामन्त्रिणा शिष्टमण्डलै: सह मत्तुरुग्रामस्य कृतं दर्शनं

    • By editor
    • July 28, 2025
    • 10 views
    उत्तराखण्डे संस्कृतविकासाय संस्कृतशिक्षामन्त्रिणा शिष्टमण्डलै: सह मत्तुरुग्रामस्य कृतं दर्शनं

    सीएम धामी सावन सोमवासरे राज्यस्य जनानां कृते शुभकामनाम् अयच्छत्, सः स्वपत्न्या गीता इत्यनया सह पूजां कृतवान्

    • By editor
    • July 28, 2025
    • 10 views
    सीएम धामी सावन सोमवासरे राज्यस्य जनानां कृते शुभकामनाम् अयच्छत्, सः स्वपत्न्या गीता इत्यनया सह पूजां कृतवान्

    तीर्थस्थलेषु आकस्मिकं ‘भगदड़ं’स्पष्टानि उत्तराणि आग्रहयन्तः प्रबन्धनस्य भूमिकायाः विषये ज्वलन्तः प्रश्नाः उत्पद्यन्ते

    • By editor
    • July 28, 2025
    • 9 views
    तीर्थस्थलेषु आकस्मिकं ‘भगदड़ं’स्पष्टानि उत्तराणि आग्रहयन्तः प्रबन्धनस्य भूमिकायाः विषये ज्वलन्तः प्रश्नाः उत्पद्यन्ते

    उत्तरप्रदेशसंस्कृतसंस्थाने संस्कृत-संभाषण-कक्षयो: समापनसत्रम्

    • By editor
    • July 28, 2025
    • 8 views
    उत्तरप्रदेशसंस्कृतसंस्थाने संस्कृत-संभाषण-कक्षयो: समापनसत्रम्

    You cannot copy content of this page