आनन्द शुक्ल/प्रयागराज।
प्रायः कवचमेघाः परमाणुविस्फोटैः सह सम्बद्धाः भवन्ति। अधुना एव सिन्दूर-कार्यक्रमस्य समये परमाणुस्थापनानाम् लक्ष्यीकरणस्य विषये अनुमानाः अभवन। एतेषां अनुमानानाम् मध्ये माध्यमानां एकेन विभागेन प्रसारितानां नकलीसूचना, प्रचारः, अफवाः अपि विस्फोटः अभवत्। भारत-पाकिस्तानयोः सैन्य सङ्घर्षस्य अन्तं भवन्तः यत् इच्छन्ति तत् वक्तुं शक्नुवन्ति, परन्तु पखवाडस्य अनन्तरम् अपि विविधाः कथाः प्लवन्ति। सत्यं यथा प्रचलति तथा स्वकथां कथयितुं अभियानम्। जनाः अपि तेषां रुचिः प्रवृत्तिः च तेषां कृते मान्यतां ददति। यदा सीमायाः उभयतः आक्रमणानि प्रति आक्रमणानि च अभवन् तदा अमेरिकी राष्ट्रपतिना डोनाल्ड ट्रम्पस्य आकस्मिकं पोस्ट् प्रादुर्भूतं यत् सः द्वयोः देशयोः मध्ये प्रचलति सङ्घर्षं स्थगितवान् इति।पर्दापृष्ठे किं घटितम् इति विषये अनुमानाः अनुमानाः च चरमसीमाः आसन् यत् सहसा एतादृशी स्थितिः उत्पन्ना। एतादृशानां दावानां प्रतिदावानां च मध्ये सम्भवति यत् सत्यं कदापि न निष्क्रान्तं भवेत्। तदपि स्वस्य आख्यानस्य निर्माणस्य उन्मादः दृष्टः। अस्मिन् काले अन्तर्राष्ट्रीय माध्यमाः स्वाभाविकतया स्वस्य ‘सुविधा जनकं’ वैचारिकं अभिप्रायं दर्शितवन्तः। एतत् ‘सुलभम’ भारत विरोधी इति पठितव्यं, अवगन्तव्यं च। यदि दृश्यते तर्हि संचारमोर्चे पाकिस्तानस्य आव्हानानि भारतस्य अपेक्षया बहु सुलभानि आसन्। यतः अन्येषां पक्षानां इव वाद विवादस्य रूपरेखां निर्धारयितुं सेनायाः नियन्त्रणं वर्तते, तस्मात् विजयस्य घोषणायाः कार्यं त्यक्तवती। यदि अपि अस्य कृते राफेल् इत्यस्य निपातनस्य नकलीकथां कल्पनीया आसीत्। तत् कल्पयित्वा विश्वे प्रसृतानां स्वस्य कट्टरजनानाम्, तत्सदृशानां जनानां च सेवां कृतवान्। अस्मिन् काले सेना प्रमुखाय फील्डमार्शल पदवीं दत्त्वा स्वस्य काल्पनिक कथायाः मान्यतां दातुं प्रयतते स्म। अस्य ‘विजयस्य’ उत्सवस्य कृते समारोहाः, भोजाः अपि आयोजिताः, यस्मिन् प्रयुक्ताः छायाचित्राः अपि नकलीः एव अभवन्। अस्मिन् विषये भारतस्य कार्यं बहु अधिकं जटिलम् आसीत् । प्रथमत्रिदिनानि यावत् सूचनाप्रवाहः अनुकरणीयधैर्येन, कुशलप्रबन्धनेन च सम्पादितः । ततः सहसा अमेरिकी-राष्ट्रपतिना सनकी-युद्धविरामस्य घोषणा, मध्यस्थतायां अमेरिकन-भूमिकायाः दावा च आश्चर्यं जातम् एतेन भारतीयशक्तिस्थापनं स्तब्धं जातम्, यतः अस्मिन् तृतीयपक्षस्य हस्तक्षेपः नास्ति इति स्पष्टी कर्तव्यम् आसीत्। दशकैः पाकिस्तानसम्बद्धे भारतस्य नीतिः अस्ति यत् तृतीयपक्षस्य हस्तक्षेपस्य स्थानं नास्ति। अस्मिन् समये सीमापार-आतज्र्वादस्य एतादृशः पाठः पाठ्यते यत् पुनः शिरः उत्थापयितुं न साहसं करोति इति विश्वासं कृतवन्तः सामान्याः भारतीयाः अपि वाक्हीनाः अभवन्। जनसमूहः दीर्घकालीनसमाधानस्य आशां कुर्वन् आसीत्।
बोधमोर्चे सर्वकारः हारितवान् इति स्पष्टम्। शज्रयाः स्वभावः भारतीयानां डीएनए-मध्ये निहितः अस्ति तथा च तेषां चिन्ता दूरतरं भवति यत् शेषः विश्वः अस्माकं विषये किं चिन्तयति। एतदेव कारणं यत् भारतीयाः स्वस्य अन्तर्राष्ट्रीय प्रतिबिम्बस्य विषये अतीव आग्रहं कुर्वन्ति, आन्तरिक समालोचनाय च मुक्ताः सन्ति। अस्मिन् औपनिवेशिक भूतकालस्य अपि भूमिका अस्ति। यदा विपक्षदलैः तेषां पारिस्थितिकीतन्त्रेण च शज्रः उत्पद्यन्ते तदा जनानां मनसि कुत्रचित् प्रतिध्वनितुं शक्यते।एतत् ज्ञात्वा सर्वकारेण विश्वे सर्वत्र सांसदानां विशेषज्ञानां च प्रतिनिधिमण्डलानि प्रेषयितुं निर्णयः कृतः यत् ते वैश्विकस्तरस्य भारतपक्षं प्रस्तुतुं शक्नुवन्ति। स्पष्टतया अवगन्तुं शक्यते यत् ऑपरेशन सिण्डूर् इति शल्यक्रियाप्रहारात् वायुप्रहारात् च बहु बृहत्तरं सैन्यक्रिया आसीत्। अस्मिन् भारतं न केवलं पाकिस्तानस्य अन्तः आक्रमणं कृतवान्, अपितु रक्षायाः दृष्ट्या अपि आश्चर्य जनकं उदाहरणं स्थापितवान्। यावत् कथितस्य युद्धविरामस्य पृष्ठतः घटनाः प्रकाशं न प्राप्नुवन्ति तावत् कल्पनाः निरन्तरं प्रचलन्ति एव। भारतेन पाकिस्तानस्य परमाणुश स्त्रागारस्य किमपि क्षतिः कृता वा आक्रमणं कृतम् इति अपि अनुमानस्य केन्द्रे भविष्यति। यत्किमपि भवतु, तत् उपेक्षितुं न शक्यते यत् ऑपरेशन सिन्दूरस्य समये भारतं यथा अपेक्षितं तथा वैश्विकजनमतं स्वपक्षे परिवर्तयितुं न शक्तवान्। भारतेन सह कोऽपि प्रमुखः महाशक्तिः मुक्ततया स्थिता न दृष्टा, यदा तु पाकिस्तानस्य पृष्ठतः चीन-तुर्की-अजरबैजान-देशयोः समर्थनं स्पष्टतया दृश्यते स्म। ट्रम्पस्य दावः यत् सः व्यापारं शान्तिस्य आधाररूपेण उपयुज्यते इति विश्वासः कर्तुं न शक्यते यतोहि भारतेन पूर्वं अमेरिकी प्रतिबन्धानां चिन्ता न कृता, यदा तु पाकिस्तानस्य व्यापारस्य विषये किमपि चिन्ता नास्ति। इत्यस्मात् पाकिस्तानस्य ऋणस्य अनुमोदनं पश्चिम देशः केन सह सहानुभूतिम् अकरोत् इति अपि सूचयति।
भारतेन प्राप्तानां सामरिकक्षमतानां विषये अमेरिका, चीनदेशः पाकिस्तानसहिताः अन्ये च देशाः अवश्यमेव अवगताः आसन्, परन्तु तेषां उपयोगे सः कियत् समर्थः इति तेषां चिन्तनं न कृतं स्यात्। यदि पाकिस्तानेन सह स्थापनं कतिपयान् दिनानि अपि कर्षति स्म तर्हि भारतस्य शक्तिः श्रेष्ठता च अधिकतया स्थापिता स्यात्, येन क्षेत्रीय भूराजनीतिक समीकरणानि परिवर्तितानि स्यात्। स्वाभाविक तया केषाञ्चन महाशक्तयः एतत् न रोचन्ते स्म। अत्र वास्तविकः विषयः भारतस्य आर्थिक शक्ति रूपेण उदयेन सह सम्बद्धः अस्ति। एतेन सह यदि सैन्यदृढं उद्भवति तर्हि तस्य निवारणं न सम्भवति। विकसितदेशाः अद्यापि एतत् सत्यं स्वीकुर्वितुंसज्जाः न सन्ति। मोदीएतस्य बृहत्तमस्य आव्हानस्य कथं निवारणं करोति इति द्रष्टव्यम् अस्ति। सम्भवति यत् सः विकसितस्य भारतस्य दीर्घकालीनस्य लक्ष्यस्य पूर्तये तावत्पर्यन्तं युद्ध विरामस्य विकल्पं चिनोति स्म। सः वीरतायाः अपेक्षया विवेकं प्राधान्यं ददाति स्म। किन्तु महतीं युद्धं जितुम् केचन लघुयुद्धानि उपेक्षितव्यानि भवन्ति।
गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति
लखनऊ/वार्ताहर:। भारतीयसंस्कृतौ गुरुशिष्ययोः सम्बन्धः आदर्शः इति मन्यते। गुरुकुलस्य परम्परायां गुरुशिष्ययोः परस्परं प्रति विश्वासः, आदरः, समर्पणं च अस्य सम्बन्धस्य आधारः अभवत्। एषः सम्बन्धः केवलं शिक्षायां ज्ञाने च सीमितः नासीत्, अपितु शिष्यस्य…