
नवदेहली। विदेशमन्त्री एस.जयशज्र्रः बुधवासरे मास्कोनगरे अज्ञातसैनिकस्य समाधौ श्रद्धांजलिम् अयच्छत्। ऐतिहासिकस्मारकस्य एतत् श्रद्धांजलिः तस्य रूसदेशस्य भ्रमणकाले एव अभवत् । स्वयात्रायाः व्यापककार्यक्रमान् प्रकाशयन् विदेशमन्त्री एस.जयशंकरः अवदत् यत् सः रूसदेशस्य प्रमुखैः विद्वानैः, चिन्तनसमूहानां प्रतिनिधिभिः च सह संवादं कृत्वा प्रसन्नः अस्ति, यत्र तेषां भारत-रूस-सम्बन्धेषु, व्यापक-वैश्विक-विषयेषु च चर्चा अभवत् । जयशंकरर्ः ें इत्यत्र एकस्मिन् पोस्ट् मध्ये उक्तवान् यत् भारत-रूस-सम्बन्धः, समकालीन-विश्व-भू-राजनीतिः, भारतस्य दृष्टिकोणं च चर्चा अभवत् । विदेशमन्त्रालयस्य आधिकारिकवक्तव्यस्य अनुसारं एतत् अन्तरक्रिया तस्मिन् समये अभवत् यदा विदेशमन्त्री एस.जयशंकरः मंगलवासरात् गुरुवासरपर्यन्तं रूसदेशस्य भ्रमणं करोति। स्वस्य भ्रमणकाले सः रूसस्य विदेशमन्त्री सर्गेई लावरोव इत्यनेन सह मिलित्वा भारत-रूस-व्यापार-आर्थिक-वैज्ञानिक-प्रौद्योगिकी-सांस्कृतिक-सहकार्य-विषये भारत-रूस-अन्तर्सरकारी-आयोगस्य २६ तमे सत्रस्य सह-अध्यक्षतां अपि करिष्यति एकस्मिन् आधिकारिकवक्तव्ये विदेशमन्त्रालयेन उक्तं यत् विदेशमन्त्रिणः भ्रमणं रूसीसङ्घस्य प्रथमस्य उपप्रधानमन्त्री डेनिस मन्तुरोवस्य आमन्त्रणेन भवति। डॉ एस जयशंकरः २० अगस्त २०२५ दिनाङ्के निर्धारितस्य भारत-रूस-अन्तर्-सरकारी-व्यापार-आर्थिक-वैज्ञानिक-प्रौद्योगिकी-सांस्कृतिक-सहकार्य-आयोगस्य (घ्Rघ्उण्-ऊEण्) २६ तमे सत्रस्य सह-अध्यक्षत्वेन १९-२१ अगस्त २०२५ दिनाङ्के रूसस्य आधिकारिकयात्राम् करिष्यति।विदेशमन्त्री भारत-रूसव्यापारमञ्चस्य बैठकां अपि सम्बोधयिष्यति मास्कोनगरे । विदेशमन्त्री रूसीसङ्घस्य विदेशमन्त्री सर्गेई लाव्रोव इत्यनेन सह अपि मिलित्वा द्विपक्षीयकार्यक्रमस्य समीक्षां करिष्यति, क्षेत्रीयवैश्विकविषयेषु विचारान् साझां करिष्यति इति वक्तव्ये उक्तम्।