भारतं प्रâान्स च रक्षा, अन्तरिक्ष क्षेत्रे सहकार्यं वर्धयितुं सहमतौ

नवदेहली। विदेशमन्त्री एस जयशंकरः शुक्रवासरे स्वस्य प्रâांसदेशस्य समकक्षेन जीन् नोएल बैरोट् इत्यनेन सह व्यापकवार्ता कृतवान् तथा च रक्षा, अन्तरिक्ष, नागरिक-परमाणुसम्बन्ध इत्यादिषु क्षेत्रेषु द्विपक्षीयसहकार्यं वर्धयितुं पक्षद्वयं सहमतम्। जयशंकरः भारतस्य पक्षतः जम्मू-कश्मीरस्य पहलगाम्-नगरे एप्रिल-मासस्य २२ दिनाङ्के आतज्र्वादीनां आक्रमणस्य दृढतया निन्दां कृत्वा प्रâान्स-देशस्य प्रशंसाम् अकरोत्, आतज्र्वादविरुद्धं स्वस्य रक्षणस्य अधिकारस्य भारतस्य ‘दृढ समर्थनस्य’ कृते पेरिस्-नगरस्य धन्यवादं च दत्तवान् समाग मानन्तरं मार्सेल्-नगरे संयुक्त-पत्रकार सम्मेलनं सम्बोधयन् सः रेखांकितवान् यत् वर्षेषु भारत-प्रâांस्-देशयोः मध्ये ‘अति उच्चस्तरीयः विश्वासः’ निर्मितः अस्ति जयशंकरः अवदत् यत् द्वयोः पक्षयोः भारतीय उपमहाद्वीपस्य स्थितिः, युक्रेन-सङ्घर्षः, पश्चिम-एशिया, भारत-प्रशांत-देशः इत्यादिषु वैश्विक-क्षेत्रीय-विषयेषु अपि चर्चा अभवत्। सः अवदत् यत्, ‘अस्माकं सर्वदा एव एतत् स्थानं वर्तते यत् एषः युगः नास्ति यत्र युद्ध द्वारा मतभेदानाम् समाधानं कर्तव्यम्। वयं मन्यामहे यत् संवादः कूटनीतिः च उत्तरम् अस्ति… युद्धक्षेत्रात् कोऽपि समाधानः न उद्भवति, एषा अस्माकं वृत्तिः सर्वदा एव अस्ति। वयं मन्यामहे यत् सम्बन्धित पक्षेषु प्रत्यक्षसंवादः एव सर्वाधिकं महत्त्वपूर्णः अस्ति।” इति। जयशंकरः अवदत् यत् पक्षद्वयस्य विभिन्न विषयेषु ‘विस्तृत चर्चा’ अभवत्, यथा’रक्षा, नागरिक परमाणु ऊर्जा, अन्तरिक्षं, आतज्र्वादस्य विरुद्धं पदानि, जनसम्बन्धः, नवीनता, कृत्रिम बुद्धिः, प्रौद्योगिकी’ इत्यादिषु। भारत-प्रशांत क्षेत्रस्य उल्लेखं कृत्वा सः अवदत् यत् द्वयोः देशयोः स्वतन्त्रस्य मुक्तस्य च भारत-प्रशांत क्षेत्रस्य दृष्टिः अस्ति यत्र अन्तर्राष्ट्रीय कानूनस्य, समुद्रीय सुरक्षायाः च समर्थनं भवति। जयशंकरः अवदत् यत्, ‘एतेषां उद्देश्यानां प्रवर्धनार्थं सहकार्यस्य संयुक्त प्रयत्नानाम् विषये वयं चर्चां कृतवन्तः।’

  • editor

    Related Posts

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    लखनऊ/वार्ताहर:। भारतीयसंस्कृतौ गुरुशिष्ययोः सम्बन्धः आदर्शः इति मन्यते। गुरुकुलस्य परम्परायां गुरुशिष्ययोः परस्परं प्रति विश्वासः, आदरः, समर्पणं च अस्य सम्बन्धस्य आधारः अभवत्। एषः सम्बन्धः केवलं शिक्षायां ज्ञाने च सीमितः नासीत्, अपितु शिष्यस्य…

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    देहरादून/वार्ताहर:। शनिवासरे प्रथमः समूहः उत्तराखण्डात् कैलाशमान सरोवर यात्रायाः कृते प्रस्थितवान्। मुख्यमन्त्री पुष्करसिंहधामीः तनकपुर पर्यटन विश्राम गृहात् प्रथम समूहस्य ध्वजप्रहारं कृतवान्। अस्मिन् अवसरे मुख्यमन्त्री तीर्थयात्रिकाणां परम्परागत रूपेण स्वागतं कृत्वा उत्तराखण्डस्य सांस्कृतिक…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    • By editor
    • July 5, 2025
    • 19 views
    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    • By editor
    • July 5, 2025
    • 18 views
    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    • By editor
    • July 5, 2025
    • 19 views
    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    • By editor
    • July 5, 2025
    • 12 views
    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    • By editor
    • July 5, 2025
    • 14 views
    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    ठाकरे भ्रातरः स्वस्य ‘संयोग’ कृते भाषायाः नामधेयेन महाराष्ट्रे समाजस्य विभाजनं कृतवन्तः

    • By editor
    • July 5, 2025
    • 12 views

    You cannot copy content of this page