भागवत उवाच-अहं ईश्वरं प्रार्थयामि यत् मम मनः सुष्ठु तिष्ठतु-विश्वे बृहत्शक्तयः सन्ति चेदपि भारतं स्वस्थानं निर्माति

नवदेहली। संघप्रमुखः मोहनभागवतः अवदत्- स्वातन्त्र्यानन्तरं यदि अस्माकं इतिहासं पश्यामः तर्हि तस्य आधारेण भारतस्य उदयः भविष्यति इति कोऽपि तर्कं कर्तुं न शक्नोति। परन्तु भारतं उदयति। जगति स्वस्थानं कुर्वन् अस्ति। विश्वे महती शक्तिः अस्ति, परन्तु तदपि भारतं स्वस्थानं निर्माति। भागवतेन मंगलवासरे सिकरनगरस्य रायवासधाम्यां संत राघवाचार्यस्य प्रतिमायाः अनावरणं कृतम्। ९ दिवसीयस्य सियापिया मिलनसमारोहस्य उद्घाटनं कुर्वन् राघवा चार्यस्य अपि स्मरणं कृतवान्। एतस्मिन् समये संघप्रमुखः अवदत्- अहं ईश्वरं प्रार्थयामि यत् मम मनः सुस्थं तिष्ठतु।

भागवतस्य भाषणस्य ३ मुख्याः बिन्दवः…

१. लोकतन्त्रस्य दृष्ट्या विश्वात् अग्रे देशः… भारतस्य स्वातन्त्र्यानन्तरं जनाः पूर्वानुमानं कृतवन्तः आसन् यत् लोकतन्त्रम् अत्र कार्यं कर्तुं न शक्नोति। अद्यत्वे भारतं लोक तान्त्रिक देशः इति कारणतः लोकतन्त्रस्य दृष्ट्या समग्र विश्वात् आश्चर्यवत् अग्रे अस्ति।
२. भक्तिशक्तिभूमिः..अद्य अहं शक्तिभक्ति भूमिम् आगतः। मम कृते सौभाग्यस्य विषयः अस्ति। यया स्नेहेन त्वया अत्र स्वागतं कृतम्, सद्वचनेन व्यक्ता सद्भावना, एतत् सर्वं दृष्ट्वा अहं पुनः राघवाचार्य महाराजं स्मरामि स्म।
३. अनेके साधवः संघस्य कार्यक्रमेषु न आगताः, परन्तु ते स्वयंसेवकाः सन्ति… तस्य सरसंघ चालकत्वानन्तरं तस्य सह सम्बद्धता अभवम्। तेन सह मम प्रथमसमागमे द्वे विषये मम मनसि आगतानि-सः सर्वेभ्यः स्नेहं धारयति स्म, सर्वान् स्नेहेन पश्यति स्म। संघस्य कार्यक्रमेषु न आगताः सन्तः बहवः सन्ति, परन्तु ते स्वयंसेवकाः सन्ति।
अधुना रायवासधामस्य राघवाचार्यस्य च विषये ज्ञातव्यम्-महन्तराघवाचार्यस्य हृदयघातेन प्रायः ११ मासाः पूर्वं मृत्युः अभवत्। तेन राजस्थाने वेदशारामाः अपि स्थापिताः। रायवासवेदविद्यालये वेदस्य अध्ययनं कुर्वन्तः छात्राः भारतीय सेनासहिताः अनेकेषु बृहत्संस्थासु सेवां कुर्वन्ति। रायवासधामस्य धार्मिकमहत्त्वमपि अस्ति। अत्रैव तुलसीदास जी जंकिनाथ सहाय इति काव्यपद्यस्य रचनां कृतवान्। ९ दिवसीयकार्यक्रमे देशस्य सर्वेभ्यः बृहत् सन्तः भागं गृह्णन्ति-सीकर-नगरस्य श्रीजांकिनाथ-बडा-मन्दिर (रैवासधाम) इत्यत्र अद्य ९ दिवसीयं ‘श्री सियापी मिलन-समारोह’ प्रारब्धम् अस्ति। महन्तराघवाचार्यस्य प्रथम पुण्यतिथि (३० अगस्त) इति कार्यक्रमस्य आयोजनं क्रियते कार्यक्रमस्य आरम्भे राज्यसभासांसदः घनश्याम तिवारीः अवदत् यत् यदा सः प्रथमवारं विधायकः अभवत् तदा सः रायवासधामम् आगतः।

  • editor

    Related Posts

    सेमीकॉन इण्डिया-‘भारतीय अर्थव्यवस्था अपेक्षितापेक्षया उत्तमं प्रदर्शनं कृतवती’; प्रधानमन्त्री मोदी सेमीकॉन इण्डिया शुभारम्भं कृतवान्

    नवदेहली/वार्ताहर:। प्रधानमन्त्री नरेन्द्रमोदी नवदेहल्यां यशोभूमिस्थे सेमीकॉन् इण्डिया-२०२५ इत्यस्य उद्घाटनं कृतवान्। अयं भारतस्य बृहत्तमः अर्धचालक-इलेक्ट्रॉनिक्स-प्रदर्शनम् अस्ति। प्रधानमन्त्री नरेन्द्रमोदी इत्यनेन उक्तं यत् वैश्विक-अनिश्चिततायाः मध्यं एप्रिल-जून-मासेषु ७.८ प्रतिशतं वृद्धिः अभवत् इति कारणेन भारतीय-अर्थव्यवस्था…

    योगी मन्त्रिमण्डलस्य बृहत् निर्णयः, उत्तरप्रदेशस्य आउटसोर्ससेवानिगमस्य गठनस्य अनुमोदनम्

    नवदेहली/वार्ताहर:। उत्तरप्रदेशसर्वकारेण राज्ये आउटसोर्सिंगसेवाः अधिका पारदर्शी, सुरक्षिता, उत्तरदायी च कर्तुं महत्त्वपूर्णानि पदानि स्वीकृतानि सन्ति। मुख्यमन्त्री योगी आदित्यनाथस्य नेतृत्वे मंगलवासरे आयोजितायां मन्त्रिमण्डलसभायां कुलम् १५ प्रस्तावानां अनुमोदनं कृतम्, यस्मिन् कम्पनीकानून-२०१३ इत्यस्य धारा…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    सेमीकॉन इण्डिया-‘भारतीय अर्थव्यवस्था अपेक्षितापेक्षया उत्तमं प्रदर्शनं कृतवती’; प्रधानमन्त्री मोदी सेमीकॉन इण्डिया शुभारम्भं कृतवान्

    • By editor
    • September 2, 2025
    • 5 views
    सेमीकॉन इण्डिया-‘भारतीय अर्थव्यवस्था अपेक्षितापेक्षया उत्तमं प्रदर्शनं कृतवती’; प्रधानमन्त्री मोदी सेमीकॉन इण्डिया शुभारम्भं कृतवान्

    योगी मन्त्रिमण्डलस्य बृहत् निर्णयः, उत्तरप्रदेशस्य आउटसोर्ससेवानिगमस्य गठनस्य अनुमोदनम्

    • By editor
    • September 2, 2025
    • 5 views
    योगी मन्त्रिमण्डलस्य बृहत् निर्णयः, उत्तरप्रदेशस्य आउटसोर्ससेवानिगमस्य गठनस्य अनुमोदनम्

    मुख्यमन्त्री समाजपञ्जीकरणकानूनम् १८६० इत्यस्य स्थाने उत्तरप्रदेशे नूतनकानूनस्य कार्यान्वयनस्य आवश्यकतायाः उपरि बलं दत्तवान्

    • By editor
    • September 2, 2025
    • 5 views
    मुख्यमन्त्री समाजपञ्जीकरणकानूनम् १८६० इत्यस्य स्थाने उत्तरप्रदेशे नूतनकानूनस्य कार्यान्वयनस्य आवश्यकतायाः उपरि बलं दत्तवान्

    अमेरिकन-उत्पीडनस्य विरुद्धं मोदी-महोदयस्य दृढं स्थापनं दृष्ट्वा अन्ये बहवः देशाः अपि प्रोत्साहिताः भवन्ति

    • By editor
    • September 2, 2025
    • 5 views
    अमेरिकन-उत्पीडनस्य विरुद्धं मोदी-महोदयस्य दृढं स्थापनं दृष्ट्वा अन्ये बहवः देशाः अपि प्रोत्साहिताः भवन्ति

    जापान-भारत-मैत्री नूतनयुगे भारतं वैश्विकं निर्माणकेन्द्रं भविष्यति

    • By editor
    • September 2, 2025
    • 5 views
    जापान-भारत-मैत्री नूतनयुगे भारतं वैश्विकं निर्माणकेन्द्रं भविष्यति

    विद्वान् एव विद्वांसम् अग्रे नेतुं शक्नोति, अन्यः कश्चित् न-डॉ. रमेशचन्द्रपाण्डेयः’

    • By editor
    • September 2, 2025
    • 5 views
    विद्वान् एव विद्वांसम् अग्रे नेतुं शक्नोति, अन्यः कश्चित् न-डॉ. रमेशचन्द्रपाण्डेयः’

    You cannot copy content of this page